Home Dictionary Setting Browse
{{ locale | translate }}
Show Tooltip When Hovering over Canon Texts
Translate Pāḷi Texts on Left-side Treeview

What Languages of Dictionaries to Show?
Pāli-English
Pāli-Japanese
Pāli-Chinese
Pāli-Vietnamese
Pāli-Burmese

The Order of Languages of Dictionaries to Show?
+ - {{ "zh_TW" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Dīghanikāya
{{ treeviewTranslatedNodeText("Dīghanikāya") }}
+ - Sīlakkhandhavaggapāḷi
{{ treeviewTranslatedNodeText("Sīlakkhandhavaggapāḷi") }}
2. Sāmaññaphalasuttaṃ
{{ treeviewTranslatedNodeText("2. Sāmaññaphalasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Mahāvaggapāḷi
{{ treeviewTranslatedNodeText("Mahāvaggapāḷi") }}
3. Mahāparinibbānasuttaṃ
{{ treeviewTranslatedNodeText("3. Mahāparinibbānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
7. Mahāsamayasuttaṃ
{{ treeviewTranslatedNodeText("7. Mahāsamayasuttaṃ") }}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
9. Mahāsatipaṭṭhānasuttaṃ
{{ treeviewTranslatedNodeText("9. Mahāsatipaṭṭhānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Pāthikavaggapāḷi
{{ treeviewTranslatedNodeText("Pāthikavaggapāḷi") }}
8. Siṅgālasuttaṃ
{{ treeviewTranslatedNodeText("8. Siṅgālasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Majjhimanikāya
{{ treeviewTranslatedNodeText("Majjhimanikāya") }}
+ - Mūlapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Mūlapaṇṇāsapāḷi") }}
1. Mūlapariyāyavaggo
{{ treeviewTranslatedNodeText("1. Mūlapariyāyavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Sīhanādavaggo
{{ treeviewTranslatedNodeText("2. Sīhanādavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
3. Opammavaggo
{{ treeviewTranslatedNodeText("3. Opammavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
4. Mahāyamakavaggo
{{ treeviewTranslatedNodeText("4. Mahāyamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Cūḷayamakavaggo
{{ treeviewTranslatedNodeText("5. Cūḷayamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Majjhimapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Majjhimapaṇṇāsapāḷi") }}
1. Gahapativaggo
{{ treeviewTranslatedNodeText("1. Gahapativaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("2. Bhikkhuvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("5. Brāhmaṇavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Tikanipātapāḷi
{{ treeviewTranslatedNodeText("Tikanipātapāḷi") }}
(7) 2. Mahāvaggo
{{ treeviewTranslatedNodeText("(7) 2. Mahāvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
2. Dasasikkhāpadaṃ
{{ treeviewTranslatedNodeText("2. Dasasikkhāpadaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
3. Dvattiṃsākāro
{{ treeviewTranslatedNodeText("3. Dvattiṃsākāro") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
4. Kumārapañhā
{{ treeviewTranslatedNodeText("4. Kumārapañhā") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
5. Maṅgalasuttaṃ
{{ treeviewTranslatedNodeText("5. Maṅgalasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
6. Ratanasuttaṃ
{{ treeviewTranslatedNodeText("6. Ratanasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
7. Tirokuṭṭasuttaṃ
{{ treeviewTranslatedNodeText("7. Tirokuṭṭasuttaṃ") }}
鄧殿臣 {{_("Translation")}}
鄧殿臣 {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
+ - {{ "en_US" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Ekakanipātapāḷi
{{ treeviewTranslatedNodeText("Ekakanipātapāḷi") }}
3. Akammaniyavaggo
{{ treeviewTranslatedNodeText("3. Akammaniyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Adantavaggo
{{ treeviewTranslatedNodeText("4. Adantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Paṇihitaacchavaggo
{{ treeviewTranslatedNodeText("5. Paṇihitaacchavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Accharāsaṅghātavaggo
{{ treeviewTranslatedNodeText("6. Accharāsaṅghātavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dukanipātapāḷi
{{ treeviewTranslatedNodeText("Dukanipātapāḷi") }}
1. Kammakaraṇavaggo
{{ treeviewTranslatedNodeText("1. Kammakaraṇavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Bālavaggo
{{ treeviewTranslatedNodeText("3. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Samacittavaggo
{{ treeviewTranslatedNodeText("4. Samacittavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Parisavaggo
{{ treeviewTranslatedNodeText("5. Parisavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(10) 5. Bālavaggo
{{ treeviewTranslatedNodeText("(10) 5. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(11) 1. Āsāduppajahavaggo
{{ treeviewTranslatedNodeText("(11) 1. Āsāduppajahavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}

2. Bhūkaṇḍa

1. Bhūmivaggavaṇṇanā

180.Idha bhūkaṇḍe sāṅgopāṅgehi bhūmyādīhi dasahi, pātālena cāti ekādasahi koṭṭhāsehi kamato vaggā bhūmivaggādināmakā vaggā vuccante. Sappadhānopakārakāni aṅgāni khārādīni, aṅgānaṃ upakārakāni ca upaṅgāni addhādīni.

181. Sāddhapajjena bhūmiyā nāmāni. Vasūni ratanāni dhārayatīti vasundharā. Khamu sahane, khassa cho, chamā, atha vā chi chedane, sattānamadhopatanaṃ chindatīti chamā, mo, itthiyamā ca. Bhavantyassaṃ bhūtānīti bhūmi. Bhū sattāyaṃ, mi. Puthaiti pāṭipadike ṭhite nadādi, ī, puthassa puthuādese, vuddhimhi ca kate puthavī. Ussuvādese puthuvī. Pathādese tu pathavī, imasmiṃ pakkhe avāgamo, atha vā thava gatiyaṃ, pathavati etthāti pathavī, nadādi, sabbattha pattharatīti vā pathavī, thara santharaṇe papubbo, rassa vo, nadādi, puthavī, assu.

‘‘Madhuno keṭabhassāpi, medamaṃsapariplutā;

Tenāyaṃ medinī devī, vuccate brahmavādibhī’’ti [cintāmaṇiṭīkā 11.3]. –

Vacanato medayogā medinī, ī, inī ca. Mida snehane vā, yu, nadādi, issettañca. Maha pūjāyaṃ, nadādi. Vitthiṇṇattā ubbī, nadādi, avati bhūtānīti vā ubbī, assu. Vasūni santyassaṃ vasumatī. Gacchanti yassaṃ lokā, sā go, pumitthiyaṃ. sadde, kāyati ettha, kāyati māravijayakāleti vā ku, u. Vasūni dhārayatīti vasudhā. Sabbaṃ lokaṃ dharayatīti dharaṇī, yu, nadādi. Dharatīti dharā, itthiyaṃ ā. Gamu gamane, gacchantyassaṃ jagatī, antapaccayo, gassa dvittaṃ, jattañca, nalopo, nadādi. Bhū sattāyaṃ, ri, nadādi, kvimhi bhū. Bhūte satte dharatīti bhūtaro. Ava rakkhaṇe, yu, nadādi, avanī.

182. Khārā lavaṇarasā mattikā ūsotyuccate. Khādatīti khārā, dassa ro. Padesakattā mattena pamāṇena yuttā mattikā. Ūsa rujāyaṃ, ūso. Ūsayogā ūsavā, vantu. Rapaccaye ūsaro. Dvepi tīsu vattante.

Thala ṭhāne, adhikaraṇe a. Kittimaṃ thalaṃ, akittimā thalī, nadādi. Thaddhalūkhamhi bhūbhāge bhūmippadese jaṅgalasaddo vattati. Tattha nijjalattā kakkhaḷattā thaddho. Tikkhasakkharādividāragavādikhuragaṇḍuppādavaccādisahitattā lūkho veditabbo. Gala cavanādhopatanādanesu. Jalaṃ galati ettha, jalena vā galanti etthāti jaṅgalo, nijjalo deso, ‘‘jaṅgalo nijjale dese, tiliṅgo pisite thiya’’nti [tikaṇḍasesa 3.3.393] hi tikaṇḍaseso, lassa lopo, niggahītāgamo ca.

183. Vedena paññāya īhanti etthāti vedeho. So eva videho, imaṃ dīpamupādāya sineruno pubbadisābhāgattā pubbo ca so videho ceti pubbavideho. Evamaparuttaresu. Gavena yantyetthāti goyāno. Aparo ca so goyāno ceti aparagoyāno. Jambuyā lakkhito, kappaṭṭhāyitādippabhāvena vā tappadhānodīpoti jambudīpo. Dhammatāsiddhassa pañcasīlassa ānubhāvena kaṃ sukhaṃ uru mahantametthāti kuru, kuṃ pāpaṃ rundhanti etthāti vā kuru, kvi. Dīpa dittippakāsanesu, jalamajjhe dippantīti dīpā, dippanti ettha saddhammāti vā dīpā, pamāṇato mahantā dīpā mahādīpā.

184.Kuruādayo ekavīsati janapadantarā janapadavisesā, ādinā suramahapaccuggatā talakuṭā asmākādayo ca pumbahutte pulliṅge bahutte ca siyuṃ. Kuru nāma jānapadino rājakumārā, tesaṃ nivāso ekopi janapado rūḷhīsaddena ‘‘kurū’’ti bahuvacanena vuccati, evaṃ sabbatra. Kuṃ pāpaṃ rundhatīti kuru, khattiyakumārā, tesaṃ nivāso kurū, paccayalopato na vuddhi, sabbatrevaṃ [pāṇini 1.2.52 4.2.81 suttesu passitabbaṃ]. Arivijayalokamariyādātikkamādīsu sakkontīti sakkā. Kosaṃ lanti gaṇhanti, kusalaṃ pucchantīti vā kosalā. Magena saddhiṃ dhāvantīti magadhā, kvi, maṃsesu gijjhantīti vā magadhā. Gidha abhikaṅkhāyaṃ. Sevanti yenāti sivi, si sevāyaṃ, vi. Sivaṃ karontīti vā sivī, aññatthe i. Kala sadde, iṅgapaccayo, kaliṅgā , tesaṃ nivāso kaliṅgā, uttarāpatho [‘‘jagannāthā pubbabhāge kaṇhātīrantaraṃ sive kaliṅgadeso saṃvutto’’ ityuttadese (thomanidhi)], kaliṃ gaṇhantīti vā kaliṅgā, kvi, kalaṃ madhurasaddaṃ gāyantītivā kaliṅgā, assittaṃ, kena sukhena liṅgantīti vā kaliṅgā, liṅga gamanattho daṇḍako dhātu. Attanā khāditaṃ lañjaṃ parājitehi yācitepi puna na vamantīti avantī. Pañcālassa puttā pañcālā. Vajjetabbāti vajjī, ‘‘vajjetabbā ime’’tyādinā pavattavacanamupādāya vajjīti laddhanāmā rājāno. Vajjīraṭṭhassa vā rājāno vajjī. Raṭṭhassa vā pana taṃsamaññā taṃnivāsirājakumāravasena veditabbā. Gaṃ pathaviṃ dhārentīti gandhārā, kittigandhena arantīti vā gandhārā. Cita ussāhane, cetanti ussahanti yuddhakammādīsūti cetayo.

185.Vaṅga gamanattho daṇḍako dhātu. Visiṭṭhāni dehāni yesaṃ videhā, pubbavidehadīpato āgatattā vā videhā. Oja dittiyaṃ, kambunā sambukena ojanti tassaṃ vohārakaraṇatoti kambojā, kambukajo ojo balametesanti vā kambojā. Mada maddane, maddantīti vā maddā, maṃ sivaṃ dadantīti vā maddā, pañcakāmaguṇādīhi modantīti vā maddā, mada hāse. Bhañja avamaddane, bhaggā. Aṅga gamanattho daṇḍako dhātu. Sīhaṃ lantīti sīhaḷā. Kāsa dittiyaṃ, sampattiyā kāsantīti kasmīrā, mīro. Kāsa dittiyaṃ, i, kāsī. Paḍi gatiyaṃ, paṇḍu, u. Atha vā kuṃ pāpaṃ rundhati etthāti kuru, iti ekopi janapado nissitānaṃ bahuttā bahuvacanena vuccati. Evaṃ sabbattha.

186. Dvayaṃ bhuvane. Luja adassane, lujjatīti loko, gassa ko, jassa vo. Bhavanti etthāti bhuvanaṃ, yu. Jagati, viṭṭhapādīnipi bhuvanapariyāyāni. Dvayaṃ desasāmaññe. Disa atisajjane, atisajjanaṃ pabodhanaṃ, ‘‘ayaṃ itthannāmo’’ti disati apadisatīti deso. Si sevāyaṃ, saññāyaṃ a, visayo.

Siṭṭhācārarahito milakkhadeso kāmarūpādi paccanto nāma. Milakkha abyattiyaṃ vācāyaṃ, milakkhanti abyattavācaṃ bhāsantīti milakkhā. Siṭṭhācāramaggadassanatthāya paññācakkhuno abhāvā rāgādimalaṃ akkhimhi yesanti vā milakkhā, assittaṃ, tesaṃ nivāsaṭṭhānaṃ milakkhadeso. Paccante majjhimadesassa bahiddhābhāge jāto paccanto.

Byavatthā catuvaṇṇānaṃ, yasmiṃ dese na vijjate;

Milakkhadeso so vutto, majjhabhūmi tato paraṃ [cintāmaṇiṭīkā 11.7].

Ariyācārabhūmittā majjho ca so deso ceti majjhadeso, navayojanasataparikkhepo majjhimadeso.

187.Salilappāyo bahūdako deso anūpo nāma, anugatā āpā atrāti anūpo, āpassa ādino uttaṃ, paralopo vā. Kaca bandhane, cho, kacchaṃ. Anūpadeso ca. Abhinavoggamanena tiṇena lakkhite harite dese saddalo, dala dittiyaṃ, bhāve a. Vijjati dalo yattha saddalo.

188. Nadiyā ābhatena ambunā udakena jīvanti etthāti nadyambujīvano deso nadī mātā assāti nadīmātikoti vuccati, bahubbīhimhi ko. Vuṭṭhiyā vassena nipphajjati sassametthāti vuṭṭhinipphajjasassako deso devo mātā assāti devamātikoti vuccati, bahubbīhimhiyeva ko, devasaddo cettha vuṭṭhimāha.

189.Anūpādayo devamātikāntā tīsu liṅgesu. Candasūrādo candasūriyasinerupabbatādimhi sassatisaddo īrito kathito. Sabbadā saranti gacchantīti sassatiyo, sara gatiyaṃ, sarasaddassa so,ti.

Raṭha gatiyaṃ, raṭhanti ettha nagarādayoti raṭṭhaṃ, to. Nāgarehi vijinitabbanti vijitaṃ. Āḷiyaṃ pavattamāno yo setu, so purise pulliṅge vattati. Si bandhane, tu. Ala bhūsane, i, āḷi, tassaṃ āḷiyaṃ.

Nagarapabbatādino upāntabhū samīpabhūmi parisaro parito sarantyatrāti, ṇo.

Tikaṃ vaje. Gāvo tiṭṭhantyatrāti goṭṭhaṃ. Kula saṅkhyāne, gāvo kulantyetthāti gokulaṃ, gunnaṃ kulaṃ gharanti vā gokulaṃ. Vaja gatiyaṃ, vajanti yaṃ gāvo nivāsanatthāyāti vajo. Goṭṭhānakaṃ, goṭṭhānantipi vajassa nāmāni.

190. Silokena maggassa nāmāni. Pathikehi majjate nittiṇaṃ karīyateti maggo, majja suddhiyaṃ, ṇo, jassa gattaṃ, pathikehi maggīyateti vā maggo, magga anvesane, maṃ sivaṃ gacchati ettha, etenāti vā maggo, ‘‘mo sive parisāyañce’’ti hi nānatthasaṅgahe, sivaṃ gamanaṃ karotītyattho, kriyāvisesanametaṃ. Pathi gatiyaṃ, curādi, gamo. Panthayanti yantyanenāti pantho, a, kāritalopo. Pathati yātyanenāti patho. Ada gamane, adati yattha sā addhā, dho, addhā maggo, addhāsaddoyaṃ kālepi, samabhāgatthavacane tu addhaṃ, tasmā addhasaddo pumanapuṃsakavasena dviliṅgo, rājāditte addhā, arājāditte addhaṃ. Añja gatiyaṃ, aso. Vaja gatiyaṃ, umo, jassa ṭo. Pada gatiyaṃ, a, dassa jo, dvittaṃ, pajjo. Aya gatiyaṃ, yu, pada gatiyaṃ, avo, nadādi. Vatta vattane, vattanaṃ gamanādi, ani, nadādi, vattanī. Kantanadaṇḍe punnapuṃsakaṃ. Pathikehi pādehi haññateti paddhati. Pādasaddasamānatthena padasaddena niyatappayogato vuttinā siddho, padasaddūpapado hanadhātu,ti, hanassa dho, alopo. Paddhatisahacaraṇato vattanī, taṃsahacaraṇato padavī ca itthiyaṃ.

191-192.Tabbhedā tassa maggassa visesā jaṅghamaggādayo apathantā. Jaṅghāhi gato maggo jaṅghamaggo. Sakaṭehi gato maggo sakaṭamaggo. Te jaṅghamaggasakaṭamaggā mahāmagge vattanti.

Ettha ca ‘‘tethā’’ti athasaddo na vattabbo, ‘‘te cā’’ti pana vattabbo. ‘‘Matāddhanī’’ti pāṭhe pana sati ‘‘tethā’’ti vattabboyeva, tadā ekapadike addhani magge ekapadī matāti yojanā kātabbā. Gacchataṃ eko asahāyo pādo yassaṃ, na nisinnasseva yamakoti ekapadī, samāsante niccamīpaccayo, kapaccaye ekapadiko, īssa rassattaṃ.

Corakaṇṭakādidose duggame pathe kantāro, punnapuṃsake, kena pānīyena taranti atikkamanti yanti kantāro, tara taraṇe, corakantārādīsu panāyaṃ rūḷhivasena vutto, atha vā kati chedane, sappaṭibhayattā kantati niccagamanāgamanametthāti kantāro, āro, gamo ca. Dukkhena gacchantyetthāti duggamo.

193. Dvayaṃ paṭimagge. Paṭi abhimukhena gantabbo maggo, patho ca paṭimaggo, paṭipatho ca. Dīghamañjasaṃ atidūro maggo addhānanti vuccate. Addhānaṃ ayanaṃ addhānaṃ, accāyato maggo, yathā ‘‘padaṭṭhāna’’nti, yalopo.

Dvayaṃ pasattheddhani. Sobhano patho, pantho cāti viggaho. Gantabbapathabhāvato apetaṃ uppathaṃ, apathañca, abyayībhāvasamāso, asaddo atra nipāto.

194-196. Paramāṇūnaṃ chattiṃsa eko aṇu nāma, aṇutopi aṇutarattā paramo aṇu, aṇuto vā paramoti paramāṇu, aṇa saddattho daṇḍako dhātu, u. Te aṇavo chattiṃsa tajjārī nāma, taṃ taṃ attano nissayaṃ malīnakaraṇavasena jarāpetīti tajjārī, jara jīraṇe, jara vayohānimhi vā, a, nadādi. Tāpi tajjāriyo chattiṃsa rathareṇu nāma, rathānaṃ sañcaraṇavasena pavatto reṇu rathareṇu. Te rathareṇavo chattiṃsa likkhā nāma. Lakkha dassane, pakaticakkhunāpi lakkhyateti likkhā, assittaṃ.

likkhā satta ūkā nāma, ūkāti vuccati sirovattakimi, tappamāṇattā ūkā. Tā satta ūkā dhaññamāso nāma, dhañño vīhiyeva parimāṇitabbattā māso cāti dhaññamāso, masi parimāṇe. Te satta dhaññamāsā aṅgulaṃ nāma, aṅga gamanattho, ulo, aṅgulaṃ, pamāṇaṃ, ulipaccaye aṅguli, karasākhā. Amudviccheti aduṃ dvādasaṅgulaṃ vidatthi nāma, kaṇiṭṭhasahitenaṅguṭṭhena vitthārīyate, vidhīyateti vā vidatthi, vipubbo tanu vitthāre. Dhā dhāraṇe, ubhayatrāpiti, pubbapakkhe tassa tho, nassa to, tassa do. Pacchime dhassa do, tassa tho, asarūpadvibhāvo ca. duve vidatthī ratanaṃ siyuṃ, ramu kīḷāyaṃ, tano, malopo. Tāni satteva ratanāni yaṭṭhi nāma, yata payatane,ti, tassa ṭho, tassa ṭo. Tā vīsati yaṭṭhiyo usabhaṃ nāma, usa dāhe, abho. Ettha pana usabhanadantaraṃ usabhaṃ. Usabhānaṃ asītippamāṇaṃ gāvutaṃ nāma, gavaṃ, gavehi vā yutaṃ gāvutaṃ. Yuja samādhimhi, gonadantarehi gahitappamāṇasamādhānantyattho, taṃ catugāvutaṃ yojanaṃ nāma, yuja samādhimhi, yu, ‘‘ettakaṃ yojanaṃ nāma hotū’’ti catugāvutehi samādhānantyattho.

197. Āropitānaṃ ācariyadhanūnaṃ pañcasataṃ koso nāma, anāropitānantyapare. Kusa avhāne, ṇo, kusanaṃ avhānaṃ koso, idha pana kosappamāṇattā koso, dvisahassakarappamāṇo. Aññattha pana –

‘‘Catukkādhivīsatiyā , aṅgulehi karo bhave;

Khyātamaṭṭhasahassehi, kosamānaṃ vibhāvinā’’tyuttaṃ.

Caturambaṇanti caturambaṇavīhibījajātaropanayogyo bhūmippadeso karīsaṃ nāma, karonti ettha kasanaropanādikanti karīsaṃ, īso. Caturambaṇabījajātāni ropentyetthāti caturambaṇaṃ, ambaṇaṃ ekādasadoṇamattaṃ, aññe pana ‘‘caturambaṇaṃ catuyaṭṭhikaṃ ṭhānaṃ karīsaṃ nāmā’’ti vadanti, taṃ karīsabbhantarānaṃ pariyāyabhāvappasaṅgā na gahetabbaṃ.

Pamāṇato hatthānamaṭṭhavīsappamāṇaṃ ṭhānaṃ abbhantaraṃ nāma, abbhantare antokoṭṭhāse jātaṃ, na bahikoṭṭhāseti abbhantaraṃ. Yattha yattha hi yo yo ṭhito, nisinno vā, tattha tattha samantā aṭṭhavīsatihatthappamāṇaṃ ṭhānaṃ tassa tassa abbhantaraṃ ṭhānaṃ nāma. Bhūmyādittā bhūmivaggo, atha vā aṅgāpekkhāya bhūmiyeva padhānaṃ, padhānena ca byappadeso bhavatīti bhūmivaggabyappadeso.

Bhūmivaggavaṇṇanā niṭṭhitā.

2. Puravaggavaṇṇanā

198. Chakkaṃ nagare.

‘‘Paṭṭanañca adhiṭṭhānaṃ, nagaraṃ puṭabhedanaṃ;

Thiyo pū nagarī pūriyo, ṭhānīyaṃ kabbaṭaṃ puṭa’’nti.

Hi silokapariyāyesu vopālito.

‘‘Vicittadevāyatanaṃ , pāsādāpaṇamandiraṃ;

Nagaraṃ dassaye vidvā, rājamaggopasobhita’’nti [cintāmaṇiṭīkā 1.2.1]. –

Nagaralakkhaṇaṃ. Pu pālane, pura pālaneti ca, punāti pureti ca rakkhati paracakkā duggatāyāti puraṃ, ro, a ca, pura aggagamanetipi dhātvattho. Nagā pāsādādayo assa santi nagaraṃ, ro. kārena nagarasaddassa pulliṅgattaṃ samuccinoti [nagariyo vā pattanaṃ (amara 1.2.1) pakkhe pattanasāhacariyā napuṃsakattaṃ. (cintāmaṇiṭīkā 1.2.1)], purasaddassāpītyācariyā. Akutobhayattā ṭhānāya hitaṃ ṭhānīyaṃ, īyo. Paṇikānaṃ puṭā bhijjante atrāti puṭabhedanaṃ.

Niccanivāsanaṭṭhānaṃ dassetvā itaraṃ dassetumāha ‘‘thiya’’miccādi. Rājā tiṭṭhati etthāti rājaṭhānī, yu, nadādi, niccanivāsanaṭṭhānepi ‘‘caturāsītinagarasahassāni kusavatīrājaṭhānīpamukhānī’’tyādīsu [dī. ni. 2.263]. Dārukkhandhādīhi ā samantato varanti parikkhipīyanti etthāti khandhāvāro, patthanattho varadhātu āpubbattā parikkhipanattho hoti. Pañcakaṃ nagare, ‘‘khandhāvāro’’ti pana ekameva aciranivāsanaṭṭhānassa nāmaṃ.

199.Mūlapurā aññatra mūlapuraṃ vajjetvā yaṃ puramatthi yojanavitthiṇṇapākārādiparikkhittaṃ, taṃ mūlapurassa taruṭṭhāniyassa sākhāsadisattā sākhānagaraṃ nāma.

200-201. Sāddhapajjadvayena mūlapurassa nāmāni. Vānarasīsaṃ, taṃsaṇṭhāno vā pāsāṇo ettha atthīti ‘‘vānarasīsa’’nti vattabbe vassa battaṃ, vaṇṇavipariyayaṃ, dīghaṃ, ṇattaṃ, sassa lopañca katvā ‘‘bārāṇasī’’ti vuttaṃ. Savatthassa isino nivāsanaṭṭhānattā sāvatthi, sabbaṃ dhanamettha atthīti vā sāvatthi[ma. ni. aṭṭha. 1.14], sabbassa sāvo, dhanavācako atthasaddo, i. Tikkhattuṃ visālībhūtattā vesālī, assatthutthe ī. Mathi hiṃsāyaṃ, ilo, assittaṃ, mithilā. Alaṃ bhūsanametthāti āḷavī, vī, ḷattañca. Kusa avhāne, ‘‘khādatha pivathā’’tyādīhi dasahi saddehi kosanti etthāti kosambī, bo, nadādi, kusambarukkhavantatāya vā kosambī, kusambassa isino assamato avidūre māpitattāti eke [udā. aṭṭha. 35; ma. ni. ṭī. 1.14; 2.284]. Uggaṃ ripuṃ jayati yattha, sā ujjenī, yu, nadādi. Takka ūhe, ūho ūnapūraṇaṃ, takkanaṃ takko, so sīlaṃ sabhāvo yattha sā takkasīlā, yo hi purisakārena ūno, so tattha gantvā tamūnaṃ pūretīti. Cama adane, po, campā. Sānaṃ dhanānaṃ ākaraṃ uppattiṭṭhānaṃ sākaro, so eva sāgalaṃ. Saṃsumārasaṇṭhāno giri etthāti saṃsumāragiraṃ, saṃsumāro gāyati etassa māpitakāleti vā saṃsumāragiraṃ, ge sadde, iro. Rājūnameva ādhipaccavasena pariggahitabbattā rājagahaṃ. Ādikāle kapilanāmassa isino nivāsanaṭṭhānattā kapilavatthu, pumanapuṃsake.

Sāko rājūnaṃ yuddhādīsu satti sañjātā etthāti sāketaṃ, ‘‘sāko sattimhi bhūpāle, dumadīpantaresu ce’’ti nānatthasaṅgahe. Sañjātatthe ito, sāko nāma rājā, dumo vā ettha ādikāle sañjātoti vā sāketaṃ. Indaṃ paramissariyabhāvaṃ pāpuṇanti etthāti indapattaṃ, indo vā sakko devarājā, so patto etthāti indapattaṃ. Ukkaṃ dhārayati etassa māpitakāleti ukkaṭṭhā, vaṇṇavikāro. Yassa māpitaṭṭhāne pāṭalīnāmako eko taruṇarukkho atthīti taṃ pāṭaliputtakaṃ, atha vā paṭali nāma eko gāmaṇī, tassa putto ettha vasatiādikāleti pāṭaliputtakaṃ. Cetiyaraṭṭhe uttamattā cetuttaraṃ, ‘‘jetuttara’’nti pāṭhe pana vaṇṇavikāro, verijayaṭṭhānattā jetañca taṃ uttamattā uttarañceti vā jetuttaraṃ. Yassa māpitakāle dīpo dippati, taṃ saṅkassaṃ, kāsa dittiyaṃ, dvittaṃ, sammā kasanti etthāti vā saṅkassaṃ, kasa vilekhane, yassa māpitakāle nimittamolokentā brāhmaṇā kusahatthaṃ naraṃ passitvā māpenti, taṃ kusināraṃ. Ādinā mathura [madhura, mādhura (ka.)] pāsāṇapurasoṇikādayopyanekapuravisesā saṅgahitā.

202. Catukkaṃ abbhantaragāmamagge. Rathassa hitā racchā, pabbajjādi. Visayante pakāsayante vikkayena dabbāni yassaṃ, sā visikhā, vipubbo si sevāyaṃ, kho, visanti etthāti vā visikhā, visa pavesane, kho. Rathassa hitā rathikā, iko. gamane, thi, vīthi.

Anibbiddhā racchantarena majjhe anibbiddhā racchā byūho nāma. Byūheti sampiṇḍeti jane aññatra gantumappadānavasenāti byūho, ūha sampiṇḍane vipubbattā. Na nibbijjhate racchantarenāti anibbiddho, vidha sampahāre, a. Nibbiddhā racchantarena racchā patho, addhīti ca vuccati. Patha gamane, patho. Ada gamane,ti, addhi.

203. Catukkaṃ caccare. Catunnaṃ pathānaṃ samāhāro catukkaṃ, cara gatibhakkhanesu, caro, rassa co, caccaraṃ, aṅgaṇavācako cāyaṃ. Dvinnaṃ, catunnaṃ vā maggānaṃ sandhi maggasandhi. Siṅgha ghāyane, āṭako.

Dvayaṃ vappassopari iṭṭhakādiracite veṭhane. Vappaṃ nāma dugganagare parikhāmattikaṃ kūṭaṃ [kuṭiṃ (ka.)] katvā gohi, hatthīhi ca vimaddāpetvā tiṃsahatthappamāṇaṃ pākārassa heṭṭhimatalaṃ, tathā hatthasataṃ tato uddharitvā paṃsunā vappaṃ kāraye, tassopari pākāranti, pakubbanti tanti pākāro, samantato karīyateti vā pākāro, akattari ca kārake saññāyaṃ ṇo, rassassa dīghatā. Vu saṃvaraṇe, vuṇotīti varaṇo, yu, rāgamo ca. ‘‘Sālo’’tipi pākārassa nāmaṃ.

Dvayaṃ rājabhavanasāmaññe. Sabbagehānaṃ visesena pakāsanato uddāpo, dīpa pakāsane, īssākāro. Saṅgamma karonti tanti upakārikā, ṇvu. Ke paccaye thīkatākārapare pubbo akāro dīghaṃ [kātanta 2.2.65], akādesopi hi ‘‘ko’’ti vuccati, yathā devadatto ‘‘datto’’ti. Kapaccayo vā.

204. Dvayaṃ gehādino mattikeṭṭhakādimayabhittiyaṃ. Kuṭa chedane, kuṭati chindati magganti kuṭṭaṃ. Bhidi dvidhākaraṇe,ti, bhitti. Gunnaṃ vācānaṃ puraṃ gopuraṃ. Dvārasamīpe kato koṭṭhako dvārakoṭṭhako, kusa akkose, ṭhako, koṭṭhakoti gehaviseso.

Dvayaṃ indakhīle. Isa icchāyaṃ, esa gavesane vā, iko. Indassa sakkassa khīlo kaṇṭako indakhīlo. Dvayaṃ dvārapassopasālāyaṃ’hamyādipiṭṭhe ca vātakuṭikāyaṃ. Aḍḍa atikkamahiṃsāsu, a. Ālakapaccaye aṭṭālako.

205. Upari mālādiyuttaṃ sobhanathambhadvayamubhayato nikhanitvā yaṃ bahidvāraṃ kappīyate, taṃ toraṇaṃ. Tura vāraṇe, yu, thavantā vā raṇantyatrāti toraṇaṃ, tu abhitthave. Raṇa saddattho, vaṇṇavikāro. Dvārassa bahi bahidvāraṃ. Pari samantato khaññateti parikhā. Dīghabhāvena yuttā dīghikā.

206-207.Sadumantaṃ gehe. Manda modanathutijaḷattesu, mandante yatthāti mandiraṃ, iro. Sīdanti tatthāti sadanaṃ, yu. Sada visaraṇagatyāvasānesu. Na gacchantīti agā, thambhādayo, te rāti gaṇhātīti agāraṃ. Rassassa dīghatte āgāraṃ. Ci caye, nicīyate chādīyateti nikāyo, yamhi cissa deso nipātanā. silesane, ṇo, nilayo, ālayo ca. Vasa nivāse, āvasantyatrāti āvāso, ṇo. Bhū sattāyaṃ, bhavantyatrāti bhavanaṃ. Visanti tanti vesmaṃ, mo. Kita nivāse, adhikaraṇe yu, niketanaṃ. Nivisanti, nivasanti vā yatra, taṃ nivesanaṃ. Ghara secane, gharati kilesametthāti gharaṃ, gayhatīti vā gharaṃ, ṇo. Gahassa gharādeso. Gaṇhāti purisena ānītaṃ dhananti gahaṃ. Adhikaraṇe tho, āvasatho. Sara gaticintāhiṃsāsu, saranti cintenti ettha subhāsubhakammāni, sarati vā sūriyasantāpādikanti saraṇaṃ. Si sevāyaṃ, ṇo, patissayo. Uca samavāye, okaṃ. Sala gamane, ‘‘itthiyamatiyavo vā’’ti a, sālā, saradhātumhi sati lattameva viseso. Ci caye, kammani ṇo, cayo. Kuṭa chedane, i. Vasa nivāse,ti. Upadhassa ette gehaṃ. Sadadhātumhā umo, sadumaṃ.

Dvayaṃ mukharahitadevakulasadise yaññāyatane. Cita pūjāyaṃ, kammani iyo. Yata yatane, āyatanti vāyamanti ettha phalakāmāti āyatanaṃ, atha vā āyantīti āyāni, tāni tanotīti āyatanaṃ, phalakārakantyattho. Ettha tusaddo samāgatānaṃ dvinnaṃ pubbāparagamanattho. ‘‘Cetiyāyatanāni cā’’tipi pāṭho.

208. Dvayaṃ devānaṃ, narapatīnañca iṭṭhakādimaye bhavane. Aññassāpi sādisyā. Pasīdanti nayanamanānyatrāti pāsādo. Yu missane, po, dīgho ca, dīghavidhānasāmatthiyā ottābhāvo.

Dvayaṃ rājato aññesaṃ dhanīnaṃ byavahārakādīnaṃ bhavane. Muṇḍo chadanametassa, na pāsādassa viyāti muṇḍacchado, dvittaṃ. Hara haraṇe, yo, yamhi miāgamo ca.

Duggapuradvāre vā, yattha katthaci vā mattikādimaye gajakumbhamhi yo yūpo pāsādo patiṭṭhito, so hatthinakho nāma, hatthisseva nakho yassāti hatthinakho, nakhasaddena vā nakhasahito pāsādo gayhate.

209. Supaṇṇassa garuḷassa vaṅkena pakkhena sadisachadanaṃ gehaṃ suvaṇṇavaṅkacchadanaṃ. Vaṅka gamane. Ekapasseyeva chadanato aḍḍhayogo.

Ekeneva kūṭena yutto anekakoṇo patissayaviseso māḷo nāma, vaṭṭākārena katasenāsananti keci. māne, ḷo, māḷo.

Caturasso patissayaviseso pāsādo nāma, āyatacaturassapāsādoti keci.

210. Santehi bhāti dibbatīti sabhāyaṃ, sabhā ca, purime yapaccayo, santassa deso tūbhayatra. Maṇḍā raviraṃsayo, te pivati nāsayatīti maṇḍapo, vāsaddena maṇḍapapadassa pulliṅgattaṃ samuccinoti, janānaṃ ālayo sannipātaṭṭhānaṃ janālayo. Āsanatthāya katā sālā āsanasālā. Paṭikkamanti etthāti paṭikkamanaṃ, kamu padavikkhepe, adhikaraṇe yu.

211. Jinassa vāsabhūtaṃ bhavanaṃ gandhakuṭi nāma, dibbagandhehi paribhāvitā kuṭi gandhakuṭi.

Tikaṃ pākaṭṭhāne. Rasāni santyassaṃ rasavatī, pacanaṃ pāko, tassa ṭhānaṃ pākaṭṭhānaṃ. Mahantāni bahūni asitabbāni santettha mahānasaṃ, asa bhakkhane, yu, vaṇṇavipariyayo.

212. Suvaṇṇakārādisippīnaṃ kammasālā āvesanaṃ. Āvisantyasmiṃ āvesanaṃ, yu. Pānamandiraṃ surāpānatthaṃ katamandiraṃ soṇḍā nāma, kattabbākattabbaṃ vicāretvā attanā icchitavatthukāraṇā sabbaṃ deyyadhammaṃ sanontīti soṇḍā, sana dāne, tanādi. Ḍo, assottaṃ, vaṇṇavikāro ca, tesaṃ esā vasati soṇḍā. Pānasaddasannidhānā surāsoṇḍāyevidha gahitā. Vaccassa gūthassa visajjanaṭṭhānaṃ vaccaṭṭhānaṃ. Vaccassa visajjanaṭṭhānā kuṭi vaccakuṭi. Munīnaṃ isīnaṃ vasanaṭṭhānaṃ assamo nāma, ā kodhaṃ samenti etthāti assamo, ā bhuso samenti ettha rāgādayoti vā assamo.

213. Tikaṃ paṇyavikkayasālāyaṃ. Paṇa byavahāre, paṇitabbāti paṇyā, vatthādayo, te ettha vikkiṇantīti paṇyavikkayo, dabbavinimaye, so eva sālā gehanti paṇyavikkayasālā. Āpaṇayante byavaharante asminti āpaṇo, ṇo. Paṇyānaṃ vikkayāya nīyamānānaṃ vīthi pantho paṇyavīthikā. Vasa acchādane, to, udakaṃ vasitaṃ acchādanaṃ katamanenāti udosito, vassottaṃ, bhaṇḍaṭṭhapanassa sālā bhaṇḍasālā. Kamu padavikkhepe, caṅkamatyatrāti caṅkamanaṃ, caṅkamo ca, dvittādi.

214. Jalanti etthāti jantā, jala dittiyaṃ, anto, ‘‘itthiyamatiyavo vā’’ti a, ā, lalopo, janetyatra agginti vā jantā, jana janane, anto, sā eva gharaṃ jantāgharaṃ. Aggino sālā aggisālā. Pā pivane, papivantyassanti papā, a. Pānīyaṭṭhā sālā pānīyasālā, sā eva pānīyasālikā.

Gasa gamane, bho, sassa bo. Avati rakkhatīti ovarako, aro, sakatthe ko, assottañca. Vasanaṃ vāso, tadatthaṃ agāraṃ vāsāgāraṃ. Sayati etthāti sayanī, yu, nadādi, sā eva gahaṃ sayaniggahaṃ.

215. Catukkaṃ rājitthāgāre, tadatthiyato [tadaṭṭhiyato (ka.)] upacārena rājitthīsupi. Rājitthīnamagāraṃ itthāgāraṃ. Avarundhīyante rājitthiyo anenāti orodho, rudha āvaraṇe. Suddhā kāmāpagamattā parisuddhā rakkhakā ante samīpe yassāti suddhanto. Ante abbhantare puraṃ gehaṃ antepuraṃ, purassa anteti vā antepuraṃ. ‘‘Antopura’’ntipi pāṭho.

Raññaṃ rājūnaṃ asabbavisayaṭṭhānaṃ sabbehyasādhāraṇaṭṭhānaṃ ‘‘kacchantara’’nti mataṃ kathitaṃ, yaṃ ‘‘pamadavana’’nti vuccati, pamadavanaṃ nāma upakārikāsannihitaṃ vā purasannihitaṃ vā antepurocitaṃ, yatra antepurasahito eva rājā viharati, nāññajanappaveso [amara 14.3]. Pamadānaṃ vanaṃ pamadavanaṃ. Nipātanā kārānaṃ [īkāra ākārānanti attho] itthigatānaṃ rasso kvacītirasso. Kacchassa pakoṭṭhassa antaraṃ abbhantaraṃ kacchantaraṃ. Pakoṭṭhaṃ nāma abbhantaradvāraṃ.

216. Dvayaṃ iṭṭhakādiracite ārohane. Upānena saha vattateti sopāno, sopānaṃ napuṃsakepi. Ārūyhate yena taṃ ārohanaṃ, yu, ruha janane.

Dvayaṃ kaṭṭhādiracitāyaṃ. Nicchayena sayanti pākārādikametāyāti nisseṇī, si sevāyaṃ, ṇī, nadādi. Uddhamārohate etāyāti adhirohiṇī, sāsaddo dvinnampi itthiliṅgattaṃ joteti.

217. Pañcakaṃ jālake. Vātaṃ pivatīti vātapānaṃ. Gavaṃ akkhi gavakkho, samāsantattā a, saññāsaddato pulliṅgattaṃ, akkhi sadde vā, gavaṃ akkhi gavakkhīti viggaho. Jala dittiyaṃ, jālaṃ. Sīharūpayuttaṃ pañjaraṃ sīhapañjaraṃ. Ālokānaṃ ātapānaṃ pavisanaṭṭhānaṃ sandhi chiddanti ālokasandhi, ālokīyanti etenāti āloko, so eva sandhīti vā ālokasandhi.

Dvayaṃ laṅgiyaṃ. Lagi gatyattho, a, nadādi. Pari punappunaṃ gamanāgamanavasena hantīti paligho, ṇo. Kapirūpamatthakattā kapisīso. Aggaḷaṃ nāma kavāṭako [kavāṭaphalavidhāraṇo (ka.)], tassa thambho aggaḷatthambho, ‘‘aggaḷaṃ tīsu kallole, daṇḍe cāntakavāṭesū’’ti rabhaso, itthiyamato āpaccayo, aggaḷā. Nissesato abbati vassodakamanenāti nibbaṃ, abba gatihiṃsāsu. Chaddassa chadanassa koṭi heṭṭhimāvasānaṃ chaddakoṭi, tassaṃ.

218. Tikaṃ gehacchadane. Chādeti etenāti chadanaṃ, chada saṃvaraṇe, curādi. Paṭagamane, ‘‘paṭyādīhyala’’nti alo. Chādeti etenāti chaddaṃ, dvittādi.

Tikaṃ gehaṅgaṇe. Aja gatimhi, iro, ajiraṃ. Cara gatibhakkhanesu, caro. Aṅga gamane, karaṇādhikaraṇesu yu, vaṇṇavikāro, ṇattaṃ.

Pañcakaṃ gehadvārato bahipakoṭṭhake, vīthiyaṃ dvārapiṇḍake ca. Alindo tvaññapiṇḍakepicchate. Paṭhamaṃ hananti gacchanti etthāti paghāṇo, paghaṇo ca, hanassa ghaṇādeso. Ali sakhā indo etthāti alindo, ‘‘gehekadese alindo, paghāṇo paghaṇobhave’’ti [cintāmaṇiṭīkā 12.12]amaramālāyaṃ. Ālindo, dīghādi. Padhānaṃ mukhaṃ pamukhaṃ, gehassa hi catūsu mukhesu tadeva padhānaṃ, yattha sādhujanāpi āgantukāpi nisīdanti. Dvāraṃ bandhati pidahati etthāti dvārabandhanaṃ.

219. Dvayaṃ dvārabāhāyaṃ. Pīṭhāni lohavikatiādīhi saṅghaṭīyanti etthāti pīṭhasaṅghāṭakaṃ, pīṭhehi saṅghaṭīyatīti vā pīṭhasaṅghāṭakaṃ, ghaṭa ghaṭane. Dvibhāgena bāhāsadisattā bāhā, dvārassa bāhā dvārabāhā. ‘‘Kapāṭaṃ, kavāṭa’’ntipi dvārabāhāya nāmāni, kaṃ vātaṃ pāṭayati, vāṭayati ceti kammani ṇo, itthiyaṃ kapāṭī.

Dvayaṃ gehādīnaṃ kūṭe. Kuṭa chedane, kammani ṇo. Naya gamanattho, ke sīse nayatīti kaṇṇīkā, ṇvu, ittaṃ, ṇattañca.

220. Dvayaṃ dvāre. Dve arantyatrāti dvāraṃ, dujjane vārayantyasmā rakkhakāti vā dvāraṃ, ulopo. Paṭiharanti apanenti etasmā rakkhakā aññātanti paṭiharo, paṭipakkhe harati etasmāti vā paṭiharo, rassassa dīghatte paṭihāro.

Catukkaṃ ummāre, yaṃ ‘‘dvārapiṇḍikā’’ti vuccati. Ura gatimhi, māro karaṇe. Dehaṃ neti pavesenāti dehanī, ‘‘dehalī’’tipi pāṭho, dehaṃ lāti pavesenāti dehalī. Ila gatimhi, ṇvu. Indo eva pādaṃ khipati etthāti indakhīlo, khipa peraṇe. Passa lopo, atha vā iṃ gamanaṃ dadātīti indo, dvāraṃ, tattha ṭhapito khīlo kaṇṭakoti indakhīlo, vegagabhighātanato hi so khīlo viya hoti.

Thambha paṭibandhane, thambho, dhāretīti vā thambho, dhara dharaṇe, rambhapaccayo, vaṇṇavikāro ca. Thu abhitthave, uṇo, yu vā, dhāretīti vā thūṇo, yu, ralopo, assū.

Aḍḍhendupāsāṇe addhacandākāre pāsāṇe paṭikāsaddo vattati. Paṭa gatiyaṃ, ṇvu. Itthikatākārapare ke assittaṃ. Gaji sadde, ṇvu, assittaṃ, bindāgamo ca. Isa icchāyaṃ, ṭhako.

221.Valabhīti cūḷā, ‘‘sikhāyaṃ valabhī cūḷe’’ti ruddo[rassantā ca, sikhāyaṃ vaḷabhiyaṃ cūḷeti ruddo (cintāmaṇiṭīkā 12.15)]. Tacchādane dārumhi kaṭṭhe gopānasī matā. Vaṅketi dāruvisesanaṃ. Gaṃ vassodakaṃ, sūriyādikiraṇañca pivanti vināsayanti abbhantaramappavesanavasenāti gopānā, iṭṭhakādayo, tāni sinonti bandhanti etthāti gopānasī.

Sodhādigehesu chekapakkhāvāsatthaṃ yo bahi kariya kaṭṭhekadeso ṭhapīyate, so viṭaṅko. Kapote pālayatīti kapotapālikā, kammani ṇvu. Ṭaki nivāsagatīsu. Vino pakkhino ṭaṅkanti etthāti viṭaṅko. Ṇo.

222. Dvayaṃ kuñcikāchidde. Kuñcikāya vivaraṃ chiddaṃ kuñcikāvivaraṃ. Tāḷassa pavesanaṭṭhānabhūto chiggaḷo chiddaṃ tāḷacchiggaḷo.

Tikaṃ kuñcikāyaṃ. Kuñca koṭilye, ṇvu. Tāyati rakkhatīti tālo. Alo, talati tiṭṭhati etenāti vā tālo, tala patiṭṭhāyaṃ. Avāpurati vivarati yenāti avāpuraṇaṃ, vara saṃvaraṇe, yu, vassa po, uttaṃ, upasaggassa dīghatā ca, ‘‘apārutā tesaṃ amatassa dvārā’’ti [dī. ni. 2.71; ma. ni. 1.283] vacanato pura, pāra saṃvaraṇetipi dhātvatthaṃ paṭhanti. Avapubbo vu saṃvaraṇetipi dhātvatthe pana sati vassa rattaṃ, upasaggassa dīghatā ca, ‘‘apārutā, saṅghāṭiṃ pārupitvā’’tyādīsu pana pakāravaṇṇāgamena siddho. Vida lābhe, imhi vedikā, sakatthe ko. Itarattha iyeva.

223.Saṅghāṭādayo mandiraṅgā gehaṅgavisesā. Sammā ghaṭenti ettha gopānasyādayoti saṅghāṭo, pubbapacchimadakkhiṇuttarāyāmavasena thambhānamupari ṭhito kaṭṭhaviseso, te pana pubbapacchimayāmā tayo kaṭṭhā, dakkhiṇuttarayāmā pana heṭṭhimaparicchedato tayo kaṭṭhā, ukkaṭṭhaparicchedena pana pañcasattanavādayopi. Dvinnaṃ pakkhānaṃ apatanatthaṃ bandhanato pāso viyāti pakkhapāso. Tulati saṅghāṭesu patiṭṭhatīti tulā, tala patiṭṭhāyaṃ, assuttaṃ, pakkhānaṃ vā samavāhitabhāvakaraṇato tulayati mināti etāyāti tulā, tula ummāne.

Tikaṃ sammajjaniyaṃ. Muji sodhane, yu. Majja saṃsuddhiyaṃ, yu. Sudha suddhiyaṃ, sabbatra karaṇe yu.

224. Tikaṃ saṅkārachaḍḍanappadese. Kaṭa chaḍḍanamaddanesu, saṅkaṭanti etthāti saṅkaṭīraṃ, īro, ‘‘saṅkaṭo’’ti vā saṅkāro vuccati, taṃ īrayanti khipanti etthāti saṅkaṭīraṃ, īra khepe. Saṅkārassa ṭhānaṃ saṅkāraṭṭhānaṃ. Saṅkāraṃ kaṭati chaḍḍeti etthāti saṅkārakūṭaṃ, assū, sakatthe ko.

Catukkaṃ sammajjaniyā nirākate [nirassate (ka.)] thusādimhi. Nānāvidhe saṅkāre rāsīkaraṇavasena kacati bandhati etenāti kaco, so ettha icchitabboti kacavaro, vara icchāyaṃ. Ucchiṭṭho kalāpo samūho uklāpo, kassākāralopo. Nānāvidhehi tiṇādīhi saṅkarīyate missīkarīyateti saṅkāro, ṇo. Avakarotipyatra. Avakarīyate nirassateti, a. ‘‘Sammajjo majjanī ceva, saṅkāro’vakaro mato’’ti halāyudho. Kasa vilekhane, ambu.

225.Gharādibhūmi gharakhettavihārādīnaṃ yo bhūmippadeso vatthu nāma, taṃ napuṃsake, vasanti etthāti vatthu, ratthu. Gasa madane, gasanti etthāti gāmo, mo. Saṃvasantyatrāti saṃvasatho, atho.

Pākaṭo khyāto gāmo, so nigamo nāma, atireko gāmo nigamo, bhusattho ni, saññāsaddattā rasso.

Upabhuñjitabbabhogamanussādīhi ( ) [(ibhyo) (?)] vaḍḍhito adhiko gāmo nigamatopi adhikatarattā ‘‘adhibhū’’ti īrito kathito, adhiko bhavatīti adhibhū.

226. Dvayaṃ gāmādipariyantabhāge. Si bandhane, mo. Paricchinditvā ādīyateti mariyādā, passa mo.

Dvayaṃ ābhīrakuṭiyaṃ [ghoso ābhīrapallī siyā (amara 12.20)]. Ghu sadde, ghosantyatrāti ghoso. Gopālānaṃ gāmo gopālagāmako, sakatthe ko.

Puravaggavaṇṇanā niṭṭhitā.

3. Naravaggavaṇṇanā

227-228.Porisantāni manussajātiyā nāmāni. Mano ussannamassāti manusso, satisūrabhāvabrahmacariyayogyatādiguṇavasena upacitamānasā ukkaṭṭhaguṇacittā, ke pana te? Jambudīpavāsino sattavisesā. Tenāha bhagavā – ‘‘tīhi, bhikkhave, ṭhānehi jambudīpakā manussā uttarakuruke manusse adhiggaṇhanti deve ca tāvatiṃse. Katamehi tīhi, sūrā satimanto idha brahmacariyavāso’’ti [a. ni. 9.21]. Tathā hi buddhā bhagavanto paccekabuddhā aggasāvakamahāsāvakacakkavattino ca aññe ca mahānubhāvā sattā tattheva uppajjanti. Samānarūpāditāya pana saddhiṃ parittadīpavāsīhi itaramahādīpavāsinopi manussātveva paññāyiṃsūti eke, apare pana bhaṇanti ‘‘lobhādīhi, alobhādīhi ca sahitassa manassa ussadatāya manussā, ye hi sattā manussajātikā, tesu visesato lobhādayo, alobhādayo ca ussadā, te lobhādīhi ussadatāya apāyamaggaṃ, alobhādīhi ussadatāya sugatimaggaṃ, nibbānagāmimaggañca pūrenti, tasmā lobhādīhi, alobhādīhi ca sahitassa manassa ussadatāya parittadīpavāsīhi saddhiṃ catumahādīpavāsino sattavisesā manussāti vuccantī’’ti. Lokiyā pana manuno apaccabhāvena manussāti vadanti, manu nāma paṭhamakappiko lokamariyādāya ādibhūto hitāhitavidhāyako sattānaṃ pituṭṭhāniyo, yo sāsane ‘‘mahāsammato’’ti vuccati, paccakkhato, paramparatāya ca tassa ovādānusāsaniyaṃ ṭhitā tassa puttasadisatāya manussāti vuccanti, tato eva hi te ‘‘mānavā, manujā’’ti ca voharīyanti, ussapaccayo. Manuno apaccaṃ mānuso, uso. Mara pāṇacāge, co, macco, pabbajjādinā vā tyapaccayo, dhātvantassa lopo ca. Tato ‘‘yavata’’miccādinā co, dvittaṃ. Manuno apaccaṃ mānavo. Māṇavopyatra, ṇavo. Manumhā jāto manujo. Nī naye, netīti naro, aro. Pusa posane, ṇo, puretīti vā poso. Pura pūraṇe, so, ussottaṃ, ralopo. Punātīti pumā,pu pavane, mo, sissā. Puretīti puriso, poriso ca, iso, rassassa dīghatāya pūriso ca. Ettha ca manussādipañcakaṃ itthiyampi vattate, narādayo tu pumeyeva visiṭṭhaliṅgattā. Tatra manussa mānusa manuja māṇavehi nadādittā īpaccayo, ekasakāralopo, manusī, mānusī, manujī, māṇavī. Maccā, itthiyamato āpaccayo.

Viddasupariyantaṃ paṇḍite. Paṇḍā buddhi sañjātā assāti paṇḍito, taratyādi. Paḍi gatiyaṃ vā, to. Bujjhatīti budho. Vidati jānātīti vidvā, vida ñāṇe, vo, sissā. Bhū sattāyaṃ, atthe vibhāveti pakāseti sīlenāti vibhāvī, ṇī. Rāgādayo sametīti santo, to, sundaro anto avasānametassāti vā santo. Sundarā paññā yassa sappañño. Kinnāma na vindatīti kovido, nerutto, kuṃ pāpaṃ vindatīti vā kovido. Dhī paññā yassatthīti so dhīmā, sobhanaṃ jhāyatīti sudhī, jhe cintāyaṃ. Jhassa dho, ī, sundarā dhī yassāti vā sudhī. Kavi vaṇṇe, i, itthiyaṃ kavī ca, ku sadde vā, i, kavi. Byañjayatīti byatto, añja gatiyaṃ, to. Bhujādīnamanto no dvi ca. Visiṭṭho attā yassāti vā byatto. Cakkha dassane, yu, vicakkhaṇo, vicāretīti vā vicakkhaṇo, nerutto. Vigato sārado etasmāti visārado.

229. Medhā dhāraṇā mati paññā yassāti medhāvī, vī. Atisayamatiyuttatāya matimā. Paññāya yogato pañño. Visesaṃ jānāti sīlenāti viññū, rū. Vida ñāṇe, uro, viduro[vidūo (ka.)]. paccaye vidū. Dhīyogā dhīro, ro. Visiṭṭhadassanasīlatāya vipassī, ṇī. Dosaṃ jānātīti dosaññū, rū. Bujjhatīti buddho, to. Du gatiyaṃ, a, ussāvo [du gatiyaṃ abbo (sūci)], dabbo. Vida ñāṇe, dasu.

230-231.Mahilāntaṃ itthisāmaññe. Isu icchāyaṃ, to, nadādi. Sīmassa anto sīmanto, kesaveso, taṃyogā sīmantinī, inī. Narassāyaṃ nārī, idamatthe ṇo. Tiṭṭhati gabbho yassaṃ, sā thī. Dhā dhāraṇe vā, vaṇṇavikāro, ī. Bandha bandhane, ū, bandhassa vadhādeso ca [ṇvādi 3], vadhūsaddo suṇisābhariyānampi vācako. Vana sambhattiyaṃ, to, ikārāgamo ca. Aṅga gamanattho, yu, aṅganā, visiṭṭhanāriyampi aṅganā, tadā kalyāṇaṅganārīlakkhaṇopetaṃ pasatthaṃ hatthapādādikamaṅgamassatthīti assatthyatthe aṅgā kalyāṇe napaccayo [moggallāna 4.92]. Virūpesupi mado rāgamado yassā sā pamadā, visiṭṭhanāriyaṃpyatra pamadā, tadā pakaṭṭho mado rūpasobhaggajanito cetovikāro yassā sā pamadā. Rūpalāvaṇyasampannatāya sundarī, visiṭṭhāyampi. Kamanīyavuttitāya kantā, kamu kantiyaṃ, to. Kantiyogā vā kantā, visiṭṭhāyampi. Ramayati vinodayati nāyakaṃ, sā ramaṇī, nandādīhi yu, nadādi, visiṭṭhāyampi. Daya rakkhaṇe, kammani to. Appaṃ balaṃ yassā sā abalā, appatthoyaṃ akāro. Mātuyā gāmo viya gāmo yassā mātugāmo, mātā viya gacchatīti vā mātugāmo, gamu gamane, ṇo, mātā viya gasatīti vā mātugāmo, gasa adane, mo, mātā viya gāyatīti vā mātugāmo, gā sadde, mo. Mahī viya suciṃ asucimpi lātīti mahilā, mahantesu bahūsupi rattacittesu ilati gacchatīti vā mahilā, ila gamane, maha pūjāyaṃ vā, iro, lattaṃ, ā, mahilā. Mahelāpyatra.

Tikaṃ visiṭṭhanāriyameva. Lala vilāse, nandādīhi yu. Lala icchāyanti curādigaṇato vā yu. Bhayapakati bhīru, bhī bhaye, ru, ‘‘bhīru atte jane’tthiya’’nti rabhaso. Atisayitakāmā kāminī, kāmo siṅgārarūpo mado yassātthīti inī, sabbatrevaṃ. Vāmalocanā, bhāvinī, nitambinī, rāmāiccādīnipi visiṭṭhanārīnāmāni.

Dvayaṃ paṭhamavayasi vattamānāyaṃ.

Aṭṭhavassā bhave gorī, dasavassā tu kaññakā;

Sampatte dvādase vasse, kumārītya’bhidhīyate [cintāmaṇiṭīkā 16.8].

Iha tvabhedopacārenekattaṃ. Aññe panāhu ‘‘kaññāsaddoyaṃ pumunābhisambandhapubbake sampayoge nivattetī’’ti. Kumāra kīḷāyaṃ, curādi, kumārayatīti kumārī, a, nadādi, sakatthe ko, ṇvunā vā siddho. Kamanīyateti kaññā, kana dittikantigatīsu, yo, nyassa ñattaṃ, a, ā.

Yuvasaddato pāṭipadikatoti, yuvati. Varitthipariyāyasāmaññepi yuvatisaddo pakatyantaramatthīti. Tara taraṇe, yu, uttaṃ, ī ca.

232.Sābhisekā laddhābhisekā rājitthī mahesī nāma, maha pūjāyaṃ, kammani iso, isse, tato ī, mahatiyo rājitthiyo īsati abhibhavatīti vā mahesī, īsa issariye, ī. Mahesito aññā rājanāriyo bhoginiyo bhogayogā, ī, inī ca. Yānārī purisassa saṅketaṃ yāti, sā ‘‘dhavatthinī, abhisārikā’’ti coccate. Dhavaṃ patiṃ atthayati icchatīti dhavatthinī, attha yācanicchāsu, inī, asatīviseso. Sara gatiyaṃ, abhisarati saṅketanti, ṇvu.

233. Chakkaṃ vesiyaṃ. Catusaṭṭhikalākusalatāya, sīlarūpādimattāya ca gaṇyate ādīyate gaṇikā, gaṇa saṅkhyāne, ṇvu. Veso ākappo, tenātisobhate, kammavesehi vā icchīyateti. Atisobhane, icchatthe vā yapaccayo. Vaṇṇasampannā dāsī vaṇṇadāsī, dāsimpi hi vaṇṇasampannaṃ keci sāmikā dhanalobhena gaṇikaṃ karonti. Nagaraṃ sobhetīti nagarasobhinī. Rūpena upajīvatīti rūpūpajīvinī. Atisayavesayuttatāya vesī.

Dvayaṃ asatīsāmaññe. Kulāni aṭati nāsayatīti kulaṭā. Bandhamanubandhaṃ kāyatīti bandhakī, nadādi.

234. Catukkaṃ uttamanāriyaṃ. Varo āroho soṇi yassā sā varārohā. Uttamaguṇayogā uttamā. Soṇigāravena mattagajo viya bandhanagāminī mattakāsinī, kasa gatiyaṃ. Varavaṇṇayogā varavaṇṇinī, inī.

‘‘Sīte sukhoṇhasabbaṅgī, gimhe yā sukhasītalā;

Bhattu bhattā ca yā nārī, sā bhave varavaṇṇinī’’ti. ruddo;

Dvayaṃ akhaṇḍitacaritrāyaṃ. Pati sāmikova kamanīyo yassā patibbatā, patimhi vatamassāti vā patibbatā. Asa bhuvi, anto, ī, ādilopo. Sametīti vā satī, samu upasame, anto, ī.

Dvayaṃ kāmarattarājaputtādino kulassa niyatapatiyaṃ. Kulānurūpā itthī kulitthī, kulaṃ pāleti rakkhatīti kulapālikā, ṇvu.

235. Dvayaṃ matabhattikāyaṃ. Vigato dhavo bhattā yassā vidhavā. Pati suñño naṭṭho yassāti patisuññā.

Dvayaṃ atticchāya patyanvesiniyaṃ kaññāyaṃ. Patiṃ varati gavesatīti patimbarā, dutiyāyālopo. Sayameva patiṃ varatīti sayambarā, paṭhamāyālopo, vara patthanāyaṃ.

Catukkaṃ vijātāyaṃ. Vijanī gabbhavimokkhane, to, vijāyitthāti vijātā. Sū abhisave, to. Jātaṃ apaccaṃ putto etissāti jātāpaccā. Pasūtāva pasūtikā, kapaccayo, ittañca.

236. Dvayaṃ dūtiyaṃ. Yā pesīyate, sā dūtī, du gamane,ti, īmhi dūtī. Sañcārayati yathābhimatanti, ṇvu.

Tikaṃ dāsiyaṃ. Du kucchitaṃ asati bhakkhatīti dāsī, ī, dīyante tāyāti vā dāsī, dā dāne, so, ī ca. Ciṭa pesane, kammani ṇo, ī. Kuṭaṃ udakakumbhaṃ dhāretīti kuṭadhārikā, ṇvu.

Dvayaṃ subhāsubhanirūpiniyaṃ saṃvarikādimhi. Vara gatiyaṃ, kattari inī. Subhāsubhassa ikkhaṇaṃ nirūpanaṃ yassātthīti, i, sakatthe ko. Ime dve saddā tulyatthā.

Yā sayaṃ khattiyajāti yassa kassaci bhariyā, sā khattiyānī, khattiyā ca. Khattiyassāpaccaṃ khattiyānī, āno, ī. Ṇamhi khattiyā.

237. Pajjaṃ aggisakkhipubbakatapāṇigahitāyaṃ bhariyāyaṃ, aññatra tūpacārā. Dārayante yenāti dāro, dara vidāraṇe, akattari ca kārake saññāyaṃ ṇo. Jāyati putto yāyāti jāyā, jana janane, yo, janissa ca, ā, jayatīti vā jāyā, ji jaye, yo, jissa jā, ā, jāyā. Kala saṅkhyāne, atto. Gharaṃ netīti gharaṇī, ṇattaṃ. Bharitabbato bhariyā, bhara bharaṇe, yo. Piyāyitabbato piyā,pī tappanakantīsu, yo. Pajaṃ puttaṃ pāletīti pajāpati, pā pālane,ti, āttaṃ, rassattañca . Dvinnaṃ pūraṇī dutiyā. Paṭhamo bhattā, bhariyā dutiyā. Sāmikassa pāde paricaratīti pādaparicārikā, ṇvu. Patinī, pāṇigahitā, sahadhamminītipi tassāyeva nāmāni.

238. Tikaṃ sakhiyaṃ. Tesu tesu kiccesu saha khāyati pakāsatīti sakhī, sahapubbo khā pakāsanakathanesu, ī. Ala bhūsane āpubbo, i. Vayasā tulyā vayasā, tulye saññāyaṃ so [pāṇini 4.4.91 sutte yapaccayo dissati].

Jarovuccati corassāmiko, tassāyaṃ jārī, ṇo, ī. Sāmikaṃ atikkamma aññatra caratīti, inī.

239.Pume tūti liṅganto tusaddo na pubbaṃ bhajate. Ara gamane, tu, arassuttaṃ. Ratiyā jāyatīti rajo, tilopo. Puppha vikasane, pupphaṃ.

Tikaṃ rajassalāyaṃ. Utuyogāutunī, inī. Rajayogā rajassalā, salo. Pupphavantatāya pupphavatī. Thīdhamminī, avī, atteyī, malinī, utumatī, udakīiccādīnipi tassā nāmāni.

Tikaṃ gabbhiniyaṃ. Garu alahuko gabbho kucchi etissāti garugabbhā. Āpanno patto gabbhaṭṭho satto etāyāti āpannasattā. Gabbhayogā gabbhinī.

Tikaṃ yena veṭhito gabbho kucchiyaṃ tiṭṭhati, tatrāsayeti khyāte. Gabbho āsayate tiṭṭhatyatrāti, ṇo. Jaraṃ etīti jalābu. U, rassa lo, yassa bo, jarāpubbo i gatiyaṃ. Kalaṃ jarataṃ lātīti kalalo, kala saṅkhyāne vā, alo.

240-241. Sattakaṃ bhattari. Dhū kampane, santāsaṃ dhunotīti dhavo, a. Saṃ etassatthīti sāmiko, āmipaccayo, sakatthe ko, ipaccayo vā, niggahītassa mo, assa ca dīgho, sāmiko. Bhara bharaṇe, bharatīti bhattā, ritu. Kamu icchāyaṃ, to, ‘‘pakkamādīhi nto cā’’ti ntattaṃ. rakkhaṇe, ati, pati. Vara icchāyaṃ, a, varo. Pī tappanakantīsu, yo.

Ratikāraṇattā patino upa upapati, samāse kate abhidhānato pubbanipāto, appadhānabhūto vā pati upapati. Jara vayohānimhi, jīyante anenāti jāro, dāro ca.

Sattakaṃ putte. Narake na patantyanena jātenāti apaccaṃ, pata gatiyaṃ, yo, tyassa co, na patati na vicchindati vaṃso etenāti vā apaccaṃ, putte, dhītari ca niccanapuṃsakoyaṃ. pavane. Punāti pitaro tenāti putto. ‘‘Chadādīhi tatraṇa’’ti to. Pūretīti vā putto. Attato jāto atrajo, ‘‘attajo’’tipi pāṭho. Suyateti suto. Su abhisave, suṇātīti vā suto, to, su savane. Tanumhā jāto tanujo, tanayo ca, yo, tanoti mudanti vā tanayo, ayo. Sūyateti sūnu, kammani nu, pasave.

Puttādayo sūnupariyantā dhītari vattamānā itthiyaṃ vattanti. Duhitā, dhītā ca sadā nāriyameva. Duha papūraṇe, rātu, ottābhāvo, ikārāgamo ca. Dhā dhāraṇe, rātu, āssī. Puttādayo ca te sāmaññeneva kuṇḍagolakādīnaṃ vācakā. Savaṇṇāyaṃ tu ūḍhāyaṃ sajāto sayaṃ janito suto oraso nāma. Sajātasaddena kuṇḍakagolakakhattādibyavacchedo. Jīvati bhattari jārajo suto kuṇḍākhyo. Mate bhattari jārajo golakākhyo. Ariyāsuddajo suto khattā nāma [khattā ariyāsuddānaṃ (amara 20.3)]. Ādinā māgadhādīnaṃ gahaṇaṃ. Vuttañhi –

‘‘Amate jārajo kuṇḍo,

Mate bhattari golako’’ti [amara 16.36].

‘‘Māgadho suddakhattājo’’ti [abhidhānu 503 gāthā] ca.

Urasā manasā nimmito, urasaddā tatiyantā nimmitatthe ṇo, niviṭṭhattā tena nimmitoti vuccati. Urasi bhavoti vā oraso.

242. Catukkaṃpatipatinīnaṃ yuge, ‘‘dārā pume bahutte ca, daṃ kalatre napuṃsake’’ti [cintāmaṇiṭīkā 16.38]amaramālā, jaṃsaddo tvabyayo dāravacano. Tasmā ‘‘jampati, dampatī’’tipi bhavitabbaṃ, idha pana kaccāyanamatenodāhaṭā. Jāyā ca pati ca jāyāpati. Itarītarayogadvando. Jāyā ca pati ca jānipati, tathā jāyampatiādayo, jāyāsaddassa patimhi pare jāni, tudañca, jāyañca yadādinā.

Tikaṃ napuṃsake. Vigato rāgassavo yasmā vassavaro. Su savane, aro. Paṇa byavahāre, ḍo, paḍi liṅgavekalye vā, bhūvādi. Na itthī na pumā napuṃsakaṃ, niruttinayena itthipumānaṃ puṃsakabhāvo, nassa ca pakati. Tatiyāpakati, saṇḍo, kalībantipi tassa nāmāni. Tatiyā pakati tatiyappakāro, samajātike itthipurise apekkhitvā tatiyattaṃ pakārassa. Paṭhamā hi pakati itthī, dutiyā pakati puriso, itarapakati tatiyā pakati.

243. Chakkaṃ ñātimatte, bandhuyeva bandhavo, a, ussāvo. Bandhatīti bandhu, u. Sassa attano jano sajano. Samānaṃ gottaṃ kulaṃ assāti sagotto, samānassa sabhāvo. Ñā avabodhane, kammeti, ñātiyeva ñātako, attaṃ, sakatthe ko ca. Susaddopyatra [sva (amara 16.36)].

Dvayaṃ sattapurisāvadhikesu nikaṭañātīsu. Lohitena sambandho sālohito, sambandhassa deso, pubbanipāto ca, samānaṃ piṇḍadānaṃ yassa sapiṇḍo, sanābhayopyatra [nābhi sattapurisāvadhikakule (cintāmaṇiṭīkā 16.33)]. Tikaṃ pitari. pālane, to kattari. Janayatīti janako, ṇvu. rakkhaṇe, ritu, assittaṃ.

244. Chakkaṃ mātari. Ama pūjāyaṃ, kammani mo, bo ca, ammā, ambā. Janayatīti jananī, yu, nadādi. Māna pūjāyaṃ, puttaṃ mānetīti mātā, rātu, pātīti vā mātā, pātissa mo. Janetīti janetti,ti. Janetīti janikā, ṇvu, ittaṃ.

Appadhānabhūtā mātā upamātā, kumāre dhāretīti dhāti. Dhā dhāraṇe,ti. Jāyāya bhariyāya bhātiko kaniṭṭho ca jeṭṭho ca sālo nāma, sassa attano esā sā, bhariyā, tassā bhātā sālo, jāyāya bhātari alo. Sara gaticintāhiṃsāsu vā, ṇo, lattaṃ, sāla vitakke vā, curādi.

245.Sāmino bhattu bhaginī nanandā nāma, na nandatīti nanandā, attābhāvo nassa vibhāsādhikārā. Nanda samiddhiyaṃ, bhūvādi.

Dvayaṃ ayyikāyaṃ. Mātuyā mātā mātāmahī. Pitūnaṃ pitari ca mātari ca āmahaṃ yadādinā, nadādi. Araha pūjāyaṃ, ṇvu, rahassa yo, aya gatimhi vā, ṇvu, ayyikā.

Mātuyā bhātā mātulo nāma, mātuyā bhātā mātulo, mātu bhātari ulapaccayo. Assa mātulassa pajāpati jāyā mātulānī nāma, mātulassa bhariyā mātulānī, mātulabhariyāyaṃ āno, nadādi, atha vā mātulassa esā mātulānī, ī, assa āno.

246.Jāyāpatīnaṃ dvinnaṃ jananī mātā sassu vuttā, sasa gatihiṃsāpānesu. Tappitā tesaṃ jāyāpatīnaṃ pitā pana sasuro nāma, sasadhātumhā uro. Bhaginiyā putto pana bhāgineyyo nāma, bhaginiyā apaccaṃ bhāgineyyo, ṇeyyo.

247. Dvayaṃ sutassa, sutāya ca puttesu. Naha bandhane, ritu, naye vā. Puttassa putto paputto, ttalopo, ussattañca. Sāmibhātā devaro nāma, atha vā sāmibhātā kaniṭṭho sāmino bhātā devaro nāma. Jeṭṭho tu sasuro evoccate. Divu kīḷāyaṃ, aro.

Dvayaṃ dhītupatimhi. Jana janane, ritu, assāttaṃ, nassa deso ca. Dvayaṃ pitupitari. Pituno pitā pitāmaho.

248.Husāntāni padena padena nāmāni. Mātuyā bhaginī mātucchā, ccho. Pituno bhaginī pitucchā, pitubhaginī pitucchā bhavetyattho.

Pitāmahasaddo na kevalaṃ janakapitarameva vadati, atha kho janakapitupitādayopīti etthāpi ‘‘papitāmaho’’ iccudāhaṭo. Pituno ayyako payyako, tulopo. Su savane, ṇhā. Ṇisamhi suṇisā. Samhi husā, hattaṃ. Sabbatra ‘‘itthiyamato āpaccayo’’ti ā.

249. Catukkaṃ ekodare bhātari. Samānodare ṭhito sodariyo, samānassa so. Samāno gabbho sagabbho, tatra bhavo sagabbho, ṇo. Samānodare jāto sodaro. Samānodare jāto sahajo. Sahasaddo tulyavacano.

Mātāpitū te dve janā pitaro vuccante. Ubhinnampi janakabyappadesaniyatattā abhedavacanicchāyaṃ pituttamattheva. Nanvabhedā jāti, tassā cobhayatra sattādekattaṃ, na ca jātiyā liṅgasaṅkhyā bhavanti, adabbattā bahuvacanaṃ na siyāti? Nesa doso, na hi jātipadatthikassa na dabbaṃ, dabbapadatthikassa vā na jātīti. Kintubhayesaṃpyubhayapadattho ihātthaviseso. Jātipadatthikassa jāti padhānabhūtā dabbaṃ guṇabhūtaṃ, dabbapadatthikassa tu vipariyayo, tatra jātivacanicchāyaṃ dabbe viya liṅgasaṅkhyā vattabbā, tassa ca bahuttā bahuvacanaṃ. Pubbe viyābhedavacanicchāyaṃ putto ca dhītā ca puttā vuccante, jaññattañhi puttabyapadesaniyataṃ dhītaripyatthi, vipariyaye tu na bhavatyanabhidhānato. Bhedavacanicchāyaṃ puttadhītaroti bhavati.

250. Sassu ca sasuro ca sasurāti vuccante. Tadapaccohanasambandhinibandhanā hi byappadeso sassuyampi ṭhito. Bhedavacanicchāyaṃ tu pubbe viya paccatthaṃ saddaniveso. Bhātā ca bhaginī ca bhātaro vuccante. Ekagabbhositattaṃ bhātubyappadesaniyataṃ bhaginiyaṃpyatthi. Tato ekagabbhositattassābhedavacanicchāyaṃ ubho bhātaro vuccante. Ettha ca sabbatrāpi virūpekaseso daṭṭhabbo. Duvidho hi ekaseso sarūpāsarūpavasena. Tatra sarūpekasese bahuvacanameva, itaratra pana dvivacanaṃ, yathā puriso ca puriso ca purisā, nāmañca rūpañca nāmarūpañca nāmarūpaṃ, mātā ca pitā ca pitaroti.

Bālyayobbanavuḍḍhattāni tīṇi vayāni. Tatra tikaṃ bālye. Dvayaṃ yobbane. Bālassa bhāvo bālattaṃ, ttaṃ. paccaye bālatā. Ṇyamhi bālyaṃ, atha vā bala pāṇane, balanti assasitapassasitamattena paṇantīti bālā, balyante saṃvarīyanteti vā bālā, bala saṃvaraṇe. Tesaṃ bhāvo bālattādi. Yuvassa bhāvo yobbaññaṃ, yobbanañca, bhāve ṇyo, ṇo ca, atha vā yu missane, yu, ussa uvādeso, vuddhi. Tesaṃ bhāvo yobbaññādi.

251. Ye jarākatā sukkā kesādayo, te palitaṃ nāma siyuṃ, tesaṃ vā yaṃ sukkattaṃ, taṃ palitaṃ nāma. Paca pāke, ito, cassa lattañca.

Dvayaṃ valipalitādimati kāyaparipāke. Jīyanti vuḍḍhā bhavanti assaṃ jarā, jara vayohānimhi, jarā eva jaratā, sakatthe paccayo. Vissasātipi jarāya nāmaṃ. Visesena saṃsate adho pātayatīti vissasā. Saṃsati’rayaṃ pamādattho, avasaṃsanattho ca, iha avasaṃsanattho, niggahītalopo, dvittañca.

Bālyayobbanavuḍḍhattāni pubbe vuttāni. Idāni tabbatināmānyāha. Tatra addhaṃ chāpasāmaññe. Putha, patha vitthāre, uko, puthuko, pala gamane, ṇvu, assittaṃ, dvittañca, pillako. Chupa samphasse, ussāttaṃ, chāpo. Kumāra kīḷāyaṃ, kumāro. Bala pāṇane, ṇo, bālo, pū pavane, to, sakatthe ko, potako, itthiyaṃ potakī. Poto, sāvo, sāvako, abbhako, ḍimbho, susuko, susuiccādīnipi chāpasāmaññatthāni.

252. Bālasāmaññavācakāni dassetvā visesabālanāmāni dassetumāha ‘‘athu’’ccādi. Uttāno, uttānaṃ vā sayatīti uttānasayo. Kapaccaye uttānaseyyako. Thanaṃ pivatīti thanapo, ḍimbhasaddopyatra.

253. Sattakaṃ taruṇe.

Āsoḷasā bhave bālo,

Taruṇo tu tato bhave;

Vuddho tu sattatyāyumhā,

Tīṇi vayāni lakkhaye.

Tara taraṇe, uṇo. Vayasi yobbane tiṭṭhatīti vayaṭṭho, to, ‘‘vayo bālyādi pakkhī ca, yobbanañca vayo kvacī’’ti [cintāmaṇiṭīkā 16.42]ruddo, daha bhasmīkaraṇe, aro, yu missane, a, uvādeso, sissākāro. Sasa plutagatimhi, u, assuttaṃ, susu, taruṇassa vā pāṭipadikassa susvādeso. Manuno apaccaṃ mānavo, vaṇṇavikāro, nassa ṇattaṃ, māṇavo. Kucchāyaṃ kapaccayo, māṇavakoti siddhaṃ. Vuttañca –

‘‘Apacce kucchite mūḷhe, manutossaggiko mato’’ti [mahābhāssa 4.1.161]dara vidāraṇe, ṇvu.

Dvayaṃ sukhavaḍḍhite kumāre, sukho kumāro sukumāro, khalopo, sukhena edhati vaddhatīti sukhedhito. ‘‘Sukhocito’’tipi pāṭho, sukhaṃ ucitaṃ sampiṇḍitaṃ etthāti sukhocito, uca samavāye.

254-255. Dvipādena vuḍḍhassa nāmāni. Āyumahattaṃ lātīti mahallako, ṇvu, dvittaṃ. Vaḍḍha vaḍḍhane, kattari to, tassa ḍho, ḍḍhassa ḍo, assuttaṃ, dhā gatinivattiyaṃ, iro, dhassa thattaṃ, issa ettaṃ. Jara vayohānimhi, kattari to, tassa innādeso, dhātvantalopo, ṇattañca, jiṇṇo, sakatthe kamhi jiṇṇako. Pakataṃ vayo yobbanamassāti pavayotipi vuḍḍhassa nāmaṃ.

Valinantāni pādena nāmāni. Tatra tikaṃ jeṭṭhabhātari. Agge pure kāle, pubbe ca kāle jāyatīti aggajo, pubbajo ca. Ayañca vuḍḍho ayañca vuḍḍho, ayamimesaṃ visesena vuḍḍhoti jeṭṭho, vuḍḍhasaddā iṭṭhapaccayo, ‘‘vuḍḍhassa jo iyiṭṭhesū’’ti vuḍḍhassa jo. Alope parassāsavaṇṇattaṃ.

Tikaṃ pacchājāte bhātari. Ayañca yuvā ayañca yuvā, ayamimesaṃ visesena yuvāti kaniṭṭho, kaniyo[kaṇiṭṭho kaṇiyo (ka.)] ca. Iyiṭṭhesu yuvasaddassa kanādeso [kaṇādeso (ka.)]. Anu pacchākāle jāto anujo. Jaghaññe pacchākāle jāto jaghaññajo. Aparasmiṃ pacchākāle jāto aparajoti dvepyatra.

Vali sithilaṃ taco cammaṃ yassa valittaco, dvittaṃ. Vali cammametassatthīti valino, ino. Uttānasayādayo valinantā vāccaliṅgattā tīsu liṅgesu vattanti, yathā – uttānasayo bālo, uttānasayā kumārī, uttānasayaṃ napuṃsakaṃ.

256. Pañcakaṃ matthake. Si saye, so, dīgho ca, aṅgesu uttamaṅgattā uttamaṅgaṃ, uttamo ca taṃ aṅgañcātipi uttamaṅgaṃ. Sīsañca uttamaṅgañca sīsottamaṅgāni. Si sevāyaṃ, ro, sevanti etenāti siro. Muda tose, dho. Sissākāro. Masa āmasane, ttho, sakatthe ko ca, masi parimāṇe vā.

Pajjaddhaṃ kese. Ke matthake seti tiṭṭhatīti keso. Sattamiyālopo, kati chedane, alo, assuttaṃ. Vala saṃvaraṇe, kammani ṇapaccayo, vālo. Uttamaṅge sīse ruhatīti uttamaṅgaruho. Muddhani jāyatīti muddhajo. Vālo ca uttamaṅgaruho ca muddhajo ceti itarītarayogadvando. Cikuro, kacotipyatra. Ci cayane, kura sadde, anekatthattā chedane. Vaḍḍhamāno cikarīyateti cikuro, kaca bandhane, a.

257. Kusumagabbhā kesā kesacūḷā muttikādinā bahi saṃyatā santhatā dhammilo nāma. Ekato katvā dharīyati bandhīyatīti dhammilo, kammani ilo. Dhammena nānādesiyamanussānaṃ samācārena ilatīti vā dhammilo, ila gamane.

Dvayaṃ kumārānaṃ sikhāpañcake, cūḷattayeti keci. Kākānaṃ pakkhasaṇṭhānattā kākapakkho. Sikhā eva sikhaṇḍako, sakatthe ko. Sikhāsikhaṇḍasaddānamabhedattāyeva hi ‘‘sikhaṇḍī, sikhī cā’’ti moro vutto.

Pāso, hattho ca ime dve kesacaye kesapariyāyato pare hutvā kesānaṃ kalāpe vattanti, na kevalā, yathā – kesapāso kesahattho iccādi. rakkhaṇe, pāti rakkhati avayaveti pāso, so, pasa bandhaneti keci, ṇo. Hana gatiyaṃ, avayavā nihananti etthāti hattho, tho, pakkhopyatra.

Tāpasānaṃ vatīnaṃ tahiṃ kesacaye jaṭāsaddo vuccati, jaṭa jaṭane, jaṭa saṅghāte vā, ‘‘itthiyamatiyavo vā’’ti a.

258. Positabhattādīhi yā banjhate, tatra veṇī, paveṇī ca. pajane, pajanaṃ gabbhavimokkho, tantasantāne vā, ṇī. Pakkhe paveṇī.

Dvayaṃ sīsamajjhaṭṭhacūḷāyaṃ. Cūḷa sañcodane, cūḷa hāvakaraṇe vā, a. Sikhā vuttā. Kesapāsīpyatra, nadādi.

Nārīnaṃ kesamajjhamhi paddhati ujugatamaggo sīmantoti mato kathito. Sīmassa anto sīmanto, sī saye vā, anto, majjhe makāravaṇṇāgamo.

259. Tikaṃ lome. chedane, vaḍḍhamānaṃ lūyateti lomaṃ, mo. Tanumhi ruhatīti tanuruhaṃ, a. Ruha janane, rūha pātubhāve vā, mo, halopo, ottañca, chedane vā, mo, lassa rattaṃ, romaṃ. Akkhimhi jātaṃ lomaṃ pamhaṃ, pakhumañcoccate. Paminoti tenāti pamhaṃ,papubbo parimāṇe, hapaccayo. Akkhino pakkhadvaye jātaṃ pakhumaṃ, umo, kalopo ca.

Pumamukhe purisānaṃ mukhe vuttaṃ [pavuṭṭhaṃ (ka.)] lomaṃ massu nāma, masa āmasane, su, massu.

Tikaṃ bhamumhi. Bhama anavaṭṭhāne, ū, malopo, bhū. Umhi bhamu, kapaccaye bhamuko. Bhamukasahacaraṇato bhamu pulliṅgo.

260. Tikaṃ nettodake. Khipa peraṇe, po, issattaṃ. Nette jātaṃ jalaṃ nettajalaṃ. Asa adhopatane, su, assu. Nettajalañca assu cāti dvando. Assu napuṃsake.

Dvayaṃ akkhiputtalikāyaṃ. Nette dissamānā tārā nettatārā. Kaññāsaddato taddhito apaccayo, kaññāsaddassa kanīnādeso, itthikatākārapare ke pubbo akāro ikāramāpajjate [kātanta 2.2.65], kanīnikā. Tārakāpyatra.

Chakkaṃ mukhavivare, kavayo pana tadupalakkhitepi samudāye yujjante. Vada viyattiyaṃ vācāyaṃ, karaṇe yu. Mu bandhane, kho, ottābhāvo nipātanā, mukhaṃ. Sabbadharakate pana khaññateti dhātunā mukhanti nipātitaṃ, khanu avadāraṇe. Tuḍi toḍane, a. Tanu vitthāre vā, ḍo, assuttaṃ. Vadati tenāti vattaṃ, to, vuccate anenāti vā vattaṃ. Vada viyattiyaṃ vācāyaṃ, to. Lapa vacane, karaṇe yu. Ānanti asanti anenāti ānanaṃ, ana pāṇane, yu. Assaṃpyatra. Asa bhakkhane. Karaṇe so.

261. Aḍḍhaṃ dante. Dvīsu ṭhānesu dvikkhattuṃ vā jāyateti dvijo. Lapane mukhe jāyatīti lapanajo. Dā avakhaṇḍane, dāyati bhakkhamanenāti danto, anto, dasa adane vā, dasanti bhojjamanenāti danto, anto, dhātvantalopo. Damu damane vā, to. Daṃsa daṃsane, daṃsate vilikhyate bhakkhamanenāti daṃsano, yu. Rada vilekhane, yu, radano. Amhi rado.

Dantabhedasmiṃ dantavisese dāṭhāsaddo. Itthiliṅgoyaṃ. Daṃsadhātuto ṭho, daṃsissa ca dā, dāṭhā, muddhajadutiyoyaṃ. Akkhikoṭīsu vāmadakkhiṇanettānaṃ antesu apāṅgo vattati, sarīraṅgasaṅkhātassa kaṇṇassa apa samīpaṃ apāṅgo.

262. Catukkaṃ oṭṭhe. Dante āvarati chādayatīti dantāvaraṇaṃ. Usa dāhe, to, ‘‘sādisantapucchabhanjahaṃsādīhi ṭṭho’’ti sahādibyañjanena ṭṭho, ottadvittāni, oṭṭho. Gadrabhepyayaṃ. Atha vā usa dāhe, ṭṭho, ottadvittādi, ubhayatrāpi muddhajadutiyo, īsaṃ kiñci kālaṃ dhāreti bhakkhametthāti adharo, īsattho hyatra akāro.

‘‘A pume mādhave ñeyyo,

Paṭisedhe tadabyayaṃ;

Īsatthe ca viruddhatthe,

Sadisatthe payogato’’ti. –

Hi ekakkharakose vuttaṃ. Dasane dante chādayatīti dasanacchado. Ettha keci adharasaddena heṭṭhimoṭṭhamevāhu, tesaṃ vacanaṃ ‘‘nettantādharapāṇipādayugalehi’’ccādīhi mahākavipayogehi asaṃsandanato na gahetabbaṃ.

Tikaṃ kapole. Gaḍi vadanekadese, a, dhātuppakriyatthañhi dhātupāṭhavacanaṃ, sabbatrāpyevaṃ. Kena jalena pūriyateti kapolo, alo, kapa acchādane vā, olo, kapolo, nadādi. Gaṇḍī. Adharā adhobhāgo cubukaṃ nāma, cibukaṃpyatra. Cibu olambake, ṇvu, assuttaṃ.

263. Dvayaṃ gīvāya purobhāge. Gala adane, karaṇe a, gila gilane vā, gilati anenāti galo, issattaṃ. Kaṇa saddattho daṇḍako dhātu, ṭho, kaṇṭho, muddhajadutiyoyaṃ.

Tikaṃ ekatthaṃ. sadde, īvo. Kaṃ sīsaṃ dharatīti kandharā. Siraṃ dharatīti sirodharā, siro dhiyyate assanti vā sirodharā, dhā gatinivattiyaṃ, aro.

Suvaṇṇamayo āliṅgo murajabhedo, tena sannibhā sadisā yā gīvā, sā kambugīvā matā, mahāpurisalakkhaṇametaṃ. Atha vā yā gīvā tīhi lekhāhi aṅkitā lakkhitā, sā kambugīvā matā, mahāpurisalakkhaṇametañca. Kambu vuccati suvaṇṇaṃ, kambumayena āliṅgena sannibhā gīvā kambugīvā, kamba saṃvaraṇe, u, kambu.

264. Tikaṃ khandhe. Ana gatiyaṃ, so. Bhujānaṃ siro matthakaṃ bhujasiro. Kaṃ matthakaṃ dadhātīti kandho, so eva khandho kakārassa khakārakaraṇavasena, khamati bhāranti vā khandho, khamu sahane, to, tassa dho, massa no, niggahītaṃ vā . Tassandhi tassa khandhassa majjhaṃ jattu nāma, yaṃ khandhānaṃ majjhe tiṭṭhati. Jana janane, jara vayohānimhi vā, tu, jattu, taṃ napuṃsakaṃ.

Dvayaṃ bāhumūle. Bāhūnaṃ bhujānaṃ mūlaṃ bāhumūlaṃ. Kaca bandhane, cho. Assa kacchassa adhobhāgaṭṭhānaṃ passaṃ vuccati, disa pekkhane, apaccayo, disassa passādeso.

265. Tikaṃ bāhumhi. Vahati anenāti vāhu, vāhu eva bāhu, ku [ṇvādi 6]. Bhuñjate anenāti bhujo. Bhuja pālanajjhohāresu. Bāhu ca bhujo ceti dvando, ete dve dvīsu, itthiyaṃ bhujā. Vahati yāyāti bāhā. Aparosaddopyatra [a pārosaddopyatra (ka.), a paveṭṭhasaddopyatra (?)].

Tikaṃ hatthe. Hasa hasane, tho. Hara haraṇe vā. Nakkhattepyayaṃ. Kara karaṇe, a. Paṇa byavahārathutīsu, i. rakkhane vā, ṇi. Karo ca pāṇi ca karapāṇayo. Pañcasākho, sayopyatra.

Pakoṭṭhanto hatthagaṇṭhi maṇibandho nāma. Pakoṭṭho nāma āmaṇibandhaṃ kapparassa adhobhāgo. Maṇivikatiṃ bandhati etthāti maṇibandho. Kusa akkose, ṭho, pakoṭṭho.

Dvayaṃ bhujamajjhagaṇṭhimhi. Kapu hiṃsāyaṃ, aro. Kupparotipi pāṭho, tadā assuttaṃ. Kapu hiṃsāyaṃ, oṇi, kapoṇi, itthiyaṃ. Kaphoṇīpyatra, tattha passa phattaṃ.

266.Pāṇissa pāṇitalassa sambandhīnaṃ maṇibandhakaniṭṭhānaṃ dvinnaṃ antaraṃ bahiṭṭhānaṃ karabho vuccati, yena kumārakā satthaṃ katvā aññamaññaṃ paharanti, kara hiṃsāyaṃ, abho, kara karaṇe vā.

Dvayaṃ aṅgulimatte. Karassa pāṇissa sākhā karasākhā. Agi gatyattho, aṅga gamanattho vā, uli. Itthiliṅgoyaṃ [(nadādi) (ka.)], aṅguli.

aṅguliyo pañcappabhedā, yathā – aṅguṭṭho tajjanī majjhimā anāmikā kaniṭṭhā ceti kamā siyuṃ. Aṅga gamanattho, assuttaṃ, agge pure tiṭṭhatīti vā aṅguṭṭho, niggahītāgamo, assuttañca. Tajja hiṃsāyaṃ, tajjeti yāya, sā tajjanī, yu, nadādi. Majjhe tiṭṭhatīti majjhimā. Natthi nāmamassāti anāmikā, sakatthe ko. Atisayena khuddakāti kaniṭṭhā. Yuvappānaṃ kana, kaṇa vā iyiṭṭhesu.

267. Tajjanyādīhi yute aṅguṭṭhe tate pasārite sati padesādikā catasso saññā kamato siyuṃ, yathā – tajjanīyute aṅguṭṭhe tate padeso. Disa pekkhane. Majjhimayute aṅguṭṭhe tate tālo, tala patiṭṭhāyaṃ. Anāmikāsahite aṅguṭṭhe tate gokaṇṇo, gokaṇṇasadisattā, tappamāṇattā vā gokaṇṇo, atha vā gokaṇṇo nāma eko migaviseso, takkaṇṇasadisappamāṇattā gokaṇṇo, tālo ca gokaṇṇo ca tālagokaṇṇā. Liṅgabhedā ‘‘tālagokaṇṇavidatthī’’ti na vuttaṃ, kaniṭṭhāyute aṅguṭṭhe tate vidatthi, vitanotīti vitatthi, vitatthi eva vidatthi, tanu vitthāre,ti, tassa tho. Vidatthi. ‘‘Kamā tato’’tipi pāṭho.

Kuñcito saṅkocito pāṇi pasatākhyo, papubbo sara gatiyaṃ, to. Pamāṇappakaraṇato vitatañjaliyevāyaṃ kavīhi icchito. Sampuṭañjali panāyaṃ, pasāritasahitā [pasāritasahitattā (ka.)] yassa aṅguliyo bhavantīti.

Kuñcito ca tataṅguṭṭho, sapatākoti sammato;

Patākehi tu hatthehi, sampuṭañjali icchito.

Devatānaṃ garūnañca, pitūnañce’cchito pure;

Atthappakaraṇādīhi, bhedo ñeyyo tahiṃ tahiṃ.

Yathā jalañjaliṃ dadāti, añjalinā pivati, devoyaṃ katañjaliriti. Puṭañjalissa vā vakkhamānattā idha vitatañjaliyeva.

268. Tikaṃ sappakoṭṭhe vitatakare. Ramu kīḷāyaṃ, tano, malopo, ratanaṃ, maṇibuddhādīsu ca. Kuka ādāne, u , dvittaṃ. Hasa dhātumhā tho, to vā, hattho, hatthasahitattā vā pakoṭṭho hattho.

Dvayaṃ sampuṭañjalimhi. Karamayo puṭo karapuṭo, añja byattigatikantīsu, ali, añjali. Karapuṭo ca añjali ceti karapuṭañjalī.

Dvayaṃ nakhe. Kare jāyati ruhatīti karajo. Natthi khaṃ indriyaṃ etthāti nakho, saññāsaddattā na attaṃ, avisayattā vā. Punabbhavo, kararuho, nakharotipi nakhassa nāmāni.

Dvayaṃ puṭaṅgulikaretikhyāte muṭṭhimhi. Khaṭa icchāyaṃ, ṇvu, khada hiṃsāyaṃ vā, dassa ṭo. Mu bandhane,ti, tassa ṭho, dvittaṃ.

269.Passadvayavitthatā passadvayepi vitatā pasāritā sahakarā sapāṇayo dve bāhū byāmo nāma, byāmīyate anenāti byāmo, vipubbo yāma añche. Uddhaṃ upari tatā vitatā bhujā ca poso ca tesaṃ samuditānaṃ pamāṇasadisaṃ pamāṇaṃ yassa tasmiṃ uddhantatabhujaposappamāṇe porisasaddo vattati. Bhujasaddena sahakarā bhujā gayhate, ekassa pamāṇasaddassa lopo, purisassa pamāṇaṃ porisaṃ. Purisasaddo cettha sakarabhujapurisaṃ vadati, tīsu, yathā – porisaṃ jalaṃ, poriso hatthī, porisī yaṭṭhi.

270. Dvayaṃ urasi. Usa dāhe, ro, salopo, ara gatimhi vā, assukāro. Hara haraṇe, yo, rassa do. Koḷaṃ [koṭṭha (ka.)], bhujantaraṃ, vakkhotipi uronāmāni. Tikaṃ uroje. Tanu vitthāre, tanoti icchanti thano, tassa tho, thana devasadde, thana coriye vā. Kuca saṅkocane, kuco. Payo khīraṃ dhāretīti payodharo. Kuco ca payodharo cāti dvando.

Thanaggasmiṃ thanassa agge cūcukaṃ, napuṃsake. ‘‘Cūcuko so kucānana’’nti [cintāmaṇiṭīkā 16.77] tu ratanakoso, cu cavane, uko, dvittaṃ, dīgho ca, cūcukaṃ, cancu gatiyaṃ vā, uko, nalopo, assūkāro, cūcukaṃ.

Dvayaṃ piṭṭhe kāyassa pacchābhāge. Piṭa saddasaṅghātesu, to. Itaratra ti, pisu secane vā.

271. Tikaṃ tanumajjhe. Majjhe bhavo majjho. Laga saṅge, a. Majjhe bhavaṃ majjhimaṃ. Catukkaṃ udare. Kusa akkose, chi, sassa co. Gaha upādāne, ani, īmhi gahaṇī, gabbhaṃ gaṇhāti dhāretīti vā gahaṇī, gabbhāsayasaññito mātukucchippadeso, tejodhātumhi pana yathābhuttāhārassa vipācanavasena gaṇhanato achaḍḍanato gahaṇī. Upubbo dara gamane. Udarati uddhaṃ gacchati vāyu yatrāti udaraṃ. Gu sadde, abho, dvittādi, gabbho. Picaṇḍa jaṭhara tundāpyatra.

Kucchisambhave kucchiṭṭhe koṭṭho, anto cāti ime dve vattanti, kusa akkose, to, ṭho vā. Ama gamanattho, to.

272. Catukkaṃ kaṭiyaṃ. Hanadhātumhā yu, hassa dvittaṃ, hassa jo, hanassa gho ca, jaghanaṃ. Nicchayena tamatīti nitambo, tamudhātumhā bo. pasave, ṇi. Kaṭa vassāvaraṇesu, kaṭyate āvarīyate vatthādīhi kaṭi, i, ete dve nāriyaṃ. Ettha ca jaghanasaddena itthikaṭiyā aggabhāgo, nitambasaddena itthikaṭiyā pacchābhāgo, sesadvayena kaṭisāmaññaṃ vuttanti daṭṭhabbaṃ, vuttañca ‘‘pacchā nitambo thīkaṭyā, jaghanaṃ tu puro bhave’’ti [amara 16.74].

273.Liṅgantaṃ liṅgasāmaññe. Aṅge sarīre jāyatīti aṅgajātaṃ, aṅgasaddo sarīravācako, aṅgametassatthīti katvā. Rahasi ṭhāne jātaṃ aṅgaṃ rahassaṅgaṃ, sattamiyālopo, issattaṃ, sassa dvittañca. Vatthena guyhitabbanti vatthaguyhaṃ. Miha secane, karaṇe yu, mihati retomuttāni yenāti mehanaṃ. Nipubbo miha secane, to, nimittaṃ. Uttamaṅgattā varaṅgaṃ. Vaja gatiyaṃ, assīkāro, paccayehi vinā jāyatīti vā bījaṃ, virahattajotako hyettha vikāro. Phala nipphattiyaṃ, phalati etena puttanti phalaṃ. Liṅgati ‘‘itthī, puriso’’ti vibhāgaṃ gacchati yenāti liṅgaṃ.Liṅga gamane, līnaṃ apākaṭaṃ aṅganti vā liṅgaṃ. Etesu bījaphalasaddā aṇḍepi vattanti.

Dvayaṃ purisaliṅgapasibbake. Ama gamane, ḍo, aṇasaddattho vā, ḍo, aḍi aṇḍatthe vā, to. Kusa akkose, ṇo. Aṇḍasaddo cettha bījepi, aṇḍakosoti samuditampi kosassa nāmaṃ, ‘‘kukkuṭacchāpakasseva aṇḍakosamhā’’ti [pārā. 13, 14] hi vuttaṃ, amarakosepi[amarakose 16.76] aṇḍakosoti samuditeneva nāmaṃ vuttaṃ. Ettha ca aṇḍassa bījassa koso aṇḍakosoti viggaho kātabbo.

Dvayaṃ itthiyā aṅgajāte. Yu missane, adhikaraṇeni, yoni, itthiyaṃ pume cāyaṃ, itthī ca pumā ca itthipumaṃ, tasmiṃ. Bhajanti asminti bhagaṃ. Māramandira mārakūpā cātra.

274-275. Tikaṃ itthipurisānaṃ sambhave. Sucissa paṭipakkho asuci, ikāranto, dvīsu, sambhavaliṅgo vā. Saṃpubbā bhūdhātumhā a. Saka sāmatthiyaṃ, to, tassa ko, assuttaṃ, suca soke vā, ko.

Dvayaṃ vaccamagge. Punanti anenāti pāyu. Pū pavane, u, ūssāyo, paya gamanattho vā, payati vaccamanenāti pāyu, karaṇe u, ayaṃ purise pulliṅge vattati. Guda kīḷāyaṃ, a. Apānaṃpyatra.

Aṭṭhakaṃ vacce. Gūtha karīsossagge, gupa gopane vā, tho. Kira vikiraṇe, īso, karīsaṃ. Vara varaṇasambhattīsu, co, gūthañca karīsañca vaccañceti dvando, tāni vikappena pume vattanti, niccaṃ napuṃsake, pulliṅgattaṃ tesaṃ katthaciyeva, sabbatra napuṃsakattameva bahulantyattho. Mala calane, a, mala dhāraṇe vā. Saka sattiyaṃ, sassa cho. Uccārīyate jahyateti uccāro, upubbo caradhātu cajane, ukkhipane ca vattati. Miha secane, lo, vaṇṇavipariyayo, ḷattañca. Avakarīyateti ukkāro, avassuttaṃ, kira vikkhipane. Samalaṃpyatra. Samu upasame, alo.

Dvayaṃ mutte. Su savane, savanaṃ sandanaṃ, curādi, ṇo. Muca mocane, to, mutta passāve vā. Uccate kathīyate. Gomutte gavaṃ sambandhini mutte pūtimuttasaddo vattati. Ajja pavattampi hi taṃ duggandhabhāvena pūtimuttantveva vuccati, yathā ‘‘pūtikāyo’’ti. Assādīnaṃ male chakaṇasaddo, saka sattiyaṃ, yu, sassa cho.

276. Nābhiyā adhobhāgo vatthi nāma, so dvīsu. Vatthi muttapuṭaṃ. ‘‘Muttāsayapuṭo vatthi’’riti [cintāmaṇiṭīkā 16.73]ratanamālā. Vasati muttametthāti vatthi, vasa nivāse,ti, tassa tho, tthipaccayena vā siddhaṃ. Ucchaṅgaṃ aṅkañca ime dve ubho saddā pume vattanti. Ussajjati etthāti ucchaṅgaṃ, saja saṅge, sassa cho, dvittaṃ. Aṅka gamanattho, a, aṅko, atha vā aṅka lakkhaṇe, a, aṅko, ‘‘ucchaṅgacihanesva’ṅko’’ti amarakose[amara kose 23.4].

Dvayaṃ jāṇūparibhāge. Ara gamane, u, assūkāro. Sanja saṅge, āsajjati vatthamatrāti satthi, thi. Ūru ca satthi ceti dvando, napuṃsakepi.

Tikaṃ jāṇumhi, ūruno pabbaṃ gaṇṭhi ūrupabbaṃ. Jana janane, ṇu. Dvitte jaṇṇu.

277. Dvayaṃ pādagaṇṭhimhi. Gupa rakkhaṇe pho, sakatthe ko. Pādassa gaṇṭhi pādagaṇṭhi. Ghuṭikāpyatra. Ghuṭa parivattane, ghuṭyate aneneti ghuṭikā, ṇvu.

Dvayaṃ pādassa pacchābhāge gopphakassādho bhāge. Pume tūti tvantaṃ liṅgapadaṃ. Pasa bādhanaphusanesu,ti, tassa ṇo, sassa ho, vaṇṇavipariyayo, ṇipaccayena vā siddhaṃ. Sakāravaṇṇāgame vuddhiyañca pāsaṇhi. Elipyatra, ila gatiyaṃ,ti, talopo.

Dvayaṃ pādagge. Pādassa aggaṃ pādaggaṃ. Pakaṭṭhaṃ padaṃ papadanti kammadhārayo. ‘‘Papado’’tipi pāṭho. Tikaṃ pāde. Pada gatimhi, ṇo, pajjateti pādo. Pajjate gacchatīti, a. Caramhā karaṇe yu, caraṇaṃ, idaṃ pume vikappena, niccaṃ napuṃsake. Aṅghipyatra, ahi gatiyaṃ. I, hassa gho.

278. Dvayaṃ hatthādyavayave. Aṅgi gatyattho, a. Avapubbo yu missane, a. Patīko, apaghanopyatra. Patipubbā imhā ko. Apapubbā hanimhā a, ghanādeso ca.

Dvayaṃ passaṭṭhimhi. rakkhaṇe, su, ḷikāravaṇṇāgamo, sakatthe ko, passa pho. Aḷāgame phāsukā. ‘‘Pāsuḷikā, pāsukā’’tipi pāṭho. Phusa samphassetipi dhātu, tadā upaccayādi.

Dvayaṃ aṭṭhimatte. Asu khepane, i, sassa ṭṭho, aṭṭhi, idaṃ paṇḍake napuṃsake vattati. Dhā dhāraṇe, tu, itthī. Kīkasaṃ, kullaṃpyatra. Galassa kaṇṭhassa heṭṭhimante jātamaṭṭhi galantaṭṭhi. Aka gamane, kho, sakatthe ko.

279-280. Dvayaṃ sirasoṭṭhikhaṇḍe. Samudite tu karoṭi, itthī [amara 16.69]. Kapu sāmatthiye, aro, kaṃ sīsaṃ pāletīti vā kapparo, rasso, lassa rattañca. Kaṃ pālayatīti , kammādimhi ṇo. ‘‘Siroṭṭhimhi kapālo’thī, ghaṭādisakalepice’’ti ruddo[cintāmaṇiṭīkā 16.68]. Kapālo athīti [anitthīti attho] chedo. Kapālasaddo vikappena pulliṅgo. Kaḍi chede, aro. Mahatī sirā mahāsirā, sirāti ca. Si bandhane, ro.

Tikaṃ susiravatyaṃ vāyuvahantasirāyaṃ. Tividhā hi kāyasirā ekā vāyuvahā, aparā suttamivāṭṭhibandhinī, aññā āhāravāhinī antakhyā. Tatra tatiyena paṭhamā, paṭhamadutiyehi dutiyā ca dīpitā, tatiyā pana parato vakkhati. Naha bandhane, aru. Si bandhane, ro. Dhama sadde, yu. Nadādi, ani vā, dhamanī.

Tatiyaṃ dassetumāha ‘‘rasaggasā’’tyādi. Rasaṃ gasatīti rasaggasā, gasa adane. Rasaṃ harati netīti rasaharaṇī, yu, nadādi.

Tikaṃ maṃse. Mana ñāṇe, so. Misa sadde, āpubbo āmasane vā. Pisa avayave, to. Palalaṃ, kabbaṃpyatra.

Dvayaṃ ātapādinā sukkhamaṃse. Tiliṅgakantūti tvantaṃ liṅgapadaṃ. Vala, valla saṃvaraṇe, ūro, itthiyaṃ ‘‘itthiyamato āpaccayo’’ti ā, vallūrā. Uddhaṃ tattaṃ uttattaṃ. Tapa santāpe, to.

281. Catukkaṃ lohite. Ruha janane, to, ito vā. Runjhate cammenāti rudhiraṃ, iro. Soṇa vaṇṇe, to. Rañja rāge, to. Asaṃ, khatajaṃpyatra [khatā jāyate (cintāmaṇiṭīkā 16.64)].

Tikaṃ kheḷe. ādāne, alo, itthiyamā, lala icchāyaṃ vā, itthiyamā. Khela gatiyaṃ, a. Khala calane, sañcaye vā, ṇo, ḷattaṃ, khaṃ vā ākāsaṃ ilatīti kheḷo. Ila gatiyaṃ, kammani ṇo, ila gatimhi vā, a, isse.

Dvayaṃ pitte. parimāṇe, dhu. Mada ummāde vā, ṇu, dassa dho. Māyūti pāṭhe maya gatiyaṃ, ṇu. Mādhumāyusaddā dve purise pulliṅge. Apidadhātīti pittaṃ. Apipubbo dhā pidhāne, to, alopo, bhujādi, pittaṃ, napuṃsake.

Dvayaṃ semhe. Silisa silesane, curādi, silisyate atreti semho, mana, lisassa ho, vaṇṇavipariyayo. Itaratra umo, silesumo. Kaphopyatra, kena toyena phāti vuddhi yassa kapho, nerutto.

282-283. Vilīno vibhūto sneho vasātyuccate, vasa nivāse, ā. Dvayaṃ avilīnasnehe. Mida snehane, ṇo. Vapa bījasantāne, a, vapā. ‘‘Vapā vivaramedesū’’ti nānatthasaṅgahe, amarakose pana medādīnamekatthatā dīpitā, vuttañhi tattha ‘‘medo tu vapā vasā’’ti [amara 16.64].

Tikaṃ candanasuvaṇṇādyalaṅkārakatasarīrasobhāyaṃ. Kapu sāmatthiye, ākappanaṃ ākappo, ṇo. ‘‘Nepacche gehamatte ca, veso vesyāgahepi [vessagahepi (ka.)] ce’’ti [cintāmaṇiṭīkā 16.99]rabhaso. Vasa kantiyaṃ, visi byāpane vā, ṇo. Nissesato pathanaṃ pakhyānaṃ nepacchaṃ, patha pakhyāne ghyaṇa. Paṭikammaṃ, pasādhanaṃpyatra.

Chakkaṃ hārādyābharaṇe. Maḍi bhūsāyaṃ, karaṇe yu. Sādha saṃsiddhiyaṃ, yu, sāṭha saṅkhāragatīsu vā, pasāṭhanaṃ, muddhajadutiyotra. Bhūsa alaṅkāre, karaṇeyeva yu. Ābhariyyate tanti ābharaṇaṃ, bhara bharaṇe, kammani yu. Alaṃ vibhūsanaṃ kariyyateneneti alaṅkāro, ṇo. Piḷandha bhūsane, karaṇe yu. Parikkhāropyatra [parikaropyatra (ka.)].

Dvayaṃ makuṭe. Kira vikiraṇe, īṭo. Maki maṇḍane, uṭo. Mukuṭotipi pāṭho, ete dve anitthī.

Dvayaṃ makuṭaggaṭṭhe nāyakamaṇimhi. Makuṭacūḷāyaṃ cumbitā maṇi cūḷāmaṇi. Makuṭasirasi cumbitā maṇi siromaṇi.

284. Dvayaṃ uṇhīsapaṭṭe. Siraso veṭhanaṃ siroveṭhanaṃ. Upubbo naha bandhane, īso, vaṇṇavikāro. Yaṃ bahukālaṃ debyāmanussesvapi bhavati, tatra kaṇṇābharaṇe kuṇḍalādidvayaṃ. Kuḍi dāhe, alo. Veṭha veṭhane, kaṇṇassa veṭhanaṃ kaṇṇaveṭhanaṃ, muddhajadutiyoyaṃ.

Tikaṃ tāḷakākhye kaṇṇābharaṇe. Kaṇṇānaṃ bhūsanaṃ kaṇṇikā, kaṇṇā bhūsane bahulalakkhaṇe ṇiko. Kaṇṇacchadanaṃ pūrati yena so kaṇṇapūro. Kaṇṇassa vibhūsanaṃ kaṇṇavibhūsanaṃ, karaṇe yu. Tālapattaṃpyatra.

285. Dvayaṃ gīvābharaṇe. Kaṇṭhassa bhūsā kaṇṭhabhūsā, thī. Gīvāyaṃ bhavaṃ gīveyyaṃ, bhavatthe eyyo, gīvāya ābharaṇaṃ vā gīveyyaṃ, gīvato ābharaṇe eyyo.

Dvayaṃ muttāvaliyaṃ. Harīyate mano yena hāro. Muttānaṃ āvali panti muttāvali. Hārāsaddopyatra.

Catukkaṃ pakoṭṭhābharaṇe. Pakoṭṭho nāma kapparassādhobhāgo. naye, uro, iyādeso. Vala saṃvaraṇe, ayo, anitthī, niyuropi. Kaṭa vasāvaraṇagatīsu, ṇvu. Pari samantato harati cittaṃ yanti parihārakaṃ, ṇvu. Avāpakopyatra.

286-287. Dvayaṃ muttādighaṭitavalayavikatyābharaṇe. sadde, kaṇapaccayo, kaṇa sadde vā, dvittaṃ, kaṅkaṇaṃ, kaki gatyatthe vā, yu, kaki lolye vā, kaṅkati yenāti kaṅkaṇaṃ, karaṇe yu. Karassa bhūsā karabhūsā, thī.

Dvayaṃ khuddaghaṇṭikāyaṃ. Kiṃ kucchitaṃ kaṇatīti kiṅkaṇī, nadādi. Kiṅkiṇītipi pāṭhantaraṃ, tadā yadādi. Khuddā eva ghaṇṭā khuddaghaṇṭikā, sakatthe ko, ghaṭa calane.

Dvayaṃ aṅgulyābharaṇe. Aṅguliyaṃ bhavaṃ aṅgulīyakaṃ, īyo, sakatthe ko, aṅgulīnamābharaṇaṃ aṅgulyābharaṇaṃ. Ummikāpyatra. Tamevāṅgulīyakaṃ sākkharamakkharavantaṃ ‘‘muddikā, aṅgulimuddā’’ti coccate. Muda tose, ṇvu, ā, muddikā, phalavisesepyayaṃ. Aṅguliyaṃ bhavā muddā aṅgulimuddā.

Dvayaṃ itthikaṭyābharaṇe. Rasa sadde, kattari yu, ā, rasanā. Sāyeva inīmhi rasanī. ‘‘Sāre dhanimhi rasanaṃ, jivhāyaṃ rasanā na so’’ti ruddo. Mehanassa khassa mālā mekhalāti nirutti, mehanindriyassa mālātyattho. Kāñcī sattakī, sārasanaṃpyatra.

Ekayaṭṭhi bhave kāñcī, mekhalā tva’ṭṭhayaṭṭhikā;

Rasanā soḷasā ñeyyā, kalāpā pañcavīsati [kalāpo pañcavīsako (cintāmaṇiṭīkā 16.108)].

Tikaṃ sovaṇṇe pagaṇḍabhūsane. Pagaṇḍo nāma kapparassoparibhāgo. Ke sadde, uro, gamo. Aṅga gamane. Do. Bāhumūlassa, bāhumūle vā bhavaṃ vibhūsanaṃ bāhumūlavibhūsanaṃ.

288. Catukkaṃ itthicaraṇavibhūsane. Aṅgadākāraṃ pādabhūsanaṃ pādaṅgadaṃ. Maji saddattho, īro, pāde kaṭakaṃ pādakaṭakaṃ. Ūnaṃ pādaṃ pūretīti nūpuro, vaṇṇavipariyayo. Pādakaṭako ca nūpuro ceti kaṭakasaddassa pulliṅgepi pavattanato dvandasamāso. Tulākoṭi, haṃsakopyatra. Tula gatikoṭilye. Kuṭilakoṭittā tulākoṭi, pume. Haṃsagatittā haṃsako.

289. Mukhaphullādayo alaṅkārappabhedā siyuṃ. Mukhaphullaṃ nāma suvaṇṇamayo mukhālaṅkāro, mukhe phullatīti mukhaphullaṃ, phulla vikasane, dantādīsu suvaṇṇamayālaṅkāropi mukhaphullameva. Uṇṇataṃ suvaṇṇādiracitaṃ nalāṭābharaṇaṃ, upubbo namu namane. Ettha ca mukhaphulluṇṇatānaṃ visesaṃ vipariyayenāpīti vadanti. Gāvīnaṃ thanākārattā gatthanaṃ, ossattaṃ, tameva uttamattā uggatthanaṃ, catuyaṭṭhiko hārabhedo. Gamu gamane, ṇvu, dvittaṃ, assittañca, giṅgamakaṃ, bāttiṃsayaṭṭhiko hārabhedova. Ādinā addhahāro, māṇavako, ekāvalī, nakkhattamālādayo hārabhedā ca saṅgayhanti [amara 16.106].

290. Pajjaṃ vatthamatte. Cila vassane, cilyate acchādīyateti, ṇo, thiyaṃ celī. Chada saṃvaraṇe, āpubbo karaṇe, yu. Vasa acchādane, vasyate acchādīyateti vatthaṃ, tho. Ṇamhi vāso. Yumhi vasanaṃ. Ama gamane, karaṇe yu, aṃsukaṃ, raṃsipariyāyopyayaṃ. Amba sadde, kattari aro. Paṭa gamane, karaṇe a, sobhanacelepyayaṃ. Du gamane, karaṇe so, dvittaṃ, durūpaṃ asati khepatīti vā dussaṃ, durūpaṃ asati dīpetīti vā dussaṃ, dupubbo asa dittiyaṃ . Cala vasane, assottaṃ, ḷattañca. Saṭa rujāvisaraṇagatyāvasānesu, ṇvu.

291. Pajjaṃ vatthabhede. Tatrādidvayaṃ dukūlakhye vatthe. Khu sadde, mo, khumasaddā vikāre ṇo, khumāya vikāro khomaṃ, khumā nāma atasī, tabbakkalasambhavaṃ vatthaṃ, vāccaliṅgoyaṃ. Kūla āvaraṇe, dukkhena kulyateti dukūlaṃ, dumehi jātaṃ kūlanti vā dukūlaṃ. Keci pana ‘‘dukūlampi ekaṃ vatthantaraṃ, na khomanāma’’nti vadanti. Taṃ ‘‘khoma’maṭṭe dukūle ca, atasīvasanepi ca’’, ‘‘khoma’maṭṭe dukūlecā’’ti nānatthasaṅgahatikaṇḍasesesu[nānatthasaṅgaha 3.3.295] vuttattā na gahetabbaṃ. Koso nāma kimigabbho, tato jātattā koseyyaṃ, eyyo, ‘‘koseyyaṃ kimikosottha’’nti [amara 16.111] hi vuttaṃ. Koseyyameva dhotaṃ paṭṭuṇṇaṃ nāma, vuttañca ‘‘paṭṭuṇṇaṃ dhotakoseyya’’nti [amara 16.113]. Pattuṇṇantipi pāṭhantaraṃ. Paṭṭuṇṇaraṭṭhe jātattā paṭṭuṇṇantipi vadanti. Kamu kantiyaṃ, kamanīyattā kambalo, raṅkunāmakassa hariṇavisesassa lomenasañjātavatthaṃ [rāṅkavaṃ vigaromajaṃ (amara 16.111)], alo, gamo ca majjhe. saddo kambalasaddassa napuṃsakattaṃ samuccinoti. Rallakopi [amara 16.116] kambalapariyāyo. Saṇa sadde, kattari a, saṇo nāma thirattaco eko rukkhayoni, yassa tacena kevaṭṭādayo jālādīni karonti, saṇassa vikāro sāṇaṃ, vatthaṃ. Migalomāni koṭṭetvā sukhumāni katvā katamambaraṃ koṭumbaraṃ, kuṭa chedane, usso, assu, koṭumbaraṭṭhejātattā vā koṭumbaraṃ. Bhaṅgaṃ nāma khomādīni sabbāni ekajjhāni vomissetvā katavatthaṃ, bhanja avamaddane, atha vā bhaṅgaṃ nāma sāṇaphalaṃ, tabbikārattā vatthaṃ bhaṅgaṃ, vuttañca nānatthasaṅgahe ‘‘bhaṅgā sāṇākhyasassepī’’ti. Sassasaddena cettha phalaṃ vuttaṃ, ‘‘rukkhādīnaṃ phalaṃ sassa’’nti [amara 14.15] vacanato. Bhaṅgampi vākamayamevāti keci. Vatthantaraṃ vatthaviseso. Ādinā kappāsādayopi gahitā.

292-293. Catukkaṃ paridhānabhūte adhovatthe. Adhobhāge vasīyateti nivāsanaṃ, nisaddo adhobhāgassa jotako. Vasa acchādane, kammani yu. Bāhulyena antare majjhe bhavaṃ antarīyaṃ, īyo. Samānaliṅgattā dvando. Antare bhavaṃ antaraṃ, ṇo. Antare majjhe bhavo vāso antaravāsako, sakatthe ko. Upasaṃbyānaṃpyatra [amara 16.117].

Pañcakaṃ uparidhāne. Vara acchādane, papubbo, kammani ṇo, ubhayatrāpi vuddhi, pāvāro. Uttarasmiṃ dehabhāge āsajjateti uttarāsaṅgo, ā pubbo sañja saṅge. Upari saṃvīyate pidhīyate bāhulyenāti, yu. Upasaṃpubbo tantasantāne. Uttarasmiṃ dehabhāge bhavaṃ vijjamānaṃ uttaraṃ, uttarīyañca, ṇo, īyo ca. Saṃbyānaṃpyatra.

Navaṃ vatthaṃ ahatanti mataṃ kathitaṃ, na haññati yaṃ pāsāṇādīhīti ahataṃ. Tantato aciramāharitaṃ vatthaṃ. Anāhataṃ, nippavāṇi, tantakaṃpyatra. Vuttañca ‘‘anāhataṃ nippavāṇi, tantakañca navambare’’ti [amara 16.112].

Dvayaṃ cirakālattā niddase jiṇṇavatthe. Natthi anto dasā yassa nantakaṃ, sakatthe ko. Kucchito paṭo kappaṭo, kappa vitakke vā, aṭo. Dvayaṃ athiravatthe, jiṇṇavasanaṃ athiraṃ vatthaṃ. ‘‘Paṭa’’iti carati phoṭatīti paṭaccaraṃ, paṭaccarameva paḷaccaraṃ, ḷattaṃ.

294. Dvayaṃ koṭikādisannāhe, coḷe ca. Kaca bandhane, uko, niggahītāgamo ca. Vāṇaṃ saraṃ vārayatīti vāravāṇo, kammani ṇo, abhidhānato vārassa pubbanipāto, anitthiyamete. Vatthassa avayave dasāsaddo itthī. ‘‘Dasā vatyamavatthāyaṃ, vatthaṃse bahumhi dvisū’’ti [cintāmaṇiṭīkā 16.114]rabhaso. Dā chedane, kammani so, rasso.

Uttamaṅgamhi sīse yo kañcuko suvaṇṇādimayo, so ‘‘nāḷipatto’’ti kathito. Nāḷipatto taṃsaṇṭhāno suvaṇṇādipaṭo nāḷipatto. Sīsakaṃ, siriyaṃ, sirohantipi tassa nāmāni.

295. Tikaṃ dīghatte. Āpubbo yamu uparame, ṇo. Ā bhuso yāti gacchatīti vā āyāmo, yā gatipāpuṇesu, mo. Dīghassa bhāvo dīghatā. Ruha janane, ṇo.

Dvayaṃ vitthāre. Vatthavisaye ‘‘osāro’’ti rūḷhe. Samantato nayhatīti pariṇāho, naha bandhane, ṇo. Vitthārena saraṇaṃ visāro, so eva visālatā.

296. Catukkaṃ cīvare. Arahataṃ dhajo arahaddhajo, rūḷhiyā tadaññacīvaresu. Kasāyena, kasāvena ca rattaṃ kāsāyaṃ, kāsāvañca, samānaliṅgattā dvando. Ci caye, īvaro. Vatthakhandhehi cīyateti cīvaraṃ.

Maṇḍalādayo tadaṅgāni samūhabhūtassa cīvarassa avayavāni. Maḍi bhūsāyaṃ, alo, maṇḍalaṃ. Cīvarapariyantoyaṃ mahāpathaviyā cakkavāḷapabbato viya cīvarassa samantato tiṭṭhati. Vivaṭṭo nāma cīvaramajjhagatamaggo, so hi visuṃ visuṃ vaṭṭatīti vivaṭṭoti vuccati, vaṭṭa āvaṭṭane. Kusi nāma maggānaṃ majjhagatavatthakhaṇḍaṃ, kusa chedane, kammani i, kusi, pumitthiyaṃ.

297. Phalādīnaṃ yāni cattāri santi, etā vatthassa yoniyo kāraṇāni tato taduppattito. Kappāsikaṃ vatthaṃ phālaṃ nāma phalavikārattā, vikāre ṇo, tīsu. Yathā – phālo paṭo, phālā celī, phālaṃ vatthaṃ. Khomādayo pana paṭā tacabbhavā tacato sañjātā.

298. Koseyyaṃ vatthaṃ kimijaṃ nāma. Migalomamayantu kambalaṃ. Dvayaṃ byavadhāyakapaṭe, kaṇḍapaṭepīti keci. Samānatthā ete dve tulyatthātyattho. Ju gatiyaṃ, bhūvādi, ju bandhane vā, yu, anakādeso, itthī. Tiro karīyati pidhīyati yāya, sā tirokaraṇī, yu. Patisīrāpyatra. Patipubbo si bandhane, ro.

299. Dvayaṃ uparibandhapaṭe, athasaddotra liṅgādijotako. Uddhaṃ locate bandhīyateti ullocaṃ, luca dassane. Candātape vitanyateti vitānaṃ, tanu vitthāre, ṇo, curādi. Dvayampi punnapuṃsakanti īritaṃ kathitaṃ.

Dvayaṃ sināne. Naha soce, karaṇe yu, sinā soce, karaṇe yu, ‘‘sināne’’ti sattamyantaṃ padaṃ. Dvayaṃ kulyādinā [kuṭyādinā (ka.), kujjanādinā (nissaya), kuṅkumahaliddādinā (cintāmaṇiṭīkā 16.121)] aṅganimmalīkaraṇe. Ubbattīyate visārīyate malamaneneti ubbattanaṃ, vatu vattane, bhūvādi. Majja suddhiyaṃ, yu. Samanti dvayamidaṃ samānatthaṃ.

300. Tikaṃ nalāṭakate cittake. Tilakākati tilako. Cittakākati cittakaṃ. Cakārena tamālapattākati tamālapattaṃ. Sāmaññena visesakaṃ, ubho visesakatilakā anitthī, sesadvayaṃ napuṃsakaṃ [amara 16.123].

Tikaṃ candane, cadi hilādane, hilādanaṃ sukhāpanaṃ, yu. Gandhānaṃ sāro uttamo gandhasāro, gandhayutto sāro thiraṃso vā gandhasāro. Malayadīpagirimhi jāyatīti malayajo. Bhaddasirīpyatra.

301. Tikaṃ pītacandane. ‘‘Gosīsa’’iti pabbate malaye dese jātaṃ gosīsaṃ, go viya jalaṃ viya sītanti vā gosītaṃ, tadeva tassa sakāraṃ katvā gosīsaṃ. Tilapaṇṇappamāṇapaṇṇayuttatāya telapaṇṇikaṃ. Manaṃ haratīti hari, tameva candananti haricandanaṃ. Pītasāru, susītaṃpyatra. Gosīsādayo tayo pume, napuṃsake ca vattanti.

Catukkaṃ rattacandane. Tilapaṇṇappamāṇapaṇṇayuttatāya tilapaṇṇī. Purimena bhedakaraṇatthaṃ na vuddhi. Pattamaṅgamasseti pattaṅgaṃ, khuddapaṇṇatāya appadhānapattamiccattho. ‘‘Aṅgaṃ gattanti kopāya-patīkesvappadhānake’’ti hi nānatthasaṅgahe. Rañja rāge, hetukattari yu. Rattavaṇṇatāya rattañca taṃ candanañceti rattacandanaṃ, amarakose pana ‘‘gosīsādīni rattacandanantāni visese vattantī’’ti [amara 16.131] vuttāni. Tatra gosīsassa yathāvuttoyevattho. Dhavalaṃ, susītalaṃ, candanaṃ, telapaṇṇikaṃ malayapabbatadesajameva. Hari maṇḍūko, tadākāre pabbate jātaṃ candanaṃ haricandanaṃ. Pakkambaphalagandhi pītavaṇṇaṃ. Tilapaṇṇīpattaṅgāni rattacandanasadisassa rattasārassa ekassa candanassa nāmāni.

Dvayaṃ rattacandane. Atha vā tilapaṇyādīni cattāri lohitacandanasadisassa rattasārassa ekassa candanavisesassa nāmāni. Kucandanaṃpyatra. ‘‘Pattaṅgaṃ rañjanaṃ rattaṃ, patraṅgañca kucandana’’nti ratanamālāyaṃ.

302. Dvayaṃ vaṇijādīnaṃ ‘‘kāḷeyā’’iti rūḷhepītakaṭṭhe. Kāḷavaṇṇaṃ anusarati sīlenāti kāḷānusārī, kāḷavaṇṇajanakotyattho. Kāḷaṃ janetīti kāḷiyaṃ, ‘‘kāḷīyakantu kāḷeyaṃ, vaṇṇadaṃ kantijāsaka’’nti [jāsakaṃ kantidāyakaṃ (cintāmaṇiṭīkā 16.126)]byāḍi.

Tikaṃ agarusāmaññe. chedane, ho. Lahunāmattā agaru. Rassa latte agalu, dvayaṃ pume. Vaṃsikaṃ, rājārahaṃ, kimijaṃ, joṅgakaṃpyatra.

Asmiṃ agarumhi kāḷe sati ‘‘kāḷāgarū’’tyuccate. Mallikāpupphagandhi agaru pana maṅgalyoccate.

Dvayaṃ sallakīdave. Turukkho vutto. Piḍi saṅghāte, ṇvu. Sihalo, yāvaṇopyatra.

303. Dvayaṃ miganābhiyaṃ. Kattha silāghāyaṃ, ūro, nadādi, sakatthe ko. Migassa mado migamado, migo marati yenāti vā migamaro, so eva migamado.

Dvayaṃ kuṭṭhe. Kuṭa chedane, ṭho, to vā, ‘‘kuṭādīhi ṭho’’ti ṭho, kuṭṭhaṃ, rogabhedepi. Attano chāyūpagate aje pāletīti ajapālakaṃ, ṇvu. Pāribhābyaṃ, pākalaṃ [phālakī (ka.)], uppalaṃ, vāppaṃpyatra.

Dvayaṃ piḍaṅge. Rogaṃ lunanto aṅgati gacchatīti lavaṅgo. Devānaṃ kusumaṃ pupphaṃ devakusumaṃ. Sirisaññaṃpyatra.

Dvayaṃ kuṅkume. Kasmīraraṭṭhe jātaṃ kasmīrajaṃ. Aggisikhaṃ, varaṃ, vallīkaṃ, pītanaṃ, rattasaṅkocaṃ, pisunaṃ, dhīraṃ lohitacandanaṃpyatra.

304. Dvayaṃ dhunake. Yakkhehi kato dhūpo yakkhadhūpo, yakkho devo. Sajjarukkhassa sileso sajjulaso. Assu, silopo, essattañca, sajjassa raso davo sajjulaso, assu, lattañca. Sajjarasotipi pāṭho. Rālo, sabbaraso, bahurūpopyatra.

Tikaṃ takkole. Takka vitakke, olo. Kula saṅkhyāne, ṇvu. Kosayuttaṃ phalametassāti kosaphalaṃ. Dvayaṃ jātiphale. Kosasahitaṃ jātiphalametassāti jātikosaṃ. Jātiphalametassa, na kittimanti jātiphalaṃ.

305. Pajjaddhaṃ kappūre, ghano hutvā saratīti ghanasāro. Abbhamiva sitaṃ sitabbho, abhidhānato pubbanipāto, kappa sāmatthiye, ūro. Candasañño, himavāluko, himāvhayopyatra.

Pajjaddhaṃ lākhāyaṃ, ā bhuso rattaṃ karotīti alattako, lattaṃ, kvi. Yu missane, ṇvu. Lākha sosane, a, ādāne vā, kho. Jana janane, tu, nalopo. Dumāmayopyatra.

306. Dvayaṃ saraladdave. Siriyā lakkhiyā āvāso sirivāso. Saralanāmakassa rukkhassa davo raso saraladdavo. Pāyaso, vakadhūpo, siriveṭṭhopyatra. ‘‘Sirivāse paramanne ca, pāyaso sammato pume’’ti [cintāmaṇiṭīkā 16.129]ruddo. Dvayaṃ añjane. Añju byattimakkhanagatikantīsu, yu. Kajja byasane. Kajjati roganti kajjalaṃ, alo.

Dvayaṃ gandhagāhāpanacuṇṇe, vasa hiṃsattho, vasati duggandhanti vāso, ṇo, vāsa upasevāyaṃ vā, vasa nivāse vā. So eva cuṇṇaṃ. Yuja yoge, kammani ṇo, vāso eva yogo vāsayogo. Dvayaṃ vilepanamatte. Vaṇṇa vaṇṇakriyāvitthāraguṇavacanesu, curādi. Vaṇṇayatīti vaṇṇakaṃ. Ṇvu. Lipa upadehe. Vilepīyateti vilepanaṃ, kammani yu.

307. Yo gandhamālyadhūpādīhi vatthatambulādīnaṃ saṅkhāro, taṃ ‘‘vāsana’’mityuccate, vāsa upasevāyaṃ, vāsīyate saṅkharīyateti vāsanaṃ, yu.

Tikaṃ pupphadāme. māne, lo, mala dhāraṇe vā, a. Mālova mālyaṃ. Dama gatiyaṃ, pupphāni damantyatreti pupphadāmaṃ, pupphānaṃ rāsikaraṇaṭṭhānamiccattho. lavane vā, mo. Amarakose pana ‘‘mālāmālyāni muddhani pavattāya mālāya nāmānī’’ti [amara 16.135] vadati. Mālamālyasaddā pupphepi, ‘‘mālā mālyaṃ pasune’’ti hi nānatthasaṅgahe. Dvayaṃ gandhaggāhite vatthādo. Bhū sattāyaṃ, kammani to, vuddhādi. Vāsāpeti gandhaṃ gāhāpeti yanti vāsitaṃ, vasa nivāse, kamme to, tīsu, yathā – bhāvito paṭo, bhāvitā celī, bhāvitaṃ vatthaṃ. Vāsito, vāsitā, vāsitaṃ vatthaṃ.

308. Pañcakaṃ muddhamālāyaṃ. Tasi alaṅkāre, bhūvādi. Uddhaṃ tasīyateti uttaṃso. Sikhāyaṃ jāto sekharo, ro. Muddhaṃ avati rakkhatīti aveḷā, ava rakkhaṇe, elo, ḷattaṃ. ‘‘Āveḷā’’tipi pāṭho, dīghattaṃ. Sekharo ca āveḷā cāti dvando. Muddhani alaṅkataṃ mālyaṃ muddhamālyaṃ, tasmiṃ. Avapubbo tasi alaṅkāre, uddhaṃ tasīyateti avataṃso, so eva vaṭaṃsako, sakatthe ko, tassa ṭo, anekatthattā upasagganipātānaṃ uddhaṃbhāvajotako cettha avasaddoti tathottaṃ.

Tikaṃ seyyāyaṃ. Sayantyassaṃ seyyā, yo. Sayantyatreti sayanaṃ, senañca. Ubhayatrapi adhikaraṇe yu, isse, e aya, itaratra ettaṃ, ‘‘vā paro asarūpā’’ti alopo ca, sayanīpyatra.

Dvayaṃ mañce. Paripubbo aki lakkhaṇe, ṇo, ilopo, rassa lattaṃ. Maci dhāraṇocchāyapūjanesu, bhūvādi a, sakatthe ko. Khaṭāpyatra, khaṭyate ākaṅkhate sayanatthikehīti khaṭā, khaṭa ākaṅkhāyaṃ.

309. Dvayaṃ mañcādhāre. Mañcassa ādhāro mañcādhāro. Paṭipajjati pavattati seyyā yena, so paṭipādo. Mañcaṅge mañcāvayave aṭanisaddo itthiyaṃ, aṭa gamanattho, ani, yu vā, nadādi, rasso.

310. Kuḷīrapādādayo ime cattāro mañcantarā mañcabhedā siyuṃ. Tattha kuḷīro kakkaṭako tassa saṇṭhānapādattā kuḷīrapādo. Aṭaniyaṃ āhacco, āhacca vā pādo tiṭṭhati yassāti āhaccapādo, pubbapakkhe ‘‘riccā’’ti yogavibhāgena riccapaccayanto āhaccasaddo, parapakkhe tu tvāpaccayanto, yassa aṭanichidde pādo pavisitvā tiṭṭhati, so āhaccapādo. Masa āmasane, āro, sakatthe ko. Yassa pādacchidde aṭani pavisitvā tiṭṭhati, so masārako. Bundena pādena saha ekābaddhā aṭani yassa so bundikābaddho, ekārassittaṃ. Ettha ca majjhe dvinnaṃ mañcānaṃ lakkhaṇaṃ vipariyayenāpi vadanti.

311. Dvayaṃ sīsādhāre. Visesena sīsaṃ vahatīti bibbohanaṃ, yu, battaṃ, assottañca. Upadhīyate sīsāsanaṃ karīyateti upadhānaṃ, yu, dhā dhāraṇe.

Tikaṃ sāmaññapīṭhe. Pīṭha hiṃsāsaṃkilesesu, bhūvādi, ṇvu, ā. Yadādike paccaye itthikatākāre pare pubbo akāro ikāramāpajjate, ‘‘ke’’ti kiṃ? Cetanā. ‘‘Paccaye’’ti kiṃ? Bakā. ‘‘Itthī’’ti kiṃ? Pācakā. ‘‘Kata’’iti kiṃ? Vuttakammā, kammapaccayoyaṃ, tapaccaye pīṭhaṃ [moggallāna 4.142 suttampi passitabbaṃ]. Āsate asminti āsanaṃ.

Dvayaṃ uttamārahapīṭhe. Kuca saṃpaccanakoṭilyapatithambhavilekhanesu, cho. Bhaddaṃ kalyāṇaṃ pīṭhaṃ bhaddapīṭhaṃ. Gajadantādimayakesamajjaniyampi dvayamidamāhu. Tadā pasādhanī, kaṅkatikāpyatra. Pīṭhantare dīghapīṭhe āsandī matā. Sada visaraṇagatyāvasānesu, nadādi, bindāgamo ca.

312. Āyāmavitthāravasena mahanto āsanappabhedo ‘‘kojavo’’ti mato, kuju theyyakaraṇe, ṇo, kuyaṃ pathaviyaṃ javatīti vā kojavo, ju gatiyaṃ. Dīghena lomena yutto āsanappabhedo ‘‘gonako’’ti mato, gu sadde, yu, sakatthe ko, ussottaṃ.

Dvayaṃ attharaṇe. Migalomapuṇṇatāya jātaṃ uṇṇāmayaṃ. Thara santharaṇe, dipubbova, na kadācipi dirahito, ā bhuso tharīyateti attharaṇaṃ, yu.

Dvayaṃ saṃsibbanacittake. Cittarūpamassatthīti cittakaṃ. Bāhulyena na ikārāgamo. Vānena saṃsibbanena sañjātaṃ cittarūpamassāti vānacittakaṃ, sakatthe ko.

313. Dvayaṃ nirantarapupphapaṭe. Ghanaṃ sandhibhūtaṃ puppharūpametthāti ghanapupphaṃ. Paṭalametissātthīti paṭalikā, iko. Dvayaṃ bahumudulome setavatthe. Si sevāyaṃ, sivatthikehi sevīyateti seto, to. Paṭa gamane, ṇvu, paṭikā, addhendupāsāṇepi.

Dvīsupi pariyantesu yassā dasā santi, sā uddalomī, uditaṃ dvīsu lomaṃ dasā yassā sā uddalomī, issattaṃ, dvittañca. Ekasmiṃ pariyanteyeva dasā yassā ekantalomī, ekasmiṃ ante pariyante lomaṃ dasā yassātthīti ekantalomī, uddalomī ca ekantalomī ceti uddalomiekantalomino, ‘‘padānaṃ sandhi vatticchāto, na samāsantaragesū’’ti vuttepi gāthābhāvato chandohānibhayā visandhi. Yattha pana gāthāyampi [agāthāyampi (?)] visandhi ‘‘dhammasaṃvaṇṇanāya’ntiādimāhā’’tyādīsu, tattha kathanti? ‘‘Na samāsantaraṅgesū’’ti imassāniccattā tatthāpi na doso, ‘‘nena niddiṭṭhamanicca’’nti hi paribhāsitaṃ [naghaṭitaṃ aniccaṃ (paribhāsendusekhara 97)].

314.Tadeva yathāvuttadvayameva soḷasannaṃ itthīnaṃ naccayoggaṃ naccassa yogyaṭṭhānabhūtaṃ ‘‘kuttaka’’mityuccate. Hi padapūraṇe. ‘‘Naccayogyamhī’’tipi pāṭho, tadā bhāvasattamī. Karonti ettha naccanti kuttakaṃ, kara karaṇe, to, assu, bhujādi, sakatthe ko.

Sīhādirūpehi vicittarūpaṃ vatthaṃ, āsanaṃ vā vikatikā nāma bhave, ekasseva hi kattuno pakativikatisaṅkhātāvatthāvasena dvittaṃ, vatticchāvasena liṅgasaṅkhyāvibhattibhedañca hoti, yathā – manussā yakkhabhattaṃ ahesuṃ, sattappakaraṇāni abhidhammo nāma bhavanti, devadatto rajjaṃ pāpuṇātīti. Yatra hi pakatiyā vā vikatiyā vāti dvinnampi vuttatā siyā, tatra vācako pakatiyāyeva saṅkhyaṃ gaṇhāti, netarassa tannissitabhāvenāppadhānato [kaccāyanasāre 6-7 gāthāsu passitabbaṃ]. Yadā pana pakatiyā sambandhādibhāvaṃ vattumicchati, tadā attanā vattabbassa aññatthassābhāvā vikatipyuccate vācakena, yathā – devadattassa rajjaṃ pāpuṇāti, idha pana liṅgabhedeneva vuttaṃ ‘‘cittaṃ vikatikā bhave’’ti. Vikarīyateti vikati.

315. Kaṭṭissakoseyyasaṅkhātānaṃ dvinnamattharaṇānaṃ karaṇappakāraṃ dassetuṃ ariyāsāmaññamāha ‘‘kaṭṭissa’’miccādi. Kosiyakaṭṭissamayaṃ kosiyasuttakaṭṭissavākehi pakatamattharaṇaṃ kaṭṭissaṃ nāma, virūpekasesavasena kosiyañca kaṭṭissañca kaṭṭissāni, tehi pakataṃ attharaṇaṃ kaṭṭissaṃ. Kosiyasuttena pakatantu attharaṇaṃ koseyyaṃ nāma. Ratanapatisibbitanti idaṃ dvinnampi visesanaṃ, attharaṇañca iti kamā kamato ‘‘bhave’’ti ajjhāharitabbaṃ. Attharaṇasaddassānuṇṇāmayesvapi pavattanato etthāpi ‘‘attharaṇa’’nti vuttaṃ, yathā – suttaṃ kammanti. Ettha ca cakāro pādantattā garūsu gaṇhitabbo, teneva hi sattapaññāsamattā paripuṇṇā honti, ariyāya hi paṭhamapāde dvādasamattā, tathā tatiye, dutiye aṭṭhārasa, catutthe pannarasamattāti sampiṇḍitā sattapaññāsamattā honti.

316. Tikaṃ dīpe. Dīpa dittiyaṃ, divādi. Dippatīti dīpo, ṇo. ‘‘Padīpo’’ti aññapadanivattanatthaṃ upasaggena padaṃ vaḍḍhitaṃ. Juti dittiyaṃ, bhūvādi, ṇo.

Dvayaṃ ādāse. ‘‘Pume tū’’ti tvantaṃ liṅgapadaṃ. Ādissate asminti ādāso, ṇo, āpubbo disa pekkhane, issā. Dippati etthāti dappaṇo, yu, issattaṃ. Makuropyatra.

Dvayaṃ cammamayakīḷāguḷake. Vāsabhavanehi yuvatīhi saha kīḷāsambhavā ñeyyā, tappakkamenassābhidhānaṃ. Guḍi vedhane, ṇuko, usse, gudda kīḷāyameva vā, tadā dassa ṇḍo. Kadi avhāne rodane ca, ṇuko, kudda kīḷāyameva vā, ussattaṃ, pubbadassa no.

Dvayaṃ bījanīmatte. Vaṭi vibhājane, tālavaṇṭehi katattā tālavaṇṭaṃ. Vaṇṭaṃ nāma bījanādikaraṇatthaṃ visuṃ bhājito tālapattāvayavo, tālavaṇṭasaddassa yathāvuttavacanatthayogepi sati saññāsaddattā bījanīsāmaññe pavatti veditabbā. Yadā pana tālavaṇṭehi katabījanimeva vattumicchati, tadā ekena tālasaddena visesetvā ‘‘tālatālavaṇṭa’’nti vattabbaṃ. Yathā – tilassa telaṃ, sugatassa sugatacīvaranti. Bijanti vāyunā yojayanti yāya , sā bījanī, yu, nadādi, yuja yoge, yassa vo, ussī, vaja gatiyaṃ vā assī. Byajanaṃpyatra.

317. Dvayaṃ caṅkoṭake. Kuṭa chedane, sakatthe ko. Karaḍi bhājanatthe, ko. Dvayaṃ kappūrādisampuṭe [sarūpakādisampuṭe (ka.)]. Samuggacchatīti samuggo, kvi. Puṭa saṃsilesane, bhūvādi, a.

Pajjaddhaṃ methune. Gāmavāsīnaṃ dhammo ācāro gāmadhammo, gāmasaddena cettha gāmavāsino vuttā, yathā ‘‘gāmo āgato’’ti. Asataṃ asappurisānaṃ dhammo, saddhammapaṭipakkhattā vā asaddhammo. Byaya khaye, byayati balametenāti byavāyo, majjhe gamo, atha vā vigato ayo vuḍḍhi tasmāti avāyo, atisayo avāyo byavāyo. Mithunānaṃ itthipurisānaṃ samānacchandānaṃ ācāro methunaṃ, tadaññesu upacāro, ramu ramane, bhāve, karaṇe vāti.

318. Catukkaṃ vivāhe. Vaha pāpuṇe, ṇo. Upapubbo yamu uparame, a. Aññamaññassa pāṇino gahaṇaṃ pāṇiggaho. Nī naye, a. Ubbāho, pāṇipīḷanaṃpyatra.

Dhammakāmatthā tayo vaggā vuccante. Āgamaniddiṭṭho samācāro dhammo. Visayavisayisannipātajaṃ sukhaṃ kāmo. Sabbopakaraṇaṃ attho. Samokkhakā mokkhasahitā dhammakāmatthā catubbaggo vuccante. Tivaggena visaṃyutto mokkho nibbānaṃ. Tulyabalehi pana dhammādīhi catūhi padhānehi catubhadra[amara 17.57] muccate.

319-320. Dvayaṃ khujje. Kucchitaṃ vajjatīti khujjo, kassa kho, valopo, ṇo. Gaḍi nindāyaṃ, ulo.

Tikaṃ rassasarīre puggale. Rasa sadde, so. Byāmappamāṇaṃ na lātīti vāmano, nerutto. Rasso ca vāmano ceti dvando. Lakuḍi vāmanatthe, a, sakatthe ko, laku viya ghaṭikā viya ḍeti pavattetīti vā lakuṇḍako.

Pañcakaṃ paṅguḷajane. Parena aṅgatīti paṅguḷo, ulo. Pīṭhena sappati sīlenāti pīṭhasappī, sappa gamane, upaccaye paṅgu, dvīsu. Chinno gamanādiiriyāpatho yassāti so chinniriyāpatho. Vigatā akkhasadisā jaṅghā yassāti pakkho, yathā hi rathassa akkhe bhinne gamanaṃ na sijjhati, tatheva tassāpi akkhajaṅghāya bhinnāyāti opammasaṃsandanaṃ.

Dvayaṃ khañje. Khaji gativekalye, bhūvādi, khañjatīti, a. Khoḍi gatipaṭighāte, ko.

Dvayaṃ avākye. Vattumasakkuṇeyyattā migasadisoti mūgo, issū. Suññaṃ vaco yassāti so suññavaco.

Hatthādivaṅko puriso ‘‘kuṇī’’tyuccate. Kuṇanaṃ kuṇo hatthādivekalyaṃ, tametassatthīti kuṇī, atha vā kuṇa saṅkocane, ī, kucchitaṃ nayatīti vā kuṇī, ṇattaṃ, ‘‘hatthena kuṇī, pādena kuṇī’’iccādipayogā. Dvayaṃ apāṅgadassane jane. Vala saṃvaraṇe, iro. Kucchitaṃ karotīti kekaro, usse.

321. Dvayaṃ nikkesasīse. Nikkesaṃ sīsametassa, khala khalane, sañcaye ca, āṭo, nikkesattā khaṃ tucchaṃ sīsaṃ lātīti khallāṭo, ṭo.

Tikaṃ khuramuṇḍasīse. Muṇḍa khaṇḍane, bhūvādi, a. Bhaṇḍa paribhāsane, u, sakatthe ko, muṇḍako, muṇḍikopyatra.

Akkhīnaṃ majjhe ekenākkhinā suñño kāṇo nāma, kaṇa saddagatinimīlanesu, ṇo, kaṇati nimīlatīti kāṇo, taṃ panassa nimīlanaṃ ekenevakkhinā. Aṭṭhakathādīsu pana ‘‘kāṇoti ekacchikāṇo, ubhayacchikāṇo vā’’ti [saṃ. ni. aṭṭha. 1.1.132] vuttaṃ. Dvayena akkhidvayena suñño andho nāma, andha dassanūpasaṃhāre, a.

322. Dvayaṃ naṭṭhasotappasāde. Bandha bandhane, iro. Nalopo. Suti kaṇṇo hīno vikalo yassāti sutihīno. Eḷopyatra.

Tikaṃ gilānasāmaññe. Gila hāsakkhaye, yu, byādhirogosañjāto yassa byādhito. Ata sātaccagamane, adhikaraṇe, kattari vā uro, āturo, dīghādi. Āmayāvī, vikato, apaṭu, abbhamito, abbhāntopyatra.

Ummādo vātādipakopo rogaviseso, tabbati ummatto, mada ummāde, uggatehi vātādidosehi madayatīti ummādo, ṇo. Khujjādayo ummattantā vāccaliṅge yuttatāya vāccaliṅgikā, yathā – khujjo puriso, khujjā itthī, khujjaṃ napuṃsakaṃ. Ummatto puriso, ummattā itthī, ummattaṃ napuṃsakaṃ.

323. Navakaṃ rogamatte. Taki kicchajīvane, bhūvādi, ā bhuso taṅkatīti ātaṅko, a. Ama roge, yo, maya gatimhi vā, atha vā ama roge, curādi, āmayati rujjatīti āmayo, a, kāritalopābhāvo. Vidha vijjhane, vijjhatīti byādhi, i, akāravaṇṇāgamo, bādha vibādhāyaṃ vā, tadā gamo, vividhā vā ādhayo manopīḷā yasmiṃsa byādhi, ‘‘pume ādhi mānasī byathā’’ti [amara 8.28] hi amarakose vuttaṃ. Rogegado, kuverāyudhe gadā, gado bhātharikaṇhassa, ‘‘āmaye cāyudhe gadā’’ti hi nānatthasaṅgahe. Ruja roge, kattari ṇo, rujā itthī. Gilānassa bhāvo gelaññaṃ. Kala gatisaṅkhyānesu, na kalati yena taṃ akalaṃ, tameva akallaṃ, lo. Bādha vibādhāyaṃ, bhūvādi, a. Upatāpopyatra.

Dvayaṃ khayaroge, rasādisattadhātuyo sosayatīti soso, susa sosane, divādi, ṇo. Khi khaye, khayatīti, a. Yakkhā, rājayakkhāpyatra. Yakkha pūjāyaṃ, curādi.

324. Dvayaṃ nāsaroge. Apihitā nāsā anenāti pīnāso, pīnasopi. Upasaggato nāsāya bahubbīhimhi nasādesaṃ kubbanti [pāṇini 5.4.119], apissākāralopo vaṇṇanāso, rassassa dīghatā. ‘‘Soso yakkhā rājayakkhā, patīssāyo tu pīnaso, āpīnaso patissāyo’’ti rabhaso. Patissayopyatra. Vejjaganthe imesaṃ pīnasapatissāyānaṃ bhedo abhihito –

Ānahyate yassa visussate ca,

Kilidyate dhūpati ceva nāsā;

Na ñāyate gandharase ca jantu,

Duṭṭhaṃ vijaññā tamapīnasenāti.

Ānaddhā pihitā nāsā,

Tanusāvappasekinī;

Galatāloṭṭhasoso ca,

Nittodo saṅkhakadvaye;

Bhave saro paghāto ca,

Patissāyoti lakkhitoti.

Iha tvabhedenottaṃ. Patipubbo sidhātu rujatyattho. Nāsikāya jāto rogo nāsikārogo.

Ghāne pavatto assavo siṅghānikā nāma, siṅgha āghāne, bhūvādi, siṅghatīti siṅghānaṃ, yu, tattha jātā siṅghānikā. Ā punappunaṃ savati sandatīti assavo, sū abhisave. Dvayaṃ vaṇamatte. Ara gamane, u, aru, napuṃsakeyeva. Vaṇa gattavicuṇṇane, curādi, a, vaṇo, anitthī. Dvayaṃ phoṭe. Phuṭa saṃsilesane, bhūvādi, phoṭo, ṇo. Pīḷa vibādhāyaṃ, curādi, ṇvu, ‘‘itthiyamato āpaccayo’’ti ā, pīḷako, pīḷakā, pīḷakaṃ, tīsvapi, tathā phoṭo.

325. Dvayaṃ pakkavaṇādīsu sañjātaduggandhavisese. Pubba pūraṇe, bhūvādi, a. Pūya visaraṇe, duggandhe ca, bhūvādi.

Dvayaṃ lohitanissaraṇaroge. Rattassa lohitassa saṇṭhānamatikkamitvā saraṇaṃ gamanaṃ rattātisāro. Pakkhandati nissaratīti pakkhandikā. Kamu padavikkhepe. ‘‘Itthiyamatiyavo vā’’titi. ‘‘Pakkamādīhinto ce’’ti ettha cakārena tissanti, dhātvantalopo ca, sakatthe ko. Dvitte. Yadādinā parakakārassa kho, pakkhandikā.

Dvayaṃ apamāre. Saraṇaṃ sāro, apagato sāro yena apamāro, sassa mo. Itaratra makārāgamo. Dvayaṃ pādabhede. Pādassa phoṭo bhedanaṃ daraṇaṃ pādaphoṭo, phuṭa bhede. Virūpo pādo etāya hetubhūtāyāti vipādikā. Samāsante ko, pubbākārassittaṃ, vidārīyamānattā vipajjamāno pādo assanti vā vipādikā.

326. Dvayaṃ vuḍḍhippattaṇḍakosaroge. Vuḍḍhippatto rogo vuḍḍhirogo. Vātapūritaṃ aṇḍaṃ koso vātaṇḍaṃ. Dvayaṃ thūlapādaroge. Ghanābhāvato sithilaṃ padaṃ sīpadaṃ, vaṇṇanāso, dīghādi. Bhāro pādo yassa, tassa bhāvo bhārapādatā.

Pañcakaṃ kaṇḍuyaṃ. Kaṇḍa bhedane, u, dīghe kaṇḍū, vadhūsaddova. Timhi kaṇḍūti, assū, curādittā yamhi kaṇḍūyā, yalopābhāvo. Khajja theyyakaraṇabyathanesu, bhūvādi, u. Yumhi kaṇḍūvanaṃ, assū. Uvādeso, dīgho ca.

327. Tikaṃ kacchuyaṃ. Yā ‘‘khasurogo’’ti vuccati. Pātyattānanti pāmaṃ, mana, pāmāpyatthi, pulliṅgo, rājādi, visesena tacchati kāsanti vitacchikā, taccha tanukaraṇe, ṇvu , ‘‘vivacchikā’’ [viccaccikā (amara 16.53)] tipi pāṭho. Vaccha paribhāsanatajjanesu, bhūvādi. Kaca bandhane, u, cassa chattaṃ, dvittādi. Tilakāḷakantaṃ dvayaṃ dvayaṃ samatthaṃ. Tatra dvayaṃ sothe. Su gativuḍḍhīsu, bhūvādi, tho. Thupaccaye sayathu, ussattaṃ, gamo ca. Sophopyatra. Sokaṃ phāyati bahulaṃ karotīti sopho, phāya vuḍḍhiyaṃ, phāyassa pho, nerutto.

Dvayaṃ arisaroge. Amaṅgalatāya du ninditaṃ nāmamassa dunnāmaṃ, sakatthe, kucchāyaṃ vā ko, dīghakosikāyaṃ dunnāmā, itthī. Ari viya sasati hiṃ satīti arisaṃ, sasa hiṃsāyaṃ, kvi, ara gamane vā, iso. Dvayaṃ vamanaroge. Chadda vamane, curādi, ṇvu. Vamu uggiraṇe, thu. Vamidhupyatra. Chaddikā, vami itthiyaṃ, vamathu pume.

328-329. Dvayaṃ paritāpe. Du paritāpe, tanādi, thu. Paritapanaṃ santāpanaṃ paritāpo. Dvayaṃ tilakāḷake. Tilasaṇṭhānaṃ viya jāyatīti tilako. Tilaṃ viya kāḷo hutvā jāyatīti tilakāḷako.

Mahāvireko ‘‘visūcikā’’tyuccate. Nissesato sucati gacchatīti sūcikā. Suci, suca gatiyaṃ, bhūvādi. Suca soceyye vā, nissesato socetīti visūcikā, visesena sūci viya vijjhatīti vā visūcikā. Bahumosaraṇattā mahanto vireko mahāvireko, rica viyojanasampucchanesu, ṇo.

Bhagandalādayo satta āmayantarā rogabhedā bhavanti. Tatra gudasamīpajo vaṇaviseso bhagandalā, itthī. Bhagaṃ yoni, taṃ dārayatīti rūḷhīto apaccayanto nipātito. Dara vidāraṇe, bhūvādi, latte bhagandalā. Bhagandaropyatra. Meho muttameho, so ca bahumuttatāya madhumeho, rattameho, sukkamehotyanekavidho. Miha secane, bhūvādi, mihati muttanti meho, ṇo. Jara roge. Bhūvādi, jaratīti, a. Jaro pasiddho. Kāsa saddakucchāyaṃ, dittiyañca, bhūvādi, kāsatīti kāso, ṇo, kucchitaṃ asatīti vā kāso, kuāpubbo. Sasa pāṇane, sasanaṃ sāso, bhusaṃ sasanametassatthīti vā sāso, kuṭa chedane, ṭho, kuṭṭhaṃ. Sāmaññena tacovikāre. Sukke tu sittaṃ. Sūla rujāyaṃ, bhūvādi, sūlaṃ. Viddadhi, asmarī, muttakicchādayopyanekā rogabhedā.

Pajjaddhaṃ vejje. Āyubbedasaṅkhātaṃ vijjaṃ jānātīti vejjo, ‘‘ṇa rāgā tassedamaññatthesu cā’’ti ṇo, vida ñāṇe vā, vindatīti vejjo, ṇyo, dyassa jo. Bhisajjati cikicchatīti bhisakko, a, jassa ko. Rogaṃ harati sīlenāti rogahārī, ṇī. Harasaddoyaṃ kevalopi ānayanāpanayanesu vattati ‘‘manoharo, dukkhaharo’’iccādīsu, idha apanayane. Kita rogāpanayane, bhūvādi. Tikicchatīti tikicchako, chapaccayo, ṇvu, dvittādi. Agadakaropyatra, agadaṃ arogaṃ pāṇīnaṃ karotīti agadakaro, kammādimhi ṇo.

330. Dvayaṃ sallanīharaṇe vejje. Kāye paviṭṭhasarādisallassa nīharaṇo vejjo sallavejjo. Yathāvuttaṃ sallaṃ nīharaṇavasena kantati chindatīti sallakatto, kati chedane, to. Dvayaṃ paṭikāre. Tikicchanaṃ tikicchā, bhāve a. Patipubbo karoti tikicchāyaṃ, karato ririyā.

Catukkaṃ osadhe. Bhisajānamidaṃ bhesajjaṃ, ṇya. Na vijjate gado yasminti agado. Bhisajānamidaṃ bhesajaṃ, ṇo. Usa dāhe. Rogamosāpetīti osadhaṃ, dho, atha vā osadhī nāma asaṃyogadabbaṃ, tehi saṃyojitaṃ osadhaṃ. Jāyupyatra. Ji jaye, ṇu.

331. Tikaṃ ārogye. Anatthakārakattā kucchitākārena sarīre sentīti kusā, rogā, te lunāti chindatīti kusalaṃ. Āmayassābhāvo anāmayaṃ, abyayībhāvo. Arogassa bhāvo ārogyaṃ. Kusalānāmayārogyanti samāhāradvando. Dvayaṃ anāmayajane. Kala gatisaṅkhyānesu. Kalati yathāsukhaṃ sabbiriyāpathesūti kallo, lo. ‘‘Kālaṃ khamatīti kalyaṃ, arogatā, tassaṃ niyutto kalyo’’ti aṅguttaranikāyaṭīkāyaṃ. Natthi āmayo yasmiṃ nirāmayo. Vuttopyatra. Vutti jīvitavutti pasatthā assatthīti vutto. Rogato niggatajane pana ullāgho, lāgha sāmatthiye, usaddoyaṃ rogavimutyattho. Narādittā, narappadhānattā ca naravaggo.

Naravaggavaṇṇanā niṭṭhitā.

4. Catubbaṇṇavaggavaṇṇanā

332.Santatipariyantaṃ vaṃse. Kula santānabandhūsu, bhūvādi, ṇo, kulaṃ, vana sambhattiyaṃ, so. Saṃtanu vitthāre, ṇo. Abhimukhaṃ janetīti abhijano, ṇo. Go vuccati abhidhānaṃ, buddhi ca, te tāyatīti gottaṃ. Gotrampi. Gavaṃ saddaṃ tāyatīti vā gottaṃ, tā pālane. Anupubbo i gatiyaṃ, karaṇe a. Tanotismāti, santati, nalopo, itthiyaṃ.

Santati pantivitthāra-gottesu kavibhī matā;

Paramparā bhave cāpi, puttakaññāsu santati.

Khattiyādayo khattiyabrāhmaṇavessasuddā cattāro vaṇṇā kulāni bhavanti, ete hi aññamaññamasaṅkarato vaṇṇetabbato ṭhapetabbato vaṇṇāti vuccante. Vaṇṇa ṭhapane.

333-334. Chakkaṃ kulīne. Kulassāpaccaṃ kulino, ino apacce. Sobhano jano sajjano. Saparatthaṃ sādhetīti sādhu, sādha saṃsiddhimhi, u. Sabhāyaṃ sādhu sabhyo. Sādhvatthe yo. Aya gatiyaṃ. Ayitabbo upagantabboti ayyo, kammani yo. Mahākulassāpaccaṃ mahākulo, ṇo.

Bhūbhujantaṃ rājasāmaññe. Atitejavantatāya visesena rājate dibbateti rājā, rāja dittiyaṃ. Bhuyā bhūmiyā pati bhūpati, bhuṃ pāletīti vā bhūpati, pā rakkhaṇe,ti, rasso. Pathaviyā issaro patthivo, ṇo, dvittaṃ, ittañca. Jagatiṃ bhūmiṃ pāletīti jagatipālo, kammani ṇo. Disānaṃ pati disampati, disā, disaṭṭhe vā pāletīti disampati, rassattaṃ, niggahītāgamo ca. Bhuṃ bhūmiṃ bhuñjatīti bhūbhujo, bhuja pālanajjhoharaṇesu, idha pālane, rudhādi. Mahikhitopyatra. Khi nivāsagatīsu, mahiṃ akhi gatavā mahīkhito.

335. Pajjaddhaṃ muddhābhisitte jātikhattiye, ‘‘rājajacce ca khattiye’’ti vacanato. Rañño khattiyassāpaccaṃ rājañño, ñño apacce. ‘‘Khattiyo tu virā khattaṃ, rājaññadvijaliṅgano’’ti rabhasa, ratanakosesu pariyāyā. Khattassāpaccaṃ khattiyo, apacce iyapaccayo dissate, khettānaṃ adhipatibhūtattā vā khattiyotiādikappikarājā vuccati, tappabhavattā pana muddhābhisittesvapi taṃsamaññā, essattaṃ. Khattassāpaccaṃ khattaṃ, ṇo. Rajjāropanasamaye dakkhiṇāvaṭṭasaṅkhodakena gaṅgānītena muddhani khattiyakaññādīhi abhisittattā muddhābhisitto, paṭhamakhattiyo. Tappabhavatāya pana anabhisittā ca muddhābhisittākhyā, yathā – brahmabāhujassa vaṃse jātassāpi brahmabāhujo. Brahmabāhuto jātattā bāhujoti hi nikāyantarikānaṃ laddhi. Yasmiṃ pana rājini asesā sāmantā paṇamanti, so adhissarākhyo [amara 18.2]. Saṃ satto laggo anto yassā sā samantā, savisayānantarā bhūmi, samantāya ime sāmantā, anantararājāno.

Dvayaṃ cakkavattini. Sabbabhūmiyā issaro sabbabhummo, ṇyo. Puññopanītena cakkaratanena vattate asādhudamanikādirājavattaṃ anutiṭṭhatīti cakkavattī, ṇī, cakkaratanaṃ vatteti ākāse attano purato gamayatīti vā cakkavattī, puññacakkaṃ, catucakkaṃ vā sattesu vatteti, te vā asmiṃ vattetīti cakkavattī, cakkaratanuppādanatthaṃ dvādasavassacaritaṃ dasarājadhammaṃ vattametassatthīti vā cakkavattī. Tattha antojanasmiṃ balakāye dhammikārakkhāvaraṇaguttiyā saṃvidhānaṃ, khattiyesu, anuyuttesu, brāhmaṇagahapatikesu, negamajānapadesu, samaṇabrāhmaṇesu, migapakkhīsu, adhammakārapaṭikkhepo, adhanānaṃ dhanuppādanaṃ, samaṇabrāhmaṇe upasaṅkamitvā pañhapucchananti idaṃ dasavidhaṃ cakkavattivattaṃ, idameva ca gahapatike, pakkhijāte ca visuṃ katvā gahaṇavasena dvādasavidhampi dīpesu. Catūsvapi dīpesu āṇādhammacakkāni sattesu pavattetīti vā cakkavattī. Añño asabbabhummo anavakāso sāmanto bhūpo maṇḍalissaro nāma. Sayamāṇāpavattiṭṭhānavasena paricchinnasseva maṇḍalassa issaro, na sabbamaṇḍalassāti maṇḍalissarotipi. Ettha ca ‘‘sabbabhummo, cakkavattī’’ti dvīhi nāmehi catudīpissaro rājā dīpito, idhānāgatepi saṅgahetvā kathitena adhissarapadena ekadīpissaro rājā, maṇḍalissarapadena padesissaro rājā dīpito. Atha vā maṇḍalissarapadena ekadīpissaro rājā, sesehi rājarājaññādīhi bāhujapariyantehi padesissaro dīpito.

336. Dvayaṃ rājabhede. Sukhumatāya līnā apākaṭā chaviyo yesaṃ te licchavino. Licchavī ca vajjī cāti dvando. Dvayaṃ sammāsambuddhakule rājini. Purimatarasambhūte sakyakule sañjātattā sakyo, ṇo. Sakkopi. Sakye bhavo sākiyo, iyo, yalopo, dīgho ca.

Pañcakaṃ buddhaputtassāyasmato rāhulassa mātari. Bhadda kalyāṇe, sokhye ca. Kulācārarūpādivasena kalyāṇattā bhaddā. Kaccassāpaccaṃ kaccānā, apaccasaddoyaṃ niccaṃ napuṃsake putte, puttiyañca bhavatīti. ‘‘Rāhu viya candaṃ mama nikkhamanaṃ lātukāmo cāyaṃ me puttoti rāhuloti nāmena bhavitabba’’nti manasi katvā ‘‘rāhu jāto, bandhanaṃ jāta’’nti pitarā vutto sikkhākāmo āyasmā rāhuloyevettha rāhulo, tassa mātā rāhulamātā, bimbaṃ vuccati sarīraṃ, atisayavaṇṇasarīrayuttatāya bimbā, vamidhātumhā vā bo, vassa battaṃ. Yaso vuccati parivāro, kitti ca, te dhāretīti yasodharā, manādittā asso.

337-339. Yesaṃ khattiyānaṃ dhanaṃ sataṃ hoti, kīdisaṃ taṃ dhanaṃ? Nidhānagaṃ pathavādīsu nidhānavasena gataṃ pavattaṃ, tesaṃ dhanānaṃ sataṃ kahāpaṇānaṃ, kittakappamāṇānaṃ? Koṭīnaṃ sataṃ. Kena paricchedena? Heṭṭhimantena heṭṭhimakoṭṭhāsena, heṭṭhimaparicchedena vā koṭīnaṃ sataṃ hoti. Divasavaḷañjo divase divase vaḷañjitabbo pana kahāpaṇo vīsatambaṇamattaṃ hoti, te khattiyā ‘‘khattiyamahāsālā’’tyuccante. Mahanto dhanasāro yesante mahāsālā, lattaṃ, ambaṇamatra ekādasadoṇamattaṃ.

Yesaṃ dvijānaṃ brāhmaṇānaṃ nidhānagāni nidhānavasena pavattāni asītikoṭidhanāni honti, divasavaḷañjo pana kahāpaṇo dasambaṇamattaṃ hoti, te dvijā ‘‘dvijamahāsālā’’tyuccante.

Nidhānage, vaḷañje ca dhane tadupaḍḍhe tesaṃ dvijamahāsālānaṃ dhanassa upaḍḍhabhāge sati gahapatimahāsālā nāma siyuṃ, ubhayatrāpi heṭṭhimanteneva dhanaparicchedo.

340. Yo na hīno, na cukkaṭṭho, majjhimādhikārabyavaṭṭhito rājaputtasenāpatimahākaṇittharādi, so mahāmatto. Mahatī mattā paricchedo yassa mahāmatto, rūpabhedena paṭṭhānaṃ klīvaṃ.

‘‘Pakatiyaṃ mahāmatte, paññāyaṃ paramattani;

Napuṃsakaṃ padhānaṃ taṃ, ekatte tu’ttame sadā’’ti.

Rabhaso ca. ‘‘Mahāmatto, paṭṭhāno cā’’ti tu puṃsakaṇḍe vopālito. Pakaṭṭhe tiṭṭhatīti paṭṭhānaṃ, yu [abhidhānappadīpikā ṭīkā 983, 1123 gāthāsupi passitabbaṃ].

Pañcakaṃ mantinimhi. Matippadhāno sacivo sahāyo. Itikattabbatāvadhāraṇaṃ manto, taṃyogā mantinī. Assatthyatthe inī, atha vā mantena nayatīti mantinī, atha vā mantayogā manti, netīti nī, manti ca nī cāti mantinī. ‘‘Matisacivamantinī’’tipi pāṭho, tadā dvinnaṃ tiṇṇaṃ vā dvando. Raññā saha jīvatīti sajīvo. Sacate samaveto bhavatīti sacivo. Saca samavāye, vo, ikārāgamo ca. Sabbakiccesu raññā mantena amā saha bhavatīti amacco, amāsaddoyaṃ nipāto sahatthe ccapaccayo. Sajīvamatte cāmaccasaddo vattati. Dvayaṃ senāpatimhi. Senaṃ nayatīti senānī. Camūnaṃ senānaṃ pati camūpati.

341.Nyāsādīnaṃ iṇādānadāyavibhāgādīnaṃ vivādānaṃ vohārānaṃ upadaṭṭhari upadassite akkhadasso, akkhe vohāre passatīti akkhadasso, ṇo, dhammādhikaraṇiyo. Pucchāvivāko, pañhavivākopyatra.

Pajjaḍḍhaṃ paṭihāre. Dvāre niyutto dovāriko, ṇiko, okārāgamo. Paṭiharati viññāyati tenāti paṭihāro, ṇo. Dvāre tiṭṭhatīti dvāraṭṭho, sakatthe ko. Dvārapālako. Dvāraṭṭhito, dassakopyatra.

342. Rājūnaṃ aṅgarakkhagaṇo anīkaṭṭhoti mato. ‘‘Rakkhivaggo tu yo raññaṃ, so’nīkaṭṭho’bhidhīyate’’ti amaramālāyañca, anīkena samūhena tiṭṭhatīti anīkaṭṭho, ṇo.

Dvayaṃ mahallake. Kañcukaṃ coḷaṃ, taṃyogā kañcukī. Sokaṃ vindatīti sovidallo. Vida lobhe, lo, kalopo. Thāpati, sovidopyatra. Dvayaṃ sevake. Pabhuno pacchā jīvatīti anujīvī, ṇī. Seva sevane, bhū, ṇvu. Atthīpyatra. Attha yācanāyaṃ. Atthanamattho, āsīso, taṃyogā atthī.

343. Dvayaṃ adhikamatte. Gāmesu adhikattā adhikā ikkhā anubhavanametassa ajjhakkho, issattaṃ. Adhikaṃ karotīti adhikato. Idaṃ dvayaṃ thāyukagopānaṃ dvinnampi nāmaṃ. Tatra ekagāme adhikato thāyuko, bahūsu gāmesvadhikato gopo. Vuttañcāmarakose ‘‘thāyukodhikato gāme, gopo gāmesu bhūrisū’’ti. [amara 18.7]Ruddenāpi vuttaṃ ‘‘gāmesvadhikate gopo, goṭṭhajjhakkhepi vallabho’’ti [cintāmaṇiṭīkā 18.7].

Dvayaṃ suvaṇṇarajatajjhakkhānaṃ dvinnampi nāmaṃ. Hiraññaṃ vuccati akatasuvaṇṇādi, tatra niyutto heraññiko. Kana dittigatikantīsu, nipubbo, kho, nikkho, suvaṇṇādivikāro, tatra niyogo nikkhiko. Visesato pana suvaṇṇajjhakkhe bhoriko. Bhūrisaddo suvaṇṇe, taṃyogā bhoriko. Rūpyājjhakkhenikkhiko, tasmā’ya’mubhayatrāpi heraññikoti sāmaññasmiṃyeva. Vuttañca –

‘‘Bhoriko kanakājjhakkho,

Rūpyā’jjhakkho tu nikkhiko’’ti [amara 18.7].

Sassa attano vijigīsabhūtassa desānantaro samantato maṇḍalībhūto rājā satturuccate ekatthābhinivesitattā. Tato paraṃ vijigīsabhūmyekantariko mitto ekatthakārittanopakārattā. Arivijigīsamittānaṃ pana maṇḍalānaṃ bahibhūto dūramaṇḍalaṭṭho vijigīsabhūmiyā accantabyavahito balādhikopi yo nāpakarotyupakāroti vā, sa udāsīno dūramaṇḍalattenopakārattā. Dūramaṇḍale āsatīti udāsīno, upubbo āsa upasevane, yu, assi, gamo ca. Sattumabhiyuñjamānassa vijigīsassa sattuhitāya yo paṇhiṃ gaṇhati piṭṭhito vattati, so paṇhiggāho. ‘‘Paṇhi pacchā padaṃ vijigīsassā’’ti ratanakose. ‘‘Paṇhipāde byūhapiṭṭhe’’ti [tikaṇḍasesa 3.3.134]tikaṇḍaseso. ‘‘Paṇhi pacchimabhāge ca, pādamūlomadiṭṭhisu. Senāpiṭṭhe kumbhiyañce’’ti tu nānatthasaṅgahe.

344-345.Diṭṭhantaṃ ripumhi. Mittapaṭipakkhattā amitto, rapatyavaṇṇaṃ rajateti ripu, u, ittaṃ, rapa, lapa, japa, jappa vacane vā. Veraṃ virodho yassatthīti verī, ī, dukkhahetuttā sapatti iva sapatto, ivatthe akārapaccayo. Ara gamane,ti, bhūvādittā āgamo. Sada sādane, tu, bhūvādi, sattu, yavādicuṇṇepi. Ara gamane, veramaratīti ari, rassanto i. Sapattādīnaṃ catunnaṃ dvando, ‘‘byañjano ca visaṃyogo’’ti sutte caggahaṇena ekatakārassa lopo ca. Patiyamatthanaṃ paccattho, taṃyogā paccatthiko, patiyaṃ viparītagamanaṃ. Pantha gatiyaṃ, curādi. Paripantho parissavaṭṭhānaṃ, taṃyogā paripanthī. Paṭiviruddho pakkho sahāyo paṭipakkho, tathā vipakkho. Na hito ahito. Hiṃsāyaṃ ramatīti [paratīti (?)]paro, kvi. Paṭipakkhabhāvena amati gacchatīti paccāmitto, ama gamane, to, dvittaṃ. Natthi etasmā īti upaddavoti anīto , mitto, tappaṭipakkho paccanīto, so eva paccanīko, tassa ko, yathā niyako. Virodhossatthīti virodhī, ī. Disa, dusa appītiyaṃ, divādi. Vidussanasīlatāya viddesī, dvittaṃ, issettaṃ. Dussatīti diso, a. Tapaccaye diṭṭho, dhātvantena saha ṭṭhādeso. Dvesaṇo, duhadayo, dassu, sāttavo, abhighātīpyatra.

Dvayaṃ anukūlane. Anurodhanaṃ anurodho, ṇo. Rudha āvaraṇe. Anurūpaṃ pavattanaṃ anuvattanaṃ, vatu vattane, bhū, yu.

346. Pañcakaṃ mittasāmaññe. Mida snehe, bhūvādi, to, vayasā tulyo vayaso, mūlavayosaddehi saññāyaṃ sapaccayo [yapaccayo (?) pāṇini 4.4.91 suttaṃ passitabbaṃ], sabbakāriyesu saha vayatīti vā vayaso, vaya gamane, sahassa so vaṇṇavipariyayo. Saha ayati kiccesūti sahāyo, aya gamane, sahassa bhāvo, yathā sahadhammiko. Saha vā hāni, ayo vā vuḍḍhi yassa sahāyo, tipadabahubbīhi, yathā parakkamādhigatasampadā. Atha vā hāni ca āyo ca hāyā, nilopo, te yassa atthi, so sahāyo, ‘‘sapakkhako, salomako’’tyādīsu viya sasaddassa vijjamānatthattā. Sundaraṃ hadayametassāti suhadayo, alopo, dyassa jo, sova suhajjo. Saha parisahane. Parisahanaṃ adussanaṃ, kho, halopo, sakhā, rājādi, samāno khyāto patīto vā sakhā, yalopo, samānassa ca sabhāvo. Siniddho, sniddho, savayopyatra. Sakhyasattapadinā pana mettiyaṃ vattanti. Sakhimhi bhavaṃ sakhyaṃ. Sattahi padehi avagamyateti sattapadinaṃ[sattapadīna (amara 18.12)], ino.

Dvayaṃ abhejjamitte. Sabbakālaṃ bhajatīti sambhatto, bhaja sevāyaṃ, bhūvādi. Daḷho thiro mitto daḷhamitto. Dvayaṃ diṭṭhamattamitte. Kiñci kālaṃ passitabboti sandiṭṭho. Saṃsaddoyamappattho. Disa pekkhane, dassanaṃ diṭṭhaṃ, taṃ mattā pamāṇametassa diṭṭhamattako, sakatthe ko.

347. Dvayaṃ carapurise tāpasādirūpena caramatte. Carati jānāti paracakkanti caro, a, cāropi, ṇo. Guḷhapuriso guttapuriso. Yathārahavaṇṇo, paṇidhi, appasapo, phassopyatra. Tatrādidvayaṃ vāṇijakasibalaliṅgabhikkhukaccāyanādilesena thāyinicare. Itare idhāgatasadisatthe. Vaṇṇo pakāro, yathārahavaṇṇo yathārahappakāro. Yena paracakkaṃ sakkā ñātuṃ tappakāravā iccattho. Paṇidhiyyate ñeyyamasmiṃ paṇidhi, i. Apakaṭṭhaṃ sappati caratīti apasappo, a. Phusa bādhanaphusanesu, a, phasso.

Tikaṃ pathike. Pathe gacchatīti pathāvī, vī, dīgho. Iko, pathiko. Addhani magge gacchati sīlenāti addhagū. Addhagopyatra.

Dvayaṃ dūte. Du paritāpe, to. Sandesaṃ vācikaṃ haratyaneneti [haratīti (?)].

Dvayaṃ jotisike. Gaṇayatīti gaṇako, ṇvu. Muhuttaṃ kālavisesaṃ jānātīti muhuttiko, vāggahaṇena na vuddhi. Saṃvaccharo, jotisiko, devaññū, mohutto, ñāṇiko, kātantikopyatra. Katanto devamattaṃ, taṃ jānātīti kātantiko.

348. Dvayaṃ lekhake. Likha lekhane, bhū, ṇvu. Lipena masyopadesena bhavatīti lipi, i, vaṇṇasaṇṭhāno, taṃ karotīti lipikāro. Akkharacaṇo, akkharacuñcupyatra. Cana dāne, bhū. Cañcu gatiyaṃ.

Melānandā masimaṇi, melandhu vaṇṇakūpikā;

Masijalantu melā ca, pattañjanaṃ masi dvisu.

Lekhanī vaṇṇatūlī ca, vaṇṇakakkharatūlikā;

Vaṇṇadūto sotthimukho, lekho vācikahārako.

Kācanakitaliko ca, kācanaṃ tannibandhanaṃ;

Lekhyaṭṭhānaṃ ganthakuṭi, muddā paccayakārinī [tikaṇḍasesa 2.8.27, 28, 29].

Dvayaṃ vaṇṇe. Vaṇṇīyati pakāsīyati attho yena, so vaṇṇo, vaṇṇa pakāsane. Na kharati na khīyatīti akkharo, khara vināse, khi khaye vā, tadā aro. Likhanaṃ, lipi, likhi ime vaṇṇasaṇṭhāne vattanti. Lipilikhiyo itthiyaṃ.

Bhedādayo ime caturo upāyā sattuvijayakāraṇāni. Sattuvijayamupagacchanti etehīti upāyā. Parasmā visilesanaṃ bhedo.

Sneharāgāpanayanaṃ , saṃhāsoppādanaṃ tathā;

Santajjanañca bhedoyaṃ, viññūhi tividho mato [kāmandakīyanītisāra 17.8].

Tatrāyaṃ tavānuggatena pavuddho pāsādataravo viya attānañcocchindissatīti saṅkāyaṃ janitāyaṃ snehabhattiñcāpanayati. Abhibhavanañcopādayati [paddhañcopādayati (ka.)]. Aññassa ca pariyapaccāmittānuggahaṇassa maraṇamevanto bhavissatītyevaṃpakāramabhibhayanaṃ santajjanaṃ.

Vadhotthaggahaṇañceva, parikleso tatheva ca;

Iti daṇḍavidhaññūhi, daṇḍopi tividho mato [kāmandakīyanītisāra 17.9].

Parikleso bandhanatāḷanādi.

Aññamaññopakārānaṃ, dassanaṃ guṇakittanaṃ;

Sambandhassa samakkhānaṃ, āyatiṃ sampakāsanaṃ.

Vācā pesalayā sādhu, tavāhamiti cappaṇaṃ;

Iti sāmavidhaññūhi, sāmaṃ pañcavidhaṃ mataṃ [kāmandakīyanītisāra 17.4-5].

‘‘Asmiṃ evaṃ kate idaṃ amhākaṃ bhavissatī’’ti āsādassanaṃ āyatisampakāsanaṃ. Appaṇamityaṅgassa dānaṃ.

Dānañca pañcadhā sārassāsārassa ca dabbassa gahitassa samappaṇaṃ, tathāgahitassānumodanaṃ, tathā apubbadānaṃ, tathā ‘‘amussa dabbaṃ gaṇhāhi, tatheva bhavissatī’’ti parasesu sayaṃ gāhappavattanaṃ, tathā iṇappamocanañceti. Yathāha –

‘‘Yo sampattadhanossaggo, uttamamajjhimādhamo;

Patidānaṃ tathā tassa, gahitassānumodanaṃ.

Dabbadāna’mapubbañca , sayaṃ gāhappavattanaṃ;

Deyyassa paṭimokkho ca, dānaṃ pañcavidhaṃ mata’’nti [kāmandakīyanītisāra 17.6-7].

Ete cattāro upāyā māyādīsvevantogadhā, tathā hi māyopekkhā ca daṇḍantogadhā. Indajālañca bhede antogadhaṃ. Keci panāhu

‘‘Sāmaṃ dānañca bhedo ca, daṇḍo ceti catukkakaṃ;

Māyopekkhindajālañca, sattopāyā pakittitā’’ti [kāmandakīyanītisāra 17.3].

349. Nāmamattena vuttānaṃ bhedādīnamidāni pariyāyānyāha. Tatra dvayaṃ bhede. Japa mānase ca [japo cintanavācāsu (dhātvatthasaṅgaha, 135 gāthā)], bhū, ṇo. Bhidi dvidhākaraṇe, ṇo.

Tikaṃ daṇḍe. Daṇḍa nipātane, curādi. Saho vuccati balaṃ, tabbhavaṃ sāhasaṃ. Damanaṃ damo, dīghapaṭisedho.

350. Sāmaṃ suddavagge, dānañca brāhmaṇavagge kathessati. Sāmyādayo sattarevācariyamate. Paramparopakārittā rajjassaṅgāni. Pakaṭṭhamupakubbanti rajjanti pakatiyoti coccante. Vuttañca kāmandakīye

‘‘Sāmya’maccañca raṭṭhañca, duggaṃ koso balaṃ sakhā;

Paramparopakārīdaṃ, sattaṅgaṃ rajjamuccate [kāmandakīyanītisāra 4.1].

Amaccaraṭṭhaduggāni , koso daṇḍo ca pañcamo;

Etā pakatiyo vuttā, vijigīsassa rājino.

Etā pañca tathā mittaṃ, sattamo pathavīpati;

Sattappakatikaṃ rajjaṃ, iccāha sūrapūjito’’ti.

Tatra poraseṇīnaṃ padhānabhāvepi sati raṭṭhaggahaṇena, balaggahaṇena vā gahaṇasiddhanti neha visuṃ gahaṇaṃ kataṃ, amarakose pana dvīhi gahaṇe siddhepi padhānattākhyāpanatthaṃ visuṃ gahitā. Vuttañhi tatra –

‘‘Sāmya’macco sakhā koso, rajjaduggabalāni ca;

Rajjaṅgāni pakatayo, porānaṃ seṇiyopi ce’’ti [amara 18.17].

Esañca sāmyamaccaraṭṭhaduggakosabalasakhīnaṃ pubbatarassa garuttaṃ viññeyyaṃ, iha tu nāmaliṅgānusāsane abhidhānasatthe anupayogato yathākkamaṃ garuttaṃ na vattumicchatīti byatikkamenopaññāso kato.

Suvaṇṇādimayabhaṇḍāgāraṃ koso, pabbatodakarukkhādīhi duggamaṃ puraṃ duggaṃ, vijitaṃ janapadavatī bhūmi, balaṃ cakkaṃ, tañca molabhataseṇisahāyāmittāṭavikabhedena chabbidhaṃ. Tatra kamāgataṃ molaṃ, vetanasambandhaṃ bhataṃ, poraṃ balaṃ seṇī, sahāyabhūtaṃ sahāyo, amittabhūtaṃ amittaṃ, aṭavikaṃ aṭavisahāyo mittaṃ. Tadapi sahajjaṃ, pākataṃ, kittimañceti tividhaṃ. ‘‘Liṅge sabhāve pakati, porāmaccādiyonisu. Tiliṅgaṃ guṇasāmyepī’’ti [byākhyāsudhā 1.4.29]ruddo.

351. Pabhāvādīnaṃ vasā sattiyo nāma tisso bhavanti. Saka sattiyaṃ,ti. Tatra yaṃ sandhādīnaṃ, bhedādīnañca yāthāvato avaṭṭhāpanaṃ, taṃ ñāṇabalaṃ mantasatti, sakasampattuppattiyaṃ kosadaṇḍā pabhūsatti, tesaṃyeva pabhuttasampādane sāmatthiyato. Vuttañca ‘‘kosadaṇḍabalaṃ pabhūsatti’’riti [cintāmaṇiṭīkāyampi]. Balavatī ussāhaceṭṭhā ussāhasatti. Vuttañca ‘‘vikkamabalamussāhasatti’’riti [byākhyāsudhā 2.8.19 cintāmaṇiṭīkāyampi].

Pabhāvādīnaṃ sakāraṇaṃ sarūpaṃ dassetumāha ‘‘pabhāvo’’ccādi. Damanaṃ daṇḍo, tadatthiyā balampi daṇḍo. Tato jātaṃ yaṃ tejo, taṃ pabhāvo. Tato jāto yo tejo, so ‘‘pabhāvo’’tipi pulliṅgena yojanīyaṃ. Pabhavanti tejassino aneneti pabhāvo, ṇo. Pakaṭṭho vā bhāvo pabhāvo. Koso dhanaṃ, tato jāto yo tejo, so pabhāvo nāma. Tathā kosajo tejo dhanena sattūnamupakaraṇaṃ. Patapanti tejassino bhavantyaneneti patāpo, ṇo.

352. Dvayaṃ mante. Mantā vuccati paññā, sā etasmiṃ vijjati tāya nipphādetabbattāti manto, atha vā manta guttabhāsane, bhāve ṇo. Itaratra bhāve yu.

So manto dvigocaro dvinnaṃ janānaṃ visayabhūto catukkaṇṇo nāma. Cattāro kaṇṇā ettha catukkaṇṇo. So manto tigocaro tiṇṇaṃ janānaṃ visayabhūto chakkaṇṇo nāma. Manto nāma catukkaṇṇo vā chakkaṇṇo vā kattabbo, na tato paranti dvinnamevettha gahaṇaṃ. Amarakose pana chakkaṇṇopi paṭikkhitto. Vuttañhi tattha ‘‘achakkaṇṇo, yo tatiyādyagocaro’’ti [amara 18.22].

Sabbapārisadattā [sabbapāṭhipadattā (ka.)] byākaraṇassa sotūnaṃ samayantaresvapi paṭubhāvajananatthaṃ idhānāgatāpi chagguṇādayo ānetvā kathetabbā. Vuttañhi –

‘‘Sabbapārisadaṃ [sabbapāṭipadaṃ (ka.)] hidaṃ, sabbasattha’mato mataṃ;

Nissīyate kvaci kiñci, sabbesa’matra vādina’’nti.

Yathā chagguṇā sandhi viggahayānāsanadvedhāsayā [amara 18.18-9]. Tatra sandhi upahāralakkhaṇo tividho kosadaṇḍabhūmippadānahetuko. Apahāralakkhaṇo viggaho, sopi tividho pakāsayuddhaṃ kūṭayuddhaṃ tuṇhiyuddhanti.

Parabyasanatāsapattidesakālātyudayāvāpayānamattena sāddhe parasmiṃ katācarassa guṇānurattapakatissa vijigīsassa yātrā yānaṃ[kāmandakīyanītisāre 11 sagge passitabbaṃ], tañca viggayhayānaṃ sandhāyayānaṃ sambhūyayānaṃ pasaṅgayānaṃ upekkhiyayānamiti pañcavidhaṃ. Patiggāhīnaṃ niggayha, sandhāya, upekkhiya vā yaṃ yānaṃ, taṃ viggayhayānādi. Yadā na sakkoti, tadā sāmantehi sahekībhūya yānaṃ sambhūyayānaṃ. Aññatra gantabbe aññasmiṃ pasaṅgato gamanaṃ pasaṅgayānaṃ.

‘‘Na maṃ paro hantuṃ samattho, nāhampi para’’miti kālādike parikkhitvā vijigīsassa duggādīni vaḍḍhayato ṭhiti āsanaṃ, tadapi viggayhāsanasandhāyāsanādibhedena pañcavidhaṃ. Balīnaṃ sattūnaṃ majjhe kākakkhivā’lakkhitasso’bhayatra vacanenattano samappaṇaṃ dvedhaṃ. Aññatarena vā balavatarena sandhi, aññatarena abalena viggaho dvedhaṃ. Sattuno vā pakatīhi sandhāya yo tena viggaho, sattuneva vā yo sandhiviggahasamudāyahetuko [sattunova vā sandhiviggahasamudāyahetuno (byākhyāsudhā 1.8.18)] duggāsayassa byāpāro, sopi dvedhaṃ. Parasantānamapyobhayavedanānaṃ ubhayato vutti dvedhamuccate.

‘‘Ucchijjamāno ripunā nirupāya patikriyo. Sattihīno samāsiyate’’ti [byākhyāsudhā 1.8.18] hīnenāññassa balavatarassa dhammavijayino samāsayanaṃ [balavatā arinā ucchijjamānassa hīnasattino yaṃ balavadhammavijayisamāsayanaṃ (byākhyāsudhā 1.8.18)], tasseva vā balino sattuno kosādippadānena āsayanaṃ āsayo vuccate. Ete chagguṇā.

Yasmiñca guṇe ṭhito vijigīso sakkotyattano aṭṭhavaggiyakammāni pavattayituṃ, parassa cetānyupahantuṃ, guṇamādhiṭṭheyya, sā vuḍḍhi.

Kasi vaṇijjaṃ patho duggaṃ, setu kuñjarabandhanaṃ;

Khanyākaradhanādānaṃ, suññānañca nivesanaṃ [kāmandakīyanītisāra 5.78].

Ityeso aṭṭhavaggo.

Yasmiṃ vā guṇe ṭhito sakammānaṃ vuḍḍhi, khayaṃ vā nābhipassati, taṃ ṭhānaṃ, yasmiṃ vā guṇe ṭhito sakammānamupaghātaṃ passati, tasmiṃ na tiṭṭheyya, so khayo, ayaṃ nītivedīnaṃ tivaggo [amara 18.19]. Itaresaṃ dhammatthakāmā tivaggo.

Dvayaṃ guyhe. Rahasi bhavaṃ rahassaṃ, so, rahe vā bhavaṃ rahassaṃ. Guha saṃvaraṇe, kammani yo. Idaṃ dvayaṃ tīsu. Rahasso manto, rahassā vācā, rahassaṃ mantanaṃ.

353. Pañcakaṃ vijane. Viji puthabhāve, bhū, to ca. Vici vivecane, puthubhāve ca vā. ‘‘Vivittaṃ tīsu vijane, asaṃpakkapavittesū’’ti ruddo. Vigato jano asmāti vijano. Chādetīti channo. Chada saṃvaraṇe. Vittamarahatīti raho, raha cāge, ramante asminti vā raho, vaṇṇavikāro. ‘‘Raho nidhuvane cāpi, raho guyhe napuṃsaka’’nti [byākhyāsudhā 2.8.22]rabhaso. Dutiyo rahosaddo abyayaṃ. Nissalākā, upāsupyatra. Nissalākā thī, upāsu abyayaṃ.

Dvayaṃ vissāse. Sasa pālane, ṇo. Sambha vissāse. ‘‘Vissambho kelikalahe, vissāse’paṇayepi ce’’ti [cintāmaṇiṭīkāyampi]ruddo.

Dvayaṃ nyāye. Yuja samādhimhi, samādhi abhyupagamo, to. Upagantabbattā upāyikaṃ. Upāyā sakatthe iko, opāyikaṃ, opayikampi [pāṇini 5.4.34 (gaṇa)], labbhaṃ, bhajamānaṃ, abhinītaṃ, nyāyaṃ, ñāyaṃpyatra.

354. Silokaṃ ovāde. Avapubbo vada viyattiyaṃ vācāyaṃ, bhāve ṇo. Sāsa anusiṭṭhimhi,ti, āssi, anusiṭṭhi. Anusāsate anusāsanaṃ. Pumavajje itthiyaṃ, napuṃsake ca. Ettha ca ekassevatthassa bhinnaliṅgehi tīhi nāmehi kathanaṃ na kevalaṃ vāccaliṅgoyeva saddo, atha kho vācakaliṅgopyatthīti dīpanatthaṃ.

Dvayaṃ āṇāyaṃ. Āṇa pesane, bhāve a, āṇā, itthī. Avavādo, niddeso, siṭṭhipyatra. Dvayaṃ bandhane. dāne, bhāve yu, avakhaṇḍane vā, viyogadānato uddānaṃ.

355-356. Dvayaṃ aparādhe. Apagacchantyanenāti āgu, ṇu, palopo, rassassa dīghatā, napuṃsake āgu. Apagato rādho yena aparādho, rādha saṃsiddhimhi. Dvayaṃ rājagayhe. Kira vikiraṇe, kattari a, attaṃ. Bala pāṇane, i. Karasāhacariyato bali pulliṅge. Bhāgadheyyopyatra. Bhāgāsakatthe dheyyo [pāṇini 5.4.36 (vā.)], bhāgattena tiṭṭhatīti vā bhāgadheyyo, iyo.

Dvayaṃ tuṭṭhidāye. Manorathapuṇṇattā pattabbo bhāgo puṇṇapatto. Tussanaṃ tuṭṭho, sossatthīti tuṭṭhī, tena dātabbo dāyo tuṭṭhidāyo, ākārantānamāyo.

Chakkaṃ pābhate. Tathā hi –

‘‘Hemaṃ sīhāsanaṃ vesaṃ, vuttaṃ bhaddāsanaṃ tathā;

Upāyana’mupaggayhaṃ, pābhatañco’padā thiya’’nti.

Silokāddhaṃ nāma amaramālā.

Upagantvādātabbāti upadā, a, itthī, taṃ tamatthaṃ patthentehi ābharīyate ānīyateti pābhataṃ, patthanatthajotakoyaṃ pasaddo. Upeyyateti upāyanaṃ, ito yu, upagacchati yenāti vā upāyanaṃ. Kuca saṅkocane, ṇo, vigato koco yena ukkoco. Paṇṇena satthapaṇṇena saddhiṃ ākarīyate ānīyateti paṇṇākāro, aññatra upacārā. Pahiṇantyaneneti paheṇakaṃ, hi gatiyaṃ, yu, sakatthe ko. Padesanaṃ, upaggayhaṃ, upahāropyatra.

Gumbādideyyo gumbaghaṭādiko [gumbaghaṭādito (?)] deyyosuṅkaṃ, anitthī, gumbo nāma jalathalamaggādīsu laddhabbabhāgo, tathā ghaṭṭopi, samānatthā hete. Ādinā pābhatampi saṅgaṇhāti. Suṅka gamane, suṅkati yena, taṃ suṅkaṃ. Gamu gamane, bo, assu, gumbo. Dvayaṃ gāmajanapadādito laddhabbabhāge. Aya gamane, ṇo, āyo. Apaccaye ayo. Dhanānaṃ sampattakāle āgamo dhanāgamo.

357. Dvayaṃ chattasāmaññe. Ātapato sūriyālokato tāyatīti ātapattaṃ, to. Chādayatīti chattaṃ, chada apavāraṇe, to, traṇapaccaye chatraṃ, hemaṃ suvaṇṇakhacitaṃ raññaṃ rājūnaṃ āsanaṃ sīhāsanākhyaṃ. Sīhākatippadhānattā sīhākatippadhānaṃ āsananti viggaho.

Dvayaṃ cāmare. Vālena katā bījanī vālabījanī. Camaro migo tassedaṃ cāmarī. ‘‘Cāmarā cāmaraṃ romaṃ, gucchakañcāvacūlaka’’nti [tikaṇḍasesa 2.8.406]tikaṇḍaseso. Pakiṇṇakaṃpyatra. Pakarīyate vikkhipate pakiṇṇakaṃ, sakatthe ko.

358. Khaggādayo ime pañca rājūnaṃ kakudhabhaṇḍāni bhavanti. Kuka ādāne, dho, vaṇṇavipariyayo. Rañño gamanakāle sadā ādātabbato kakudhāni ca tāni rājadhanattā bhaṇḍāni ceti kakudhabhaṇḍāni.

359. Dvayaṃ puṇṇaghaṭe. Jalapuṇṇattā bhaddo kalyāṇo kumbho bhaddakumbho. Dvayaṃ hemabhājane. Bhara bharaṇe, bharaṇaṃ dhāraṇaṃ posanañca, dhāraṇatthassa bharatissa bhiṅgādeso, bharati dadhāti udakanti bhiṅgāro, āro. Karako, kuṇḍikāpyatra.

Hatthī ca asso ca ratho ca patti ca, tesaṃ samūho hatthissarathapatti caturaṅginī senātyuccate, senaṅgattā samāhāradvandoyaṃ. Cattāri aṅgāni yassaṃ saṃvijjanti, sā caturaṅginī, ī, inī.

360.Dantyantaṃ hatthini. Kuñjo hanu, danto ca, taṃyogā kuñjaro, atisaye ro, kuṃ pathaviṃ jarāpetīti vā kuñjaro, aluttasamāso, kuñje vā girikūṭe ramati, koñcanādaṃ nadanto vā carati, kuṃ vā pathaviṃ tadāghātena jarayatīti kuñjaro. Vārayati parabalaṃ vāraṇo, nandādīhi yu. Hatthayogā hatthī. Mataṅgassa isino apaccaṃ mātaṅgo, mahantaṃ aṅgaṃ sarīrametassāti vā mātaṅgo, ha nalopo, assākāro ca. Dve radā dantā yassa dvirado, ‘‘rada vilekhane dante’’ti hi nānatthasaṅgahe. Gaja sadde, gajatīti, a. Nago pabbato, so viya dissatīti nāgo, ṇo. Karena, mukhena cāti dvīhi pivatīti dvipo. I gamane, bho. Dantayogā dantī. Saṭṭhihāyano, dantāvalo, anekapo, mataṅgajo, karī, thambheramo, padmī, mahāmigo, pīlu, sindhuro, dīghamāruto, rājīvo, jalakakkho, nilluro, karaṭī, varaṅgo, suppakaṇṇo iccādīnipi hatthino nāmāni. Saṭṭhivassikattā, jātiyā saṭṭhivassakāle thāmena hāyanato vā saṭṭhihāyano.

Vanakarīnaṃ yo yūthajeṭṭho, so sayūthānaṃ jeṭṭhattā yūthajeṭṭho. Sayūthe pāti rakkhatīti yūthapoti coccate.

361. Kāḷāvakādīni etāni hatthirājānaṃ kulāni. Kalambate saddāyateti kāḷāvako, ṇvu, malopo. Gaṅgāyaṃ jāto gaṅgeyyo, ṭhānavasena sā saññā. Paṇḍaravaṇṇatāya paṇḍaro. Vaṇṇavasena tambavaṇṇatāya tambo. Piṅgalavaṇṇatāya piṅgalo. Gandhayuttatāya gandho. Maṅga gamanattho, sobhanagamanayuttatāya maṅgalo, atisāyane, pasaṃsāyaṃ vā lo. Hemavaṇṇatāya hemo. Uposathakule jātattā uposatho, upagantvā arayo usatīti vā uposatho, tho, usa dāhe, upapubbo vasa nivāse vā, vasso, uposatho, tithīviseso ca. Chabbaṇṇadantatāya chaddanto. Etesañca kāḷāvako dasannaṃ purisānaṃ balaṃ dhāreti, gaṅgeyyo dasannaṃ kāḷāvakānaṃ, evaṃ yāvachaddantā netabbo, sammāsambuddho pana dasannaṃ chaddantānaṃ balaṃ dhāreti, teneva bhagavā kāḷāvakahatthigaṇanāya koṭisahassabalaṃ dhāreti, purisagaṇanāya dasannaṃ purisakoṭisahassānaṃ balaṃ.

362. Pādo karipote. Pañcavassāni yāva kalabho, kala saṅkhyāne, abho, kalabho, ḷatte kaḷabho, mātāpitūhi bharitabbattā bhiṅko, bharatissa bhiṅko. Karisāvakopyatra. Pādo mattamātaṅge. Dānaṃ pabhinno yassa pabhinno. Majjatīti matto, mada ummāde. Gaje jāyatīti gajjo, ṇyo, mado. So sañjāto yassa gajjito.

Dvayaṃ hatthisamūhe. Hatthīnaṃ samūho hatthighaṭā. Gajānaṃ samūho gajatā, gāmajanabandhusahāyādīhi tā. Pādo hatthiniyaṃ. Hatthayogā hatthinī, ī, inī. Kaṇa sadde, iru, sakatthe ko. Kareṇukātipi, tadā karayogā kareṇukā, iṇu. Kariṇī, dhenukā, vasā, kareṇupyatra.

363.Hatthisiropiṇḍā hatthino sirasi dve piṇḍā kumbhākhyā. Ke sirasi bhavatīti kumbho, assu, niggahītāgamo ca. Dvinnaṃ pana kumbhānaṃ majjhimaṃ vidu nāma [amara 18.37]. Aṅkusasaṅghātaṃ vindatyasminti vidu, pume, u. Dvayaṃ kaṇṇamūle. Cūḷa nimajjane, ṇvu, cūḷikā, cuda sañcodane vā, codenti ettha aṅkusādīhi adantanti cūḷikā, dassa ḷo, ṇvu.

Āsate asminti āsanaṃ, khandhadeso. Khandho eva deso khandhadeso, tasmiṃ. Dvayaṃ pucchamūle. Pucchassa mūlaṃ heṭṭhimabhāgo.

364. Tikaṃ gajabandhanathambhe. Ālantyasmiṃ, anena vā bandhanti ālānaṃ, yu. Āpubbo bandhanattho dhātu. Āhananti bandhantyasmiṃ, anena vā āḷhako, hanadhātu, nassa ḷo, vaṇṇavipariyayo ca, ṇvu. Thambha paṭibandhane. Bandhopyatra.

Tikaṃ saṅkhale. Anitthī tūti tvantaṃ liṅgapadaṃ. Gala secane. Nigaḷati bandhati yenāti nigaḷo, a, kattusādhanaṃ vā. Adi bandhane, andatīti anduko. Ṇvu, assu. Bhusaṃ khalatyanena saṅkhalaṃ, kaṭi vatthabandhanepi, ‘‘thīkaṭīvatthabandhepi, nigaḷe saṅkhalaṃ tisū’’ti [cintāmaṇiṭīkā 18.41]rabhaso. Saṅkhalikāpyatra.

Dvayaṃ gajagaṇḍe. Gaṇḍa vadanekadese, adhātūnampi dhātūsu pāṭho, dhātu hi kriyattho. Gaṇḍo kapolasāmaññepi. Kaṭa vassāvaraṇesu, a. Dvayaṃ karimadajale. Dīyateti dānaṃ. Mada ummāde, karaṇe a.

365. Dvayaṃ hatthikare. Soṇa vaṇṇagatīsu, ḍo, soḍa gabbe vā, niggahītāgamo, ṇo ca. Dvīsu dvepi.

Dvayaṃ soṇḍagge. Karassa soṇḍassa aggaṃ. Pusa posane. Kharo, sassa ko, ussottaṃ, pusa vuḍḍhimhi vā, bhū, pusa snehasecanapūraṇesu vā, kiyādi, pusa dhāraṇe vā, curādi.

Hatthissa kāyamajjhamhi bandhanarajju kacchā nāma. Kaca bandhane, cho. Dūsā, varatrāpyatra. Kutho nāma hatthipiṭṭhattharitacitrakambalaṃ, so ādi yesante kuthādayo. Kuthādayo eva kappano nāma bhavanti. Kappa sāmatthiye, sajjanāyañca , karaṇe yu. Kappanāpi. Kaca sajjanāyaṃ, tho, kutho, tīsu. ‘‘Napuṃsakamattharaṇaṃ, thī paveṇī kuthaṃ tisū’’ti [cintāmaṇiṭīkā 18.42] hi vopālito. Paveṇī, attharaṇaṃ, vaṇṇo, paritthomoti ete kuthapariyāyā.

366. Dvayaṃ rājārahe hatthini. Rājānamupagantvā vahitumarahatīti opavayho, arahatthe ṇyo. Rājānaṃ vahituṃ arahatīti rājavayho, ṇyo. Dvayaṃ kappitahatthini. Sajjā sajjanā sañjātā yasmiṃ sajjito. Kappā kappanā sañjātā yasmiṃ kappito. Etasmāyeva pāṭhā sajjakappā sajjanākappanānaṃ pariyāyāti ñeyyā.

Hatthino pāde vijjhanakaṇṭako ‘‘tomaro’’tyuccate. Tujjateneneti tomaro, tuda byathane, aro, dassa mo, ottaṃ. Veṇukaṃpyatra [kotraṃ veṇukamālānaṃ (amara 18.41)], kvaci veḷukantipi pāṭho.

367. Hatthino kaṇṇamūlamhi vijjhanakaṇṭako ‘‘tutta’’mityuccate. Tujjateneneti tuttaṃ, to. Hatthino matthakamhi vijjhanakaṇṭako ‘‘aṅkuso’’tyuccate. Aṅkate aneneti aṅkuso, aṅka lakkhaṇe, so, assu.

Pajjaddhaṃ hatthārohe. Maḍi bhūsāyaṃ, hatthiṃ maṇḍayati rakkhatīti hatthimaṇḍo, sova hatthimeṇḍo, mi hiṃsāyaṃ vā, ḍo, niggahītāgamo. Hatthiṃ pāti rakkhatīti hatthipo, kammani ṇo. Hatthiṃ gopayati rakkhatīti hatthigopako. Gupa rakkhaṇe, sakatthe ko. Ādhoraṇo, nisādinopyatra.

368. Mātaṅgahayādīnaṃ gamanādikriyāsikkhāpako ācariyo ‘‘gāmaṇīyo’’tyuccate. Gamanaṃ gāmo, bhāve ṇo. Hatthādīnaṃ gamanakriyā gāmo, taṃ neti sikkhāpetīti gāmaṇīyo, aññakriyāsikkhāpanetūpacārā, gāmaṃ vā hatthādisamūhaṃ netīti gāmaṇīyo, gamanaṃ vā sikkhāpetīti gāmaṇīyo, sabbatra nassa ṇattaṃ.

Pādadvayaṃ asse. Haya gatiyaṃ, a. Turaṃ sīghaṃ gacchatīti turaṅgo, kvi, bindālopo, lope sati turago. Vāha payatane, a. Asa bhakkhane, a. Sindhūnamadūrabhavo janapadopi sindhavo, tatra bhavo sindhavo, saṃyogantattā na vuddhi. Ghoṭako, pīti, turaṅgamo, vājī, gandhabbo, sattiriccādīnipi asse. Ghuṭa parivattane, ṇvu. Pā pāne,ti. ‘‘Pāne thī pīti asse so’’ti ruddo. Vājayogā vājī, ī. ‘‘Esañca pubbaṃ pakkho āsi, sa tu devetyatyatthitena sālībhūtamuninā sakkaṃ payojetvā vajirachedito’’ti nikāyantariyā. Sapa samavāye,ti, satti, sāmatthiyepi.

369.Tassa assassa bhedo viseso assataro, assaṃ taratīti assataro, tara atikkamane, tarapaccayenāpi siddhaṃ. Padhānassabhūmibhavo sujātiko avikārī kulīnako asso ājānīyo nāma, ā bhuso kāraṇākāraṇaṃ jānātīti ājānīyo, anīyo, ṇyapaccayena vā siddhaṃ, tadā ‘‘kiyādito nā’’ti gamo, īkārāgamo ca [cintāmaṇiṭīkā 18.44 gāthāyampi passitabbaṃ]. Kule sambhūto kulīnako, īno, sakatthe ko. Saṅgāme garusatthappahārena nihato santo piyo sāmikaṃ na jahati sukhaṃ vahanasīlo yo asso, so vinītasaddenoccate. Visesena dammataṃ neti yanti vinīto.

Dvayaṃ assapote. Kasa gamane, oro, assi, kiñci saratīti vā kisoro, bindulopo, asso ca, hayo eva bālattā hayapotako, appatthe ko.

370. Dvayaṃ athāmasse. Ghuṭa parivattane, ṇvu, ghoṭako, assasāmaññepyayaṃ, kharaṃ gacchatīti khaluṅgo, so eva khaḷuṅko, gakārassa kakāraṃ katvā, rassa lo, ḷattamuttañca, khaḷukotipi. Javena sabbesamadhiko asso javano, yu.

Dvayaṃ kavītikhyāte mukhabandhane. Mukhamātiṭṭhatīti mukhāṭhānaṃ. Khe mukhavivare līno khalīno. ‘‘Kavikā tu khalīnoti [khalīne thī (?)], kaviyaṃ kathanaṃtyapī’’ti rabhaso. Kavi, kavikāpyatra. Ku sadde. I, ī ca, sakatthe ko. saddena napuṃsakattaṃ samuccinoti. Vuttañca amarakose ‘‘kavikā tu khalīno’nitthī’’ti [amara 18.49].

Assābhitāḷinī vettavikatādi kasā nāma. Kasa gamane, a, karaṇasādhanaṃ.

371. Assassa nāsāgatarajjumhi kusā, kusa silesane. Dvayaṃ assāyaṃ. Vala saṃvaraṇe, vo, ḷattaṃ, ā, vaḷavā. Asatīti assā, ‘‘itthiyamatiyavo vā’’ti a, ā ca, assā. Vāmīpyatra. Dvayaṃ khure. Khura chedane. Saṃ sukhaṃ pharatyanena saphaṃ, nerutto. ‘‘Saphaṃ klīve khuro pumā’’ti [amara 18.49]amarakoso.

Dvayaṃ pucchamatte. Puccha pamāde. Na gacchatīti naṅguṭṭho, aṅga gamane, ṭho, assu, dvepi anitthiyaṃ. Lūmaṃpyatra. Dvayaṃ kesavati naṅguṭṭhamatte, na tu hatthino eva. Vālasamūhayogā vālahattho, yathā kesahattho caye, tathātrāpi. Vālo dhiyyate asminti vāladhi, i.

Etthānāgatāpi assassa dhārākhyā [dhāvākhyā (ka.)] pañca gatiyo kathetabbā. Yathā –

Akkanditaṃ dhoritakaṃ, recitaṃ vaggitaṃ plutaṃ;

Gatiyome pañca dhārā [dhāvā (ka.)], assānaṃ viññunā matā [amara 18.48-9].

Tattha vitthambhā samāvagati akkanditaṃ, kandi gatisosanesu, to. Tato adhikā caturāgati dhoritakaṃ, dhora gaticāturiye, to, sakatthe ko. Maṇḍalikāyānena gamanaṃ recitaṃ, rica viyojanasambajjhanesu, sambajjhanaṃ missanaṃ. Vegena parikkhitto paricaraṇaṃ vaggitaṃ, vagga gamanattho. Turaṃ samena gamanaṃ plutaṃ, plu gatiyaṃ. Ta’dutta’massasatthe ‘‘samo’dhiko layo vegī, turitasso bhave kamā’’ti.

372. Dvayaṃ yuddhatthe cakkayuttayāne. Sanda gamane, sandate gamyateneneti sandano, yu. Ramateneneti ratho, tho, malopo. Sataṅgopyatra. Satamaṅgānyassa.

Yaṃ na raṇāya yuddhatthaṃ cakkayuttaṃ yānaṃ, api tu kīḷābhamanādyatthaṃ, so pussaratho. Vuttañca amarakose ‘‘ayaṃ pussaratho cakka-yānaṃ na samarāya ya’’nti [amara 18.51]. Pusa pāsane, so, pusanāmakena phalavisesena yutto ratho pussaratho, pussanakkhattena kato, sajjito vā rathoti pussaratho.

Byagghassa cammāvuto parikkhitto ratho veyyaggho nāma, byagghassa vikāro cammaṃ veyyagghaṃ, ṇo, tena parivuto ratho veyyaggho, ṇo, ubhayatrāpi vuḍḍhāgamo. ‘‘Paccattaṃ [paccatthaṃ (ka.)] ayanti gacchantīti paccayā’’ti vacanatthato paccattameva [paccatthameva (?)] paccayā bhavanti, yathā kāritantasmāpi payojakavasena anekakāritapaccayā. Dīpino cammāvuto ratho dīpo nāma, dīpino vikāro cammaṃ dīpaṃ, ṇo, tena parivuto ratho dīpo, ṇo.

373. Dvayaṃ purisayuttayāne. Si sevāyaṃ. Sukhatthikehi sevīyateti sivikā, ṇvu, gamo, ittaṃ, kitapaccayā hi yebhuyyena kammādīsupi vattanti, kiccapaccayā ca kattaripi, yathā ‘‘vinayo, nissayo, tapanīyā dhammā’’tyādīsu, mahāpadesena vā kitakiccapaccayānaṃ kattukammādīsvapi pavatti veditabbā, sivaṃ karotīti vā sivikā, iko. Yāpyehi adhamehi yāyate niyyateti yāpyayānaṃ. ‘‘Yāpya pānīyake nindye’’ti hi nānatthasaṅgahe.

Dvayaṃ sakaṭe. Anitthī tūti tvantaṃ liṅgapadaṃ. Saka sattiyaṃ, aṭo. Ana pāṇane, karaṇasādhanaṃ, natthi nāsā yassāti vā anaṃ, sālopo, rasso ca. Klīve’naṃ, sakaṭo, nitthītyamarakoso[amara 18.52].

Dvayaṃ cakke. Karoti gamanamaneneti cakkaṃ, dvittaṃ, cakkādi. Rathassa aṅgaṃ rathaṅgaṃ. Tassa cakkassa anto avasānaṃ nemi, sā nāriyaṃ itthiyaṃ. Nayati cakkaṃ nemi. Yā bhūmiṃ phusati, naye, mi, īpaccaye nemī ca. Padhipyatra.

374.Tammajjhe tassa rathassa, cakkassa vā majjhe cakkākāro piṇḍikā, yassaṃ sabbāni kaṭṭhāni āsajjante. Piṇḍikāsāhacariyā nābhi itthī, īpaccaye nābhī ca. Sabbāni kaṭṭhāni piṇḍetīti piṇḍikā, piṇḍa saṅghāte, a, sakatthe ko. Piṇḍīpi, nābhi viyāti nābhi.

Rathassa yugakaṭṭhaṃ yatra āsajjate, sa yugandharo. Kuṃ pathaviṃ vuṇoti acchādayatīti kubbaro, vu saṃvaraṇe, ro, ussattaṃ. Yugaṃ dhāretīti yugandharo, saññāyaṃ a, abhidhānā rasso.

Akkho sakaṭaṃ, tadavayavo vā, tathā cāhājayācariyo –

‘‘Akkho vibhīṭake nimbe, sakaṭe ca byavahāre;

Rathassāvayave kasse, pāsakepya’kkha’mindriye’’ti.

Tassaggagate kīle āṇī, itthī. Aṇipi, ‘‘sīmāssikkhaggakīlesu, aṇī āṇī ime dvisū’’ti [cintāmaṇiṭīkā 18.56] hi ruddo dvidhā paṭhati. ‘‘Aṇī āṇī ca akkhaggakīle sīmāssisu matā’’ti ca nānatthasaṅgahopi. Assi koṇo. Aṇa sadde, ṇi. Pubbapakkhe na vuḍḍhi, ana pāṇane vā, ṇattaṃ. Kaṇḍakādisatthehi parirakkhaṇatthaṃ kato rathāvaraṇo varutho, yo ‘‘rathaguttī’’ti khyāto. Vara varaṇe, varaṇametthāvaraṇaṃ, yathā rathaṃ thiratthaṃ taṭṭhañca gopatīti rathagutti, itthī, ‘‘gutti kārāgāre vuttā, bhūgate rakkhaṇe yame’’ti nānatthasaṅgahe.

375. Rathādīnaṃ purobhāgasaṅkhāte mukhe dhuro. Dhara dhāraṇe, assu, yānamukhaṃpyatra. Akkhopakkharādayo rathassa aṅgā nāma. Aka gamane, kho, akkho, dvinnaṃ rathacakkānaṃ antaragato kaṭṭhaviseso. Upari karīyateti upakkharo, akkhassopari kaṭṭhaviseso. Amarakose pana upakkharasaddassa sabbarathāvayavavācakattaṃ vuttaṃ ‘‘rathaṅgantu upakkharo’’ti [amara 18.55]. ‘‘Apakkharo’’tipi pāṭho.

Sabbasmiṃ hatthādike vāhane yānādittayaṃ, sabbatra karaṇasādhanaṃ. Yojanīyaṃ yujjatenenāti yoggaṃ, ṇyo. Pattaṃ dhoraṇañcātra. Pata gatiyaṃ. Dhora gaticāturiye, etthāpi karaṇasādhanaṃ.

376. Catukkaṃ sārathimhi. Rathena carati sīlenāti rathacārī. Savati perayatīti sūto, sū peraṇe, to. Aja gamane. Pājetīti pājitā, ritu, dīghādi. Sara gatiyaṃ, thi, rathena saha gacchatīti vā sārathi, iṇa, aññatropacārā. Niyantā, yantā, khattā, sabyaṭṭho, dakkhiṇattho, rathakuṭumbīpyatra.

‘‘Niyantā pājitā yantā, sūto khattā ca sārathi;

Sabyaṭṭho dakkhiṇattho ca, saññā rathakuṭumbino’’ti [amara 18.56-60]. –

Vuttaṃ . Atthato sārathino rathakuṭumbī ca nāmaṃ. Rathanāyake tu ‘‘rathāroho ca rathiko rathī’’ti pacchā vakkhati. Khudi saṃpesane, tu, dassa to, ussattañca, khattā.

Tikaṃ rathe pājitatarā aññe yodhā, atra ye ‘‘rathanāyakā’’tipyuccante. Rathamārohatīti rathiko, rathī ca. Rathena yujjatīti vā rathiko, rathī ca. Rathino, sandanārohopyatra. Dvayaṃ yodhe. Yudha sampahāre, ṇo. Bhaṭati yujjatīti bhaṭo, a. Kvaci yoddhopi.

377-379. Catukkaṃ padātike. Padehi atati ajatīti padāti, ata sātaccagamane, i. Pada gamane. Padatīti patti, i, dvittaṃ. Padena adatīti vā patti, alopo, dassa to, ime dve, vakkhamānā dve ca pume. Padehi gacchatīti padago, padiko. Pādātiko, padājayopyatra [pādehi ajati ī, rasso ca padājiṃ (cintāmaṇiṭīkā 18.66)].

Chakkaṃ kavace. Naha bandhane, karaṇe ṇo. Kaṅka gatyattho, aṭo. Varīyate tanti vammaṃ, vara varaṇe, vara icchāyaṃ vā, mo, rassa mo. Kaca bandhane, a, vakāravaṇṇāgamo. Uro chādayantyanenāti uracchado. Vāsaddo dvinnaṃ punnapuṃsakattaṃ sampiṇḍeti. Jala dittiyaṃ, ṇvu. Tanuttaṃ, daṃsanaṃ, jagaropyatra. ‘‘Jagaro kaṅkaṭo yogo, sannāho ca uracchado’’ti [cintāmaṇiṭīkā 18.64 byākhyāsudhā 2.8.64]vopālito.

Tikaṃ katasannāhe. Cammena sammā naddhavāti sannaddho, dho. Sajju gatiyaṃ, a. Vammena naddhavā vammiko. Daṃsito, uracchadiko, byūḷhakaṅkaṭo, jagarikopyatra.

Dvayaṃ paridahite vatthādo. Āpatipubbo mucadhātu paridahane, ubhayattha to, bhūjādi. Pakkhe ‘‘susapacasakato kkhakkā ce’’ti sutte cakārena tapaccayassa kko, dhātvantalopo ca. Pinaddho, apinaddhopyatra. Pubbapakkhe apissākāralopo.

Catukkaṃ abhicārapadātimhi. Pure caraṇasīlo, sattamiyā alopo ubhayatrāpi. Pubbe ṇī. Parapakkhe a, pubbaṃ, pubbe vā gacchatīti pubbaṅgamo, dutiyāyālopo. Purogo, aggesaro, paṭṭho, aggatosaro, purassaro, purogamopyatra.

Dvayaṃ asīghagāmini. Mandaṃ gacchati sīlenāti mandagāmī, ṇī. Mantha viloḷane, anekatthattā saṃkilese ca. Saṃkilissateti mantharo, aro.

Tikaṃ vegini. Turameti gacchatīti turito, i gatiyaṃ, to. Turassi, pajavī, javopyatra. Dvayaṃ jetuyoggatāmatte. Ji jaye, tabbo, jetabbaṃ, ṇyapaccaye jeyyaṃ.

380. Tikaṃ sūre. Sura vīra vikkanteti curādidhātu. Surayati, vīrayatīti sūro, vīro ca, a, dīghādi, kanta chedane. Vikkanto. Dvayaṃ sahāyamatte. Saha eti gacchatīti sahāyo, sabbatra kattari ca a. Anusaddo pacchāttho. Samāti ete dve tulyatthā. Anuplapo, abhisaropi. Sannaddhappabhutī sannaddhasaddādayo anucarantā tīsu.

Pātheyyaṃ nāma rājādīnaṃ yātrāsveva bahulaṃ pavattatīti idha taṃ vuttaṃ, pathe hitaṃ pātheyyaṃ, eyyo. Samba maṇḍale, alo, sameti addhānaparissamametenāti vā sambalaṃ, alo, gamo ca.

381. Catukkaṃ senāyaṃ. Vāhayogā vāhinī. Dhajayogā dhajinī. Si bandhane, no, senā. Camu adane, ū. Camati bhīrunti camū. Putanā, anīkinī, varūthinīpyatra. Ettha ca putanā anīkinī vāhinī camū senābhedepi. ‘‘Putanā’nīkinī camū, senā senāntarepi ce’’ti ruddo, ‘‘senāpabhede senāyaṃ, savantyamapi vāhinī’’ti rabhaso ca. Cakkāditikaṃ sāmaññena senāyaṃ, senaṅge ca. Cāṇakye tu senāvisese anīko vutto ‘‘tīṇi tikānyanīka’’nti.

Asseva kāmandakīye vivaraṇaṃ, yathā –

‘‘Assassa pattiyodhā ye, bhaveyyuṃ purisā tayo;

Iti kappā tu pañcassā, vidheyyā kuñjarassa tu;

Pādaṅgo pājitāvanto, purisā dasa pañca ca;

Vidhānamiti nāgassa, catukkaṃ sandanassa ca;

Anīkamiti viññeyya-miti kappā nava dvipā’’ti.

Karīyate viggaho yeneti cakkaṃ. Bala saṃvaraṇe, a. Aṇa sadde, iko. kāro napuṃsakattaṃ samuccinoti.

Caturaṅgabalāya susannaddhāya senāya yuddhatthaṃ desavidese vinyāso vibhajitvā nyasanaṃ ṭhapanaṃ byūho kathyate. Vibhajitvā ūhanaṃ ṭhapanaṃ byūho. Tabbhedā daṇḍabhogamaṇḍalāsaṃhatā cattāro pakatibyūhā. Tatra anīkānaṃ tiriyato vutti daṇḍo. Samatthānamanīkānamanvāvutti aññoññato vutti bhogo. Maṇḍalaracanāya sarantānamanīkānaṃ sabbato vutti sappasarīramiva maṇḍalo. Ṭhitānamitaretarāsaṃ hatānaṃ visiliṭṭhatarānaṃ anīkānaṃ puthuvutti asaṃhato. Taduttaṃ kāmandakena

‘‘Tiriyato vutti daṇḍākhyā, bhogonvāvuttireva ca;

Maṇḍalo sabbatovutti, puthuvutti asaṃhato’’ti.

Byūhasamaveto eva byūhassekadeso pacchābhāgo byūhapaṇhi, byūhassa pacchā, byūhantarameva vā. Yatra ṭhito rājā sasenaṃ paṭiggaṇhati, taṃ senāya pacchā dhanusatadvayantarena ṭhitaparisasahitaṃ anīkaṃ ‘‘paṭiggaho’’tyuccate.

382-383. Eko hatthī dvādasapurisasahito ‘‘eko hatthī’’tyuccate, etena lakkhaṇena adhamantato heṭṭhimaparicchedena tayo hatthino hatthānīkaṃ nāma, tathā eko turaṅgo tipurisasahito, eko ca ratho catupurisasahito eko hayo, eko rathoti etena lakkhaṇena adhamantato tayo hayā ca tayo rathā ca hayānīkaṃ, rathānīkaṃ nāma, tenāha ‘‘tayo tayo gajādayo’’ti. Sasatthā khaggādisatthahatthā catujjanā cattāro purisā pattānīkaṃ nāma vuttā. Heṭṭhimantatoyevetthāpi paricchedo. Amarakose tvaññathā kathitā –

‘‘Ekakebharathā tyassā, patti pañcapadātikā;

Patyaṅgehi tiguṇehi, kamā saññā yathottaraṃ.

Senāmukhaṃ gumbagaṇā, vāhinī putanā camū;

Anīkinī ca tāsantu, dasa akkhobhinī mata’’nti [amara 18.80-1].

Tassattho – tīhi assehi gajenekena rathena ca padātībhi ca pañcahi patti nāma senantaraṃ. Patyaṅgehi sabbehi gajādīhi yathāpubbaṃ guṇehi yathottaraṃ kamena senāmukhādikā saññā bhavati. Yathottaranti vacanena yathāpubbamityatthamāha, tenedaṃ vuttaṃ ‘‘bhavati tayo pattino senāmukhaṃ. Tīhi senāmukhehi gumbo. Gumbattayena gaṇo. Gaṇattayaṃ vāhinī. Vāhinittayaṃ putanā. Putanattayaṃ camū. Camuttayaṃ anīkinī. Tāsaṃ anīkinīnaṃ dasa akkhobhinī’’ti.

Tatra rathānaṃ saṅkhyā sattatisahitehi aṭṭhasatehādhikānyekavīsatisahassāni, evameva gajānampi saṅkhyā, tathā ca –

Pañcasaṭṭhisahassāni, chasatāni daseva tu;

Saṅkhyā tā turaṅgānañhi, vinā rathe turaṅgame.

Narānaṃ satasahassaṃ, sahassāni naveva ca;

Satāni tīṇi ca’ññāni, paññāsañca padātayoti [byākhyāsudhā 2.8.80].

384. Heṭṭhimaparicchedena senaṃ dassetvā ukkaṭṭhaparicchedena dassetumāha ‘‘saṭṭhi…pe… yanti’’ccādi. Yantiyā yānaṃ kubbantiyā senāya kattubhūtāya dhūlīkatesu santesu. Kesu? Saṭṭhivaṃsakalāpesu. Kittakappamāṇesu? Paccekaṃ saṭṭhidaṇḍavantesu, esā akkhobhinī nāma senā ukkaṭṭhaparicchedena. Kenaci khobhetumasakkuṇeyyatāya akkhobhinī, yu, nadādi. Khubha calane.

385. Catukkaṃ sampattiyaṃ. Dhanukkaṃso sampatti. Pada gamane, bhāveti. Yupakkhe ‘‘itthiyamatiyavo vā’’ti a. Lakkha dassanaṅkesu, ī, lakkhī, sirī ca pubbe devatāvasena vuttā, idha dhanukkaṃsavasena.

Dvayaṃ sampattiviparītāyaṃ. Virūpaṃ pajjatīti vipatti, padimhā kattariti. Virūpaṃ pajjanaṃ vā vipatti, bhāveti. Āpadāsahacaraṇato vipatti thiyaṃ.

Catukkaṃ satthamatte. Ādāya yujjhante yanti āvudhaṃ, yassa vo. Āyudhaṃ vā. Hara haraṇe. Harati jīvitanti heti,ti, asse, ralopo, hanativasena vā siddhaṃ. Sasa hiṃsāyaṃ, tho. Atthaṃpyatra. Asu khepane.

386-387. Saṅkhepenāyudhaṃ dassetumāha. Muttāmuttañca amuttañca pāṇito muttañca yantamuttañceti sakalaṃ taṃ āyudhaṃ catubbidhaṃ bahūnampi tabbhedānativattanato.

Catunnaṃ sarūpamāha ‘‘muttāmuttañcā’’di. Yaṭṭhi nāma satthaviseso, na kattaradaṇḍo.

‘‘Yaṭṭhi hāralatāsattha-bhedesu dhanudaṇḍake’’ti hi nānatthasaṅgahe.

Tadādi āyudhaṃ muttañca taṃ amuttañceti muttāmuttaṃ, kammadhārayo, yathā katākataṃ. Churikā asiputti, tadādikaṃ amuttaṃ. Yanta saṅkocane, yantaṃ, dhanvādi.

388-389. Pañcakaṃ dhanumhi. Usuṃ asati khipatīti, kammani ṇo, ussi. Dhana dhaññe, u, hana hiṃsāyaṃ vā, u, hassa dho, dhanu. ‘‘Dhanu vaṃsavisuddhopi, nigguṇo kiṃ karissatī’’ti [hitopadesa kathāmukha 23] pume payogo. ‘‘Sarā vāpo dhanu itthī, tuṇatā tiṇatāpice’’ti [tikaṇḍasesa 2.8.51]tikaṇḍaseso. Kiṃ nāmena daṇḍayatīti kodaṇḍaṃ, daṇḍa nipātane, kiṃ nāmena damyatīti vā kodaṇḍaṃ, damudhātumhā ḍo, kiṃ nāmena dunotīti vā kodaṇḍaṃ, du paritāpe, ḍo nipātito, kuṭilattā vā kucchito daṇḍo yassatthīti kodaṇḍaṃ. Capa santāpe, a, capo, vaṃsabhedo, tabbikāro cāpo, ṇo. Saramasati khipatīti sarāsanaṃ. Kammukampi. Kammāya pabhavatīti kammukaṃ.

Tikaṃ guṇe. Gacchati saro yenāti guṇo, massa ṇo, assu, gu sadde vā, gavati etenāti guṇo, yu, ṇattaṃ. Jara vayohānimhi, a, jiyādeso. Pakkhe ikāralopo, jayā. ‘‘Jiyā cāthā’’tipi pāṭho, tadā dvayaṃ guṇe. Mubbī, siñjinīpyatra. Mubbavikāro mubbī. Siñja abyattasadde, inī.

Tipādo kaṇḍe. Sara hiṃsāyaṃ. Sarantyanenāti, pume, saññāyaṃ ṇo. Pattaṃ vājo, taṃyogā pattī, ī. tanukaraṇāvasānesu, divādi, ṇvu, yassālopo. Vaṇyate saddāyateneneti vāṇo, ṇo, vaṇa sadde. Kaṇyateneneti kaṇḍaṃ, kaṇa sadde, ḍo, kaṇḍa bhede vā. Isa gamane, u, issu, usa dāhe vā. Khura chedane, apo, atha vā khe arati gacchatīti khuro, assu, taṃ pātīti khurappo. Tija nisāne, yu. Asa khipane, kamme yu. Visikho, ajimhago, khago, āsugo, kalambo, maggaṇo, ropopyatra. Visanto khaṇatīti visikho. Kala made, ambo. Magga anvesane, yu. Rupa vimohane, divādi, a, ropo. ‘‘Thūlakheḍo vipāṭo ca, citrapuṅkho saropi ce’’ti [tikaṇḍasesa 2.8.52]tikaṇḍasese.

Pañcakaṃ kalāpe. Tūṇa pūraṇe, curādi, nadādi. ‘‘Tūṇo nisaṅgo tūṇiro, upāsaṅgo ca vāṇadhi’’riti [cintāmaṇiṭīkā 18.88]amaramālāyaṃ puṃsakaṇḍe. ‘‘Tūṇā’’tipi itthiliṅgappakaraṇe vutto, idha pana ‘‘tuṇī, tūṇo’’ti dvīsu, sarasamūhānaṃ ṭhānattā kalāpo. Irapaccaye tūṇiro. Vāṇā sarā dhiyantetreti vāṇadhi. ‘‘Tūṇo pasaṅga tūṇira-nisaṅgā vāṇadhi dvisū’’tyamarasīhe.

390. Dvayaṃ vāje, yaṃ ‘‘kaṇḍapatta’’mityuccate. Pata gamane, karaṇe kho, tassa ko, pakkhena katattā vā pakkho. Vajatyanenāti vājo, ṇo. Visamapivitthāti visappīto saro diddho nāma. Disa appītiyaṃ, to. Littopyatra.

Tikaṃ vijjhitabbe. Vijjhanatthaṃ lakkhyateti lakkhaṃ. Vijjhitabbanti vejjhaṃ, ṇyo, jhassa jjho, isse. Saro vayati gacchati yasmiṃ sarabyaṃ, vassākāralopo. Niccaṃ sarānamabhyāsanaṃ vasīkaraṇaṃ sarābhyāso. ‘‘Byādhepyupāsanāyañca, vāṇābhyāsepyupāsana’’nti ruddo. Lakkhamupagantvā asanaṃ khipanaṃ upāsanaṃ.

391. Pañcakaṃ khagge. Maṇḍalaṃ aggaṃ yassa. Niggato tiṃsato’ṅgulito nettiṃso. Asa khepane, asate khippateti asi, i. Khagga khaṇḍabhede. Sāyako sarepi. Candahāso, riṭṭhi, kakkhalako, karavālopyatra. Tassa khaggassa pidhāne kosi, itthī. Kusa silesane, i, kosi, rassanto. Khaggachurikādīnaṃ muṭṭhiyaṃ tharusaddo. Thara satthagatiyaṃ, u.

392. Tikaṃ khaggādīnaṃ satthānaṃ vāraṇaphalake. Kheṭa bhakkhane, ṇvu. Phala visāraṇe, ṇvu. Phalatīti phalakaṃ, anitthī. Cara gatibhakkhanesu, mo, camu adane vā, a. Phalampi.

Vaṇṭānihārassākhaggākati hatthakuṇḍādi illī, ilīpi, ila gatiyaṃ, nadādi. Karaṃ pālayatīti karapālikā, ṇvu.

Dvayaṃ asiputtiyaṃ. Chura chedane, ṇvu. Sasu hiṃsāyaṃ,ti, nadādi. Asino puttī, asidhenukāpi.

Dvayaṃ vaḍḍhakīnaṃ muggarehi samānākārāyudhabhede. Laga saṅge, alo, assu, ḷattañca. Muraṃ giratīti muggaro, rassa go, gira niggiraṇe, muccatīti vā muggaro, aro. Dughaṇo, ghanopi.

393. Dvayaṃ salle. Sala āsugatiyaṃ, a, sara hiṃsāyaṃ vā, lo, rassa lo. Saṅka saṅkāyaṃ, u. Sūlampi. Sūla rujāyaṃ.

Dvayaṃ vāsiyaṃ. Vasa chedanasnehāvahāraṇesu, ṇī. Taccha tanukaraṇe, yu, nadādi.

Dvayaṃ pharasumhi. Chedakattā kucchitā dhārā yassāti kudhārī. Kudhāropi. Paraṃ sasati hiṃsatīti pharasu. U, passa pho, salopo ca. Parasupi, so parasusaddo napuṃsako. Parasudhopyatra.

Dvayaṃ pāsāṇavidāraṇe. Ṭaṅka bandhane. Dara vidāraṇe. Pāsāṇaṃ dārayatīti pāsāṇadāraṇo, yu. Pāsāṇadārakopi.

394. Dvayaṃ hatthappamāṇe kaṇaye [kaṇḍe (cintāmaṇiṭīkā)]. Cakkapūraṇādivāyuvasena khippate. Kaṇa sadde, ayo. Bhindanasīlatāya bhindī, vāti gacchati tenāti vālo, alo, bhindī ca so vālo cāti bhindivālo, ḷatte bhindivāḷo, rasso.

Cakkādayo satthabhedā. Tatra cakkākāro āyudhaviseso cakkaṃ. Kanta chedane, assu, kunto dīghadaṇḍo. Gadā, satti ca pasiddhā.

Tikaṃ koṇabhāge. Kuṇa saddopakaraṇesu, kuṇa saṅkocane vā, ṇo. Si sevāyaṃ, a, rasso, asso. Kuṭa koṭille, iṇa.

395. Dvipādaṃ vijigīsassa yātrāyaṃ, sabbatra bhāvasādhanaṃ. pāpuṇe, nikkhamitvā yāyate niyyānaṃ, yu. ‘‘Chadādīhi tatraṇa’’ti traṇa. Yātrā, ā. Nadādino ākatigaṇattā īpaccayābhāvo. Ṭhā gatinivattiyaṃ, papubbo yāne, yu, patiṭṭhīyate paṭṭhānaṃ, purecārimhi paṭṭho.

Pañcakaṃ dhūlīmatte. Tathā ca ‘‘paṃsu khodo mato reṇu, cuṇṇo dhūli’tthiyaṃ bhave’’tyamaramālā. Cuṇṇa pisane, cuṇṇa sañcuṇṇane vā. Paṃsa nāsane, u. Ranja rāge, rajo, manogaṇopi napuṃsake, taṃsahacaraṇato paṃsupi. ‘‘Klivaṃ’parādhe reṇumhī’’ti rabhaso. Atha vā cuṇṇarajosahacaraṇato paṃsu napuṃsake. Dhū vidhunane, dhū kampane vā, li, nadādi. Ri gatiyaṃ, ṇu, isse.

396. Vaṃsakkamavedīvaṃsathutiṃ yo kubbati, so māgadho. Tasmiṃ madhuko vutto. So ca khattiyāvessasambhavo bhavati, vaṃsamaggaṃ thavatīti māgadho, thassa dho. Maggaṃ dhavatīti madhuko, ṇvu, ggalopo.

Vīriyādithutiṃ sīlena yo paṭhati, so vandī, tassīlādīsu ṇī.

Yo nisāvasānaṃ vibhāvento bodhayati, so vetāḷiko, vibhāvento tāḷasaddena bodhayatīti vetāḷiko, ṇiko.

Cakkena caranto bahūhi pīḷetvā yo paṭhati, so cakkiko, ubhayatra caratyatthe iko. Ghaṇṭa bhāsattho, curādi.

397. Pañcakaṃ dhaje. Kita nivāse, rogāpanayane ca, u, kitati apaneti etenāti ketu. Dhaja gamane, a. Uppatatīti paṭākā, āko, paṭa gatiyaṃ vā, paṭākā. Kena vātena dalīyate vidārīyateti kadalī, nadādi, chinnabhinnattā kucchitaṃ dalaṃ pattametissātthīti vā kadalī, paṭākā sahacaraṇato itthiyaṃ. Kadalī mocepi. Yumhi ketanaṃ. Ettha ca dhajasahacaraṇato ketu punnapuṃsake. ‘‘Paṭākā vejayantī ca, ketanaṃ dhaja’manitthī’’tya [amara 18.99]marakose.

Aññamaññasseti ekamapekkhitvā aparassāparaṃ apekkhitvā aññassa. Yo ahaṃkāro abhimāno, so ‘‘ahaṃ aha’’miti karotīti ahamahamikā bhave. ‘‘Ahaṃ aggo bhavāmi, ahaṃ aggo bhavāmī’’ti aññamaññamatikkamma yodhānaṃ samagge dhāvanaṃ, tatra tu ahaṃpubbikā. Ahaṃsaddo vibhattipatirūpako nipāto, sakatthe kapaccaye kate vicchāyaṃ gamyamānattā dvittābhāvo.

398. Catukkaṃ bale. Bala pāṇane, karaṇe a. Dhā gatinivattiyaṃ, karaṇe mo, dhassa tho. Sahatenenāti sahaṃ, sahopi. Saka sattiyaṃ,ti. Draviṇaṃ, taro, parakkamo, pāṇopi.

Atisūratā vikkamo nāma.

Jaye jite sati, kāraṇabhūte vā kataṃ pānaṃ jayapānaṃ. Amarakose pana ‘‘vīrapānaṃ tu yaṃ pānaṃ, jāte bhāvini vā raṇe’’ti [amara 18.103] vuttaṃ. Tassattho – bhavissatiraṇe jīvitasaṃsayā saṃhāsuppādanatthaṃ, devatāyācanapubbakaṃ sajātiyehi saha sambhūya yodhānaṃ yaṃ pānaṃ jāte ca raṇe vijayassa sandassanatthaṃ, taṃ vīrapānamuccate.

399-400. Sāḍḍhapajjaṃ yuddhe. Saṅgāma yuddhe, curādi, a. Hara haraṇe, pasayhakaraṇe ca. Ara gamane, a. Samaraṃ. Raṇa sadde, dvepyanitthiyaṃ. Aja gamane, ṇi, āji, rassanto. Āhuyyante asmiṃyodhā, hu sadde, a. Yudha sampahāre, to. Ādāya yujjhantetra āyodhanaṃ, yu. Yuja yoge, saṃyugaṃ, saṃyuttampi. Bhaṇḍa paribhāsane, yu. Viggayhanti yujjhantyasmiṃ viggaho. Kalahantyasmiṃ kalaho. Medha medhāhiṃsāsaṅgamesu, ṇvu. Jaññaṃ, pavidāraṇaṃ, akkandanaṃ, saṅkhyaṃ, samīkaṃ, samparāyakaṃ, anīkaṃ, abhisampāto, kalisaṃ, phoṭo, atyāmaddoiccādayopi yuddhe. Keci pana ‘‘bhaṇḍanādipañcakaṃ kalahe, na yuddhe’’ti vadanti, taṃ ‘‘bhaṇḍanaṃ kavace yuddhe, khalikārepi vattate’’ti nānatthasaṅgahe vuttattā na gahetabbaṃ.

Dvayaṃ mucchāyaṃ. Muccha mohasamussayesu. Muha vecitte. Tikaṃ balakkāre. Pasahanaṃ pasayho, saha sattiyaṃ, ṇyo. Balino, balena vā karaṇaṃ balakkāro. Haṭha balakkāre, ṇo. Pasaṅgopi.

401.Subhāsubhānaṃ phalānaṃ sūcikā pakāsakā yā bhūtassa vatthuno vikati aññathā uppatti, sā uppāto. Subhāsubhaphalaṃ pakāsento patati gacchatīti uppāto. Uppādopi. Tasaddo’yaṃ pubbapadassa, aparapadassa vā liṅgamādatte. ‘‘Avijjā ca sā paccayo cāti avijjāpaccayo, viggaho ca taṃ vākyañceti viggahavākya’’ntyādīsu, idha pana pubbapadassa liṅgamādatte. Uppātassa tatra yuddhapakkamenābhidhānaṃ.

Catukkaṃ uppātassa pariyāye. I gamane,ti, dīghādi. Sabbakālaṃ na jāyatīti ajaññaṃ, ṇyo, phalaṃ na janetīti vā ajaññaṃ, tañhi dhūmo viya aggissa kammaphalassa pakāsanamattameva karoti, na taṃ janetīti ajaññaṃ nāma. Upagantvā sajjati pakāsetīti upasaggo, ṇo. Upagantvā dunotīti upaddavo, du paritāpe, a. Ettha ca ītyādayo janakepi vattanti, yathā jarādīnamupaddavā.

402.Mallayuddhamhi bāhuyuddhamhi nibbuddhaṃ. Adhobhāgaṃ bandhanaṃ vā katvā yujjhantyatra nibbuddhaṃ, yassa bo, aññamaññassa vedhaṃ nibbedhentyatreti vā nibbuddhaṃ. Vedha vedhane, to, essu, aññatropacārā. Dvayaṃ jayakriyāyaṃ. Ji jaye, ‘‘bhāve cā’’ti ṇo. Raṇe yuddhe yo bhaṅgo, so parājayo. Parāpubbo ji yuddhabhaṅge. Dvayaṃ palāyanamatte, na tu saṅgāmatoyeva palāyane. Parivajjetvā ayanaṃ gamanaṃ palāyanaṃ. Apavajjetvā gamanaṃ apakkamo. Padāvo, dāvo, sandāvo, viddavo, davo, apayānaṃpyatra.

403. Pajjaṃ māraṇe. Mara pāṇacāge, sabbattha bhāvasādhanaṃ. Mārīyate māraṇaṃ, yu. Hana hiṃsāyaṃ, ṇamhi ‘‘hanassa ghāto’’ti ghātādeso. Nasa adassane. Sūda dhāraṇe. Hiṃsa hiṃsāyaṃ. Sara hiṃsāyaṃ, itthiyamāpaccayo, hiṃsā. Ṇamhi hanassa vadhādeso. Sasa hiṃsāyaṃ. Yumhi hanassa ghāto, ghātanaṃ, nibbarahanaṃ, nikāraṇaṃ, pavāsanaṃ, saññāpanaṃ, pamathanaṃ, kathanaṃ, ujjāsanaṃ, ārambho, piñjopyatra. Varaha bādhānyaparibhāsanahiṃsādānesu. Kara hiṃsāyaṃ. Vasa nivāse, papubbo hiṃsattho. Ñā māraṇatosananisāmanesu, gamo, saññāpanaṃ. Matha viloḷane. Katha hiṃsattho. Jasu hiṃsāyaṃ, jasi tāḷane vā, curādi. Āpubbo rabhi māraṇe. Piñja hiṃsābaladānaniketanesu. Ete yathākkamamidhānāgatānaṃ dhātavo.

404. Pajjaṃ maraṇe. Kālo atītādi, tassa kiriyā, ‘‘kālo ghasati bhūtānī’’ti [jā. 1.2.190] hi vuttaṃ. Maratito cu, maccu, vajādinā vā tyu. Tato maccusadiso dvīsu. Atikkamitvā ayanaṃ accayo. Dhana dhaññe. Kālassa kiriyattā kālo, attabhāvassa antaṃ karotīti vā kālo, ṇo. Amati gacchatīti anto. Cu cavane.

405. Tikaṃ mate. Paraṃ lokaṃ eti gacchatīti peto, pareto ca, to, pubbe ralopo. Maratīti mato. Parāsu, pattapañcattopyatra. Dvayaṃ matadahanakaṭṭharāsimhi, yā ‘‘phullī’’ti vuccati. Cīyate yatthāti citako, cito ca, to. Pubbatra sakatthe ko. Citā, cityā, citipyatra.

Dvayaṃ susāne, āgantvā dahanti atra āḷahanaṃ. Daha bhasmīkaraṇe, yu, dassa ḷo. Āḷāhanampi. Chavassa sayanaṭṭhānaṃ susānaṃ, chavassa su, sayanassa ca sāno, atha vā senti atrāti sānaṃ, yu, chavassa sānaṃ susānaṃ. Chavassa su. Pituvanampi. Dvayaṃ matasarīre, kuṇapa pūtigandhatthe. Kucchitaṃ netīti vā kuṇapo, apo, ṇattaṃ. Chava gatiyaṃ, a.

406. Asīsakattā sirosuñño naccanādikriyāsahitattā sahakriyo deho kāyo kabandho [‘‘yuddhe yodhesu sūresu sahassaṃ katta (khaṇḍa) muddhasu tadāvesā kabandho tu eko’muddhā kriyāndhito’’ti kabandhalakkhaṇaṃ], yuddhe sahassapūraṇo kabandho. ‘‘Naccatī’’ti vuttattā naccanādikriyārahite tūpacāro. Avijjamānena kena sirasā andho kabandho, vakāramajjho. Avijjamānassāpi hi kāraṇabhāvo loke diṭṭho, yathā vassena kato subhikkho, dubbhikkho ca, yathā loke, tathā sāsanepi, yathā anantarapaccayādīni.

Āmakehi kucchitehi apūtigatamatasarīrehi sampuṇṇe āmake susānasmiṃ sivathikā vuttā, atthappadhānaniddesena cettha saddo niddiṭṭho, yathā ‘‘sato sampajāno’’ti puggalappadhānaniddesena dhammoti. Chavā dhiyyantetra sivathikā, ṇvu, chassa so, thattaṃ, ittañca. Chavathikāpi.

407. Dvayaṃ ākaḍḍhitamanussagavādo. Muñcanasaññāya vandatīti vandī. Vanda abhivādanathutīsu, ī, rassopi, vandi. Sattūnaṃ karena hatthena maritabbattā karamaro. Paggaho, upaggahopi. Dvayaṃ jīvite, ana pāṇane, pāṇanti anenāti pāṇo, ṇo. Bhavati yenāti asu. Asa bhuvi, u, āsupi, asu khubhane vā.

Bandhanāgāraṃ bandhanagehaṃ kārā nāma. Karonti hiṃsanti atra kārā, a. Kara hiṃsāyaṃ. Bandhanālayopi. Kara hiṃsāyaṃ, yata niyyātane. Kāraṇā, yatanā ca. Tibbavedanāpyatra.

Khattiyavaggavaṇṇanā niṭṭhitā.

408. Dvipādaṃ brāhmaṇe, brahmuno bandhu, brahmā bandhu yassa vā brahmabandhu. Kulācārabrāhmaṇabhāvavasena dvikkhattuṃ jātattā dvijo, ekaje tūpacārā. Vapismā po, assi. Brahmuno apaccaṃ brahmā, brāhmaṇo ca, gamo, ṇattaṃ, dīghādi. Sutāyutakathanatthaṃ ‘‘bhobho’’ti vacanaṃ vadati sīlena, ṇī.

Dvayaṃ chandojjhetari. Brahmasuttaṃ adhīte sottiyo, ‘‘nena niddiṭṭhamanicca’’nti [kātanta 1.2.18 naghaṭitaṃ aniccaṃ (paribhāsendusekhara 97)] vuttattā vuddhi, yadādinā vā chandasaddassa sottiyādeso [pāṇini 5.2.84]. Chandaṃ adhīte chandaso, so pulliṅgo.

Dvayaṃ sisse. Sotuṃ icchantīti sissā, su savane, so, ussi. Ācariyassa ante samīpe vasanasīlo, saññāsaddattā sattamiyā alopo.

409. Brahmacārīādayo ete caturo janā assamā nāma bhavanti, assamasaddoyaṃ punnapuṃsake. Tatra muñjamekhalādiyutto vedajjhāyako brahmacariyāyaṃ ṭhito brahmacārī. Vedajjhayanaṃ brahmacariyaṃ caratīti, ṇī. Dhammatthakāmesu ṭhito pañcamahāyaññakārī gahaṭṭho, gahā dārā tatra tiṭṭhantīti gahaṭṭho. Gahaṭṭho paro tatiyassapi vānapattho. Vanapatthe vanekadese, dūravane vā bhavo vānapattho, assa bhūmiseyyājaṭājinadhāraṇavanavāsonyahārabhojitādi dhammo. Vānapatthassameva tatiyamāyuso bhāgaṃ khepayitvā gahitakāsāvadaṇḍo bhikkho sabbabhūtesu samo jhānāyatanavaro bhikkhu. Samu tapasi, khede ca, āsammanti atrāti, akattari kārake saññāyaṃ ṇo. ‘‘Assamo brahmacariyādi- catukkepi maṭhepi ce’’ti nānatthasaṅgahe.

410. Sīlādayo tayo sikkhādhamme saha ekato carantā mithu aññamaññaṃ sabrahmacārino nāma, brahmacārīhi saha carantīti sabrahmacārino. ‘‘Mithū’’ti iminā sabrahmacārīsaddassa tagguṇasaṃviññāṇattaṃ dīpitaṃ, tena brahmacārīnampi sabrahmacārittamupapannaṃ.

Dvayaṃ upasampadādāyake. Manasā upecca sissānaṃ vajjāvajjaṃ jhāyatīti upajjhāyo, upajjhā ca. Jhe cintāyaṃ, ṇo, pubbatra e aya, pakkhe rājādipakkhepena upajjhā, parasamaye pana vedādipāṭhayitā ‘‘upajjhāyo, upajjhā’’ti coccate, upecca adhīyate asmāti katvā.

Dvayaṃ nissayadāyake. Sissānaṃ hitaṃ ācaratīti ācariyo, ṇyo. Nissayaṃ dadātīti, kammādimhi ṇvu.

411. Sāsane ācariyaṃ dassetvā parasamayepi dassetumāha ‘‘upanīye’’ccādi. Atha vā yo dvijo brāhmaṇo yaṃkiñci brāhmaṇaṃ upanīya attano santikaṃ ānetvā kappādichaḷaṅgikattā sāṅgaṃ saguyhattā rahassañca vedaṃ kammabhūtaṃ pubbaṃ paṭhamameva kenaci asikkhāpiteyeva ajjhāpaye sikkhāpeyya, so brāhmaṇesu ‘‘ācariyo’’ti vuccati, ādito cāreti sikkhāpetīti ācariyoti katvā, ṇyo. Yathāvuttā aññe upajjhāyā.

412. Pajjaddhaṃ upadesaparamparāyaṃ. Pare ca pare ca paramparā, pubbācariyā. Tato ābhataṃ pārampariyaṃ. Itihasaddo nipātasamudāyo. ‘‘Itiha pubbācariyehi vuttamida’’nti kathetabbaṃ vacanaṃ etihyaṃ, ṇyo. Ṇamhi etihaṃ. Ācariyaṃ upagantvā dissati uccārīyatīti upadeso, disī uccāraṇe, ṇo.

Tikaṃ yaññe. Yaja devapūjāsaṅgahakaraṇadānadhammesu, yajanaṃ yāgo, ṇo. Saggatthikehi karīyateti katu, tu. Jassa ññatte yañño. Yāgatthaṃ mantādinā parikkhatā parisaṅkhatā bhū bhūmi vedi nāma, īpaccaye vedī ca. Vindati assaṃ lābhasakkāranti vedi, vida lābhe, iṇa.

413. Assamedhādayo pañca ‘‘mahāyāgā’’tyuccante. Porāṇakarājakāle kira sassamedhaṃ purisamedhaṃ sammāpāsaṃ vācāpeyyanti cattāri saṅgahavatthūni ahesuṃ, yehi rājāno lokaṃ saṅgaṇhiṃsu, tattha nipphannasassato dasamabhāgaggahaṇaṃ sassamedhaṃ nāma, sassasampādane medhāvitā sassamedhaṃ nāmātyattho. Mahāyodhānaṃ chamāsikabhattavetanānuppadānaṃ purisamedhaṃ nāma, purisassa saṅgaṇhane medhāvitā purisamedhaṃ nāmātyattho. Daliddamanussānaṃ hatthato lekhaṃ gahetvā tīṇi vassāni vinā vaḍḍhiyā sahassadvisahassamattadhanānuppadānaṃ sammāpāsaṃ nāma. Tañhi sammā manusse pāseti hadaye bandhitā viya ṭhapeti, tasmā ‘‘sammāpāsa’’nti vuccati. ‘‘Tāta mātulā’’tyādinā pana saṇhavācāya bhaṇanaṃ vācāpeyyaṃ nāma, peyye vajjapiyavacanatātyattho. Evaṃ catūhi vatthūhi saṅgahitaṃ raṭṭhaṃ iddhañceva hoti phītañca pahūtannapānaṃ khemaṃ nirabbudaṃ. Manussā mudā pamodamānā ure putte naccentā apārutagharadvārā viharanti, idaṃ gharadvāresu aggaḷānaṃ abhāvato niraggaḷanti vuccati, ayaṃ porāṇikapaveṇī, aparabhāge pana okkākarājakāle brāhmaṇā imāni cattāri saṅgahavatthūni, imañca raṭṭhasampattiṃ parivattentā uddhaṃ mūlaṃ katvā ‘‘assamedha’’ntiādike pañca yaññe nāma akaṃsu, vuttañhetaṃ bhagavatā brāhmaṇadhammikasutte

‘‘Tesaṃ āsi vipallāso, disvāna aṇunā aṇuṃ;

Te tattha mante ganthetvā, okkākaṃ tadupāgamu’’nti [su. ni. 301, 304].

Idāni tehi parivattetvā ṭhapitamatthaṃ dassento ‘‘assamedho’’ccādimāha. Tattha assaṃ ettha medhanti vadhantīti assamedho. Purisaṃ ettha medhanti vadhantīti purisamedho. Sammā yugacchidde pakkhipitabbadaṇḍakaṃ pāsenti khipenti ettha sammāpāso. Mantapadābhisaṅkhatānaṃ sappimadhūnaṃ ‘‘vāja’’nti samaññā, tamettha pivayantīti vājapeyyo. Sabbassa attano sāpateyyassa anigūhitvā niravasesato dinnattā natthi ettha aggaḷāti niraggaḷo, ayaṃ pāḷiyā āgatakkamato atthavaṇṇanā, idhāgatakkamena pana assamedhapurisamedhaniraggaḷasammāpāsavājapeyyānaṃ atthavaṇṇanā likhitabbā.

414. Tikaṃ yājake. Yajanasīlo idi, yassi, jassa do. Yajatīti ijo, a. Atha vā itthiyā utumhi jāte jāyatīti itthītujo. ‘‘Nārītvijo’’tipi pāṭho. ‘‘Utujo yājako tathā’’tipi pāṭho, sundaro. Parasamayaṃ amanasi katvā pana ācariyena itidvijasaddo iditvijasaddo ca samānatthāti maññamānena ‘‘idi tvijo’’ti vuttaṃ siyā, ṇvumhi yājako [amara 17.17 gāthā passitabbā].

Dvayaṃ yāgasabhāyaṃ, aññasabhāyañcārambhake. Sabhāyaṃ sādhu sabhyo, yo. Samājaṃ janasaṅghātaṃ samāvasanti āgantvā ekadesī bhavantīti samājā, tehi samaṃ ekībhavatīti sāmājiko, ṇiko. Sabhāsado, sabhātāropyatra.

Pañcakaṃ sabhāsāmaññe. Pari samantato sentyassaṃ parisā, si sevāyaṃ. Saha bhāsantyassaṃ sabhā, halopo, sabbhi bhātīti vā sabhā. Samajjanti saṃgacchanti milantyassaṃ samajjā, aja gamane. Samayanti milantyassaṃ samiti, i gatimhi, itthiyanti. Milanamekībhāvo. Samantato sīdantyasmiṃ saṃsado, itthinapuṃsakesu. Goṭṭhī, aṭṭhānīpyatra. Gāvovācā tiṭṭhanti bhavantyassaṃ goṭṭhī. Āgantvā tiṭṭhantyassaṃ aṭṭhānī, yu, nadādi, rassādi.

415-416. Bhikkhuādikā imā catasso parisā nāma. Bhikkhanasīlatādīhi bhikkhu. ‘‘Uddissa ariyā tiṭṭhanti, esā ariyāna yācanā’’ti [jā. 1.7.59] hi vuttaṃ. Bhikkha yācane, rū. Yomhi bhikkhū. Inīpaccaye bhikkhunī, yossa lopo. Ratanattayamupagantvā āsayantīti upāsakā, ṇvu, āsa upavesane. Itte upāsikāyo. Ettha ca pabbajjāsāmaññato, liṅgasāmaññato ca sāmaṇerā bhikkhūsu, sāmaṇeriyādayo, ca bhikkhunīsu saṅgahitā, tato, avasesā pana sabbepi devamanussādayo itthipurisavasena dve koṭṭhāse katvā liṅgasabhāgavasena dvīsu saṅgahitā, brahmāno pana liṅgābhāvepi purisasaṇṭhānattā purisesu saṅgahitā, tathā paṇḍakāpi, ubhatobyañjanesu pana purisaubhatobyañjanaṃ purisesu, itthiubhatobyañjanaṃ itthīsu saṅgahitanti veditabbaṃ.

Evaṃ catūhi koṭṭhāsehi parisaṃ dassetvā aṭṭhahipi dassetumāha ‘‘athave’’ccādi. Tassattho – parisā nāma aṭṭha siyuṃ, kesaṃ vasenā’ṭṭha siyuṃ? Tāvatiṃsānaṃ dvijānaṃ brāhmaṇānaṃ khattānaṃ khattiyānaṃ mārassa gahapatissa samaṇānaṃ cātumahārājikānaṃ brahmūnañca vasenāti imā cā’ṭṭhaparisā pākaṭavasena, seṭṭhavasena ca vuttāti na ettha pubbe viya sabbā saṅgahitā, tāvatiṃsādikā hi pākaṭavasena vuttā, samaṇā pana pākaṭavasena, seṭṭhavasena ca vuttā.

417. Gāyatti nāma yassa catūsu pādesu paṭipādaṃ chaḷakkharāni santi, sā pamukhamādi yassa utthādīnaṃ pāyenānupayogattā gāyattipamukhaṃ chandaṃ nāma. Gāyateti gāyatti, ge sadde, tti, e aya. Vajjaṃ chādayatīti chandaṃ, chada saṃvaraṇe, vuttañhi pajjaviveke buddhaguttena bhikkhunā –

‘‘Uttha’maccutthakaṃ majjhaṃ, patiṭṭhā suppatiṭṭhakā;

Pāyo payogabāhyatthā, abhabbattā ca neritā’’ti.

Yaṃ pana catuvīsakkharavantaṃ, vedānaṃ ādibhūtañca gāyatti viya chandānaṃ nāpi catuppadaṃ, atha kho tipadameva siyā, sā sāvitti nāma, sāvittisaddo gāyattipariyāyopyatthi, ‘‘sāvitti chandaso mukhaṃ’’ [ma. ni. 2.400; su. ni. 573], ‘‘gāyatti tu ca sāvittī’’ti ca vuttattā. Idha pana bhedena vuttaṃ, yathā ‘‘buddhaṃ saraṇaṃ gacchāmi, dhammaṃ saraṇaṃ gacchāmi, saṅghaṃ saraṇaṃ gacchāmī’’ti. Savitussa isino ayaṃ vācā sāvitti, iṇa.

418. Habyaṃ devatātthamannaṃ, tassa pāke tadādhāre thālyādimhi caru, tattha ṭhitattā upacārena habyampi caru, caratismā u, caru pume. ‘‘Habyapāke caru pumā’’ti [amara 17.22] hyamarakose. Homadabbiyaṃ homakammani habyannādīnamuddharaṇatthaṃ katāyaṃ kaṭacchuyaṃ sujā, itthī, habyannādīnaṃ sukhaggahaṇatthaṃ jāyatīti sujā.

Dvayaṃ khīranne, devannattā paramaṃ annaṃ. Pātabbassa, asitabbassa cāti dvinnampi bhāvānaṃ sambhavato pāyāso, ākārantānamāyo. Pāyasopyatra. Dvayaṃ devanne. Hu dāne, ṇyo. Imhi havi, napuṃsake.

419. Thūṇāyaṃ yaññathambhe yūpo. Beluvo vā khādiro vā. Ālambapasubandhaneyaṭṭhi, samattayaññe vā yaṃ yaṭṭhimāropayati, sa yūpo[yūpa… yaññīyapasubandhanakaṭṭhabhede… yāgasamatticihnatthe thambhe ca (vācappati)], yu missane, po, dīghādi. Thu abhitthave, ṇo, dīghādi. Yaṃ kaṭṭhaṃ kaṭṭhantarenā’gginipphādanatthaṃ ghaṃsate, tasmiṃ nimmanthyadārumhi araṇī, ara gamane, aṇi, īmhi araṇī.

Gāhapaccādayo tayo aggayo. Gahapatinā saṃyutto gāhapacco, aggi, ṇyo. Taṃyoniyaṃrevāhavanīyo hutabbaggiāhavanamarahatīti āhavanīyo. Dakkhiṇaggi pana taṃyoni aññayonipi. Dakkhiṇaṃ deyyadhammaṃ agganti vissajjantyasminti dakkhiṇaggi, agga dāne, dānaṃ aggīyati dīyatyasminti dānaggaṃ, ‘‘parivesanaṭṭhāna’’nti [a. ni. ṭī. 3.9.20] hi aṅguttaranikāyaṭīkā. Ettha ca gāhapaccaggādīnaṃ tiṇṇaṃ vippaṭipajjantānaṃ vināsahetubhāvato aggitādaṭṭhabbā. Sattakanipātaaṅguttaranikāyaṭṭhakathāyaṃ pana –

Āhunaṃ vuccati sakkāro, āhunaṃ arahantīti āhuneyyā, mātāpitaro, mātāpitaro hi puttānaṃ bahūpakāratāya āhunaṃ arahanti, tesu vippaṭipajjamānā puttā nirayādīsu pavattanti, tasmā kiñcāpi mātāpitaro nānudahanti, anudahamānassa pana paccayo hotīti anudahanaṭṭheneva ‘‘āhuneyyaggī’’ti vuccati. Yo mātugāmassa sayanavatthālaṅkārādianuppadānena bahūpakāro, taṃ aticaranto mātugāmo nirayādīsu nibbattati, tasmā sopi purimanayeneva anudahanaṭṭhena ‘‘gahapataggī’’ti vutto. ‘‘Dakkhiṇeyyaggī’’ti ettha pana ‘‘dakkhiṇā’’ti cattāro paccayā, bhikkhusaṅgho dakkhiṇeyyo, so gihīnaṃ tīsu saraṇesu, pañcasu sīlesu, dasasu sīlesu, mātāpitupaṭṭhāne, dhammikasamaṇabrāhmaṇūpaṭṭhāneti evamādīsu kalyāṇadhammesu niyojanena bahūpakāro, tasmiṃ micchāpaṭipanno gihī bhikkhusaṅghaṃ akkositvā nirayādīsu nibbattati, tasmā sopi purimanayeneva anudahanaṭṭhena

‘‘Dakkhiṇeyyaggī’’ti vutto. Kaṭṭhato nibbatto pākatikova aggi kaṭṭhaggi nāmāti [a. ni. aṭṭha. 3.7.46] vutto.

420. Siloko dāne. cāge, ṇo, dvittacattagattāni, caja hānimhi vā. Saja visagge, visaggo dānaṃ, upubbo saja visajje, ṇo, pubbe gamo, vosaggo. Disa atisajjane, atisajjanaṃ dānaṃ, pabodhanañca, iha dānaṃ padesanaṃ. Saṇa dāne, yu. Tara plavanataraṇesu, maccherasotātikkamanamettha taraṇaṃ. cāge, curādi, to, lopo, bhūvādimhi pana ‘‘ākārantānamāyo’’ti āyo, vihāyitaṃ. Vajja vajjane, sabbatra bhāvasādhanaṃ. Upasaggavisesenete dānatthābhidhāyino. Phassanaṃ, patipādanaṃpyatra.

421. Seṭṭhadhanassa, puttānaṃ, dārānaṃ, rajjassa, aṅgānañca vasena pañcamahāpariccāgo vutto. Tatra seṭṭhadhanaṃ setahatthādiratanaṃ. Puttā orasā, atha vā puttadhītaro. Dāro patibbatā piyabhariyā. Rajjaṃ pakatirajjaṃ, taduṭṭhito vā āyo. Aṅgaṃ cakkhādi. Mahantehi uttamapuriseheva kato, mahantānaṃ vā pariccāgo mahāpariccāgo, mahatthaṃ vā buddhabhāvatthaṃ kato pariccāgo mahāpariccāgo, kāpurisehi dukkarattā mahanto vā seṭṭho pariccāgo mahāpariccāgo.

422. Dānapāramīādikānaṃ tissannaṃ pāramīnaṃ vasena asādhāraṇadānavatthuṃ dassetvā sādhāraṇadānavatthuṃ dassetumāha ‘‘annaṃ pāna’’miccādi. Tatra annaṃ pānavajjitaṃ yaṃ kiñci khādanīyādikaṃ. Pānaṃ pātabbaṃ udakādi. Yānaṃ hatthyādi antamaso upāhanaṃ upādāya gamanasādhanaṃ. Mālā mālyaṃ, pupphañca. Vilepanaṃ chavirāgakaraṇaṃ, vibhūto sugandho vā. Gandho tadaññagandho. Seyyā mañcādi, seyyāggahaṇena cettha āsanampi gahitaṃ. Padīpeyyaṃ padīpassa hitaṃ yaṃ kiñci telādi, ime dasa dānavatthū nāma siyuṃ. Dīyante yāyāti dānaṃ. Tassa vatthu kāraṇaṃ, taduppattiyā uppajjanatoti dānavatthu, dātabbaṃ vā dānaṃ, annādi, tadeva vatthu. Etāni pana dasa dānavatthūni suttantanayena kathitāni. Vinayābhidhammanayavasenāpi pana kathetabbāni, rūpādichaḷārammaṇadānavasena hi abhidhamme cha dānavatthūni āgatāni, vinaye cīvarapiṇḍapātabhesajjasenāsanavasena cattāri āgatāni. Tatthevamācariyā vadanti ‘‘suttantanayadānato vinayadānameva mahapphalaṃ, kasmā? Annādidānamattavaseneva yassa kassaci dussīlādikassa dātabbanti anujānitvā piṇḍapātādikappiyavohāravasena sīlavantādikasseva ca dātabbanti anuññātattā. Sāmaññadānato hi visesadānameva mahapphalaṃ, tatopi abhidhammanayadānameva mahapphalaṃ, kasmā? Rūpādīsu paramatthavaseneva abhinivisitvā dānavasena tatopi atisayadānattā’’ti. Mayaṃ pana suttantanayadānaṃ vā hotu vinayābhidhammanayadānaṃ vā, yaṃ khettāditividhasampadāyuttaṃ, tameva mahapphalaṃ karotīti vadāma.

423.Tadahe matadivase matatthaṃ yaṃ piṇḍapātajalāñjalyādidānaṃ, etaṃ dānaṃ dehā uddhe bhavaṃ uddhadehikaṃ nāma. Pitaraṃ uddissa jalāñjalisuvaṇṇādidānaṃ nivāpo, vapa bījasantāne, ṇo. Kālapattādiniyamena rājamattaṇḍavisottarādisatthato vihitaṃ, taṃva tameva pitudānaṃ samaṇabrāhmaṇabhojanādi saddhaṃ nāma, saddhā assa dānassatthīti, ṇo. Satthatoti hetumhi avadhyatthavatticchāya pañcamī.

424. Catukkaṃ gehāgate. Ata sātaccagamane, ithi, atithi, ‘‘atithi dvīsū’’ti tikaṇḍasese[tikaṇḍasesa 2.7.9]. Itthiyaṃ atithī ca. Āgacchatīti āgantu, tu. Āhunaṃ vuccati gehāgatānaṃ dātabbabhattādi, taṃ paṭiggaṇhituṃ arahatīti pāhuno. Visa pavesane, āvesanaṃ āveso, tamarahatīti āvesiko. Atyāgatopyatra. Gantumicchatīti gamiko, iko. Dvayaṃ pūjitapupphadabbakkhatādimhi. Aggha pūjāyaṃ, a. Ṇyamhi agghiyaṃ, agghayampi. Agghato vā tadatthiye iyo.

425. Pādatthe [pādaddhe (ka.)] udakādimhi pajjaṃ. Padassa hitaṃ pajjaṃ. Āgantvādayo pajjapariyantā satta saddā tīsu liṅgesu.

Chakkaṃ pūjāyaṃ. Ci caye,ti. Acca pūjāyaṃ, yu. Pūja pūjāyaṃ, itthiyamati a. Hara haraṇe, upapubbo hara pūjāyaṃ, ṇo, upahāro, pume. Bala pāṇanapūjāsaṃvaraṇesu, i, bali dvīsu. Māna pūjāyaṃ, yu. Namassāpyatra, namassa pūjāyaṃ, itthiyaṃ a.

426. Catukkaṃ vandanāyaṃ. Namassa vandane, pubbeva, namu namane vā, ssapaccayo. Namo karaṇaṃ namakkāro, ṇo. Namoto chaṭṭhīlopo, ‘‘lopañca tatrākāro’’ti okāralope akārāgamo, atha vā namanaṃ namo, tassa karaṇaṃ namakkāro, rahosaddo viya hi namosaddotra dvidhā vattati. Eko akāranto saliṅgo, eko aliṅgo okārantoti. Vanda abhivādanathutīsu, yu, vandanā, nalope, dīghe ca abhivādanaṃ.

Tikaṃ patthanāmatte. Attha yācanāyaṃ, yu, patthanā. Atthanāpi. Ṭhā gatinivattimhi. Panidvayapubbo patthanāyaṃ, yu, ṇattaṃ, dhattaṃ. Imhi paṇidhi. Ayaṃ purise pulliṅge. Yācanāpyatra.

427. Sakkārapubbaṅgamaṃ katvā garuādīnaṃ ārādhanīyānaṃ kvaci atthe niyojanaṃ patthanāviseso ajjhesanā, isa gavesane, isa gatihiṃsāvadānesuvā, yu, ajjhesanā, yathā ‘‘desetu bhagavā dhammaṃ, desetu sugato dhamma’’nti [mahāva. 8].

428. Catukkaṃ anussaraṇe. Esa gavesane, game pariyesanā. Timhi pariyeṭṭhi. Gavesa maggane.

Tikaṃ ārādhanīyassa cittānukūle. Āsa upavesane, yu, upāsanaṃ. Su savane. Sotumicchā sussūsā, ‘‘bhujaghasaharasupādīhi tumicchatthesū’’ti sapaccayo, dvittādi, sussūsā, sā itthī. Caratito bhāve ṇyo, pāricariyā.

429. Tikaṃ tuṇhībhāve. Munino kammaṃ monaṃ, ṇo. Tuha adane, ṇhapaccayo, halopo ca, tuṇho monametassatthīti tuṇhī, tassa bhāvo tuṇhībhāvo, atuṇhassa vā tuṇhībhavanaṃ tuṇhībhāvo, atha vā tohatīti tuṇhī, tuha adane, adanaṃ hiṃsā, ṇīpaccayo, vaṇṇavipariyayo, tuṇhino bhāvo tuṇhībhāvo.

Pañcakaṃ anukkame. Patirūpena patanaṃ paṭipāṭi, pata gamane, ubhayatrāpi tassa ṭo, i. itthī. Anurūpo kamo, kamo eva vā anukkamo. Pari anatikkamena ayanaṃ pavattanaṃ pariyāyo. Pubbassānurūpā anupubbī, nadādi. Ayaṃ apume. Anupubbampi. Kamu icchākantīsu, ṇo.

430. Tikaṃ sīle. Tapa santāpe. Kilese tāpetīti tapo, a. Yamu uparame, uparamo viramaṇaṃ, bhāve ṇo . Si bandhane, sinoti cittametenāti sīlaṃ, lo, sīla samādhāne vā, samādhānaṃ kusalānaṃ dhammānaṃ adhiṭṭhānabhāvo. Sīla samādhimhi vā, samādhiratra kusalānaṃ dhammānaṃ abhyupagamo, aññatra sīle tupacārā, atha vā attānaṃ, parañca nirayādīsu tāpetīti tapo. Kusaladhammato saṃyamanaṃ viramaṇaṃ saṃyamo, samādhānañcātrākusaladhammavasenevāti ayaṃ aññatra sīle nibbacanaṃ.

Satthavihito niyamo vataṃ. ‘‘Mantanāyaṃ paṭiññāyaṃ, niyamo nicchaye vate’’ti rabhaso. Tañca vataṃ upavāsādilakkhaṇaṃ puññamuccate. ‘‘Sīlaṃ cārittaṃ vārittamupavāsādipuññaka’’ntyamaramālā. Ādinā akkhāralavaṇāsanādi [akhādanābhojanādi (ka.)]. Ettha ca tapādayo mukhyavasena kusalasīle vattanti, rūḷhīvasena akusalasīlepi. Niyamādayo mukhyavasena akusalasīle vattanti, rūḷhīvasena kusalasīleti ayaṃ sīlabbatānaṃ viseso. Yamu uparame. Vatu vattane, vattanañcātra caraṇaṃ, samādhānaṃ vā. pulliṅgepi.

Dvayaṃ mariyādātikkame. Kamu padavikkhepe, virūpo atikka mo vītikkamo. Mariyādātikkamo ācāro ajjhācāro. Kāyavivekādayo tayo ettha viveko. Vica vivecane, puthabhāve ca, bhāve ṇo, dvittādi. Puthu visuṃbhūto gaṇādīhi attā sarīraṃ mano sabhāvo ca etesanti puthugattā, tesaṃ bhāvo puthugattatā[puthagattatā (ka.)] kāyavivekādayo, majjhe gamo. ‘‘Evaṃsarūpoyaṃ puriso, evaṃsarūpā vā amhepi nesaṃ pakati’’riti pakatipurisānaṃ vibhāgena ñāṇaviveko. Attā buddhi, so puthubhāvena yassa, tabbhāvo puthugattatātyaññe. Aññato vilakkhaṇassa bhāvo puthugattatātyaññe.

431. Khuddānukhuddakaṃ cūḷavattaṃ, mahāvattañca, vattapaṭipatti vā ‘‘ābhisamācārika’’mityuccate, abhisamācāre uttamasamācāre bhavaṃ ābhisamācārikanti katvā, tadaññaṃ khuddānukhuddakato aññaṃ pātimokkhasaṃvarasīlādikaṃ sīlaṃ brahmacariyassāriyamaggassa ādimhi tadatthāya caritabbattā ādibrahmacariyamityuccate.

432.Pāpehi akusaladhammehi upāvatto [upāvuto (ka.)] anāvuto vigato sabbannapānabhogādīhi vivajjitova hutvā guṇehi sīlādīhi saddhiṃ yo vāso vasanaṃ thambhanamatthi, so ‘‘upavāso’’ti vijānitabbo. Vasu thambhe, divādi, upavasanaṃ upavāso, ṇo, vigato, upeto ca vāsoti vā upavāso.

433. Pajjaddhaṃ bhikkhumhi. Tapo kammamassatthīti tapassī, tapādito sī, dvittaṃ. Bhayadassanasīlo bhikkhu, rū, rasso. Sametīti samaṇo, yu. Pabbajā sañjātā yassāti pabbajito, sañjātatthe ito, seṭṭhattaṃ vajatīti vā pabbajito, vaja gamane, to. Tapokammaṃ dhanaṃ yassāti tapodhano.

Dvayaṃ monabbate. Vācato yamatīti vācaṃyamo, niggahītāgamo, rasso ca. Monamassatthīti muni, rasso, ossu. Dvayaṃ ābhusopavāsanabrahmacariyādiyutte. Tapoyogā tāpaso, saṇa. Isa gavesane, i, isi, isa gatiyaṃ vā, ñāṇassa, saṃsārassa vā pāraṃ gamanato isi, i. Pārikaṅkhīpyatra, pāramassatthīti pārī, brahmañāṇaṃ, taṃ kaṅkhatīti pārikaṅkhī.

434. Dvayaṃ jitindriyagaṇe. Yesaṃ saṃyatā indriyānaṃ gaṇā, te yatino, vasino ca nāma. Yataṃ indriyasaṃyamo niccametesamatthīti yatino, ī. Yatayopi, yata payatane, i. Vasa pāguṇye, vaso yesamatthīti vasino, ī.

Tikaṃ dhammasenāpatimhi. Sārī nāma brāhmaṇī, tassā putto sāriputto. Tussantyasmiṃ atthasiddhitoti tisso, so, tussi ca. Pūjito tisso upatisso, atha vā ‘‘tisso’’ti vā ‘‘phusso’’ti vā ‘‘upatisso’’ti vā daharakāle mātāpitūhi yadicchāya gahitaṃ nāmaṃ, ‘‘sāriputto’’ti mātuvasena, ‘‘dhammasenāpatī’’ti pana ariyabhāvappatte sammāsambuddhena gahitaṃ nāmaṃ. Kusaladhammāvudhehi kāmādikā akusaladhammasenā jitā yesaṃ dhammasenā, anekakoṭisatasahassasaṅkhyā bhagavato sāvakasaṅghā, tesaṃ pati nāyakaṭṭhena dhammasenāpati.

435. Dvayaṃ bhagavato vāmapassaṭṭhe mahāmoggallāne. Kule jāyatīti koliko, so eva kolito. Moggallibrāhmaṇiyā apaccaṃ moggallāno, ṇāno. Dvayaṃ ariyasāmaññe. Kilesārayo hanatīti araho, so eva ariyo, ara gamane vā, arati adhigacchati maggaphaladhammeti ariyo, ṇyo. Adhigacchitthāti adhigato, to.

Asekkhassa gahitattā ‘‘sotāpannādikā’’ti etthādinā chaḷeva puggalā saṅgahitā, tena sotāpattimaggaṭṭhādayo satta sekkhā, eko arahā asekkhāti siddhaṃ. Tīhi sikkhāhi yuttatāya sekkhā, kakāralopena ‘‘sekhā, asekhā’’tipyatthi. Dvayaṃ anadhigate. Ariyehi puthu visuṃbhūto jano puthujjano, puthu vā nānākilese janetīti puthujjano.

436. Dvayaṃ aggaphale. Paṭhamamaggādīhi diṭṭhamariyādamanatikkamitvā jānitthāti aññā, rasso, rūparāgādīnaṃ vā pañcuddhambhāgiyānaṃ saṃyojanānaṃ odhivasena māraṇato aññā, mariyādattho cettha ākāro, ñā māraṇatosananisānesu, itthiyamati a. Arahato bhāvo arahattaṃ, bhāve tto, bhāvotra abhidhānabuddhīnaṃ pavattiyā nimittaṃ , tañca duvidhaṃ byuppattipavattinimittavasena. Tatra visesehi kriyāpakatipaccayādīhi uppajjatīti byuppatti, goādisaddasarūpaṃ, tassā nimittaṃ byuppattinimittaṃ, kriyāpakatipaccayādayo, vividhaṃ vā goādisaddasarūpaṃ uppādetīti byuppatti, sā eva nimittaṃ, yathāvuttā kriyādayoyeva. Pavattayati tattha tattha atthe payojayatīti pavatti, goādiko saddo, tassa nimittaṃ pavattinimittaṃ, jātikriyāguṇadabbanāmāni. Tatra byuppattinimittaṃ saddasarūpuppattiyā kāraṇaṃ, pavattinimittaṃ pana saddappayojanassa kāraṇanti ayametesaṃ saṅkhepato lakkhaṇaviseso.

Dvayaṃ cetiye. Thu abhitthave, po, dīghādi. Cita pūjāyaṃ, cetitabbaṃ pūjetabbanti, ṇyo, cetiyaṃ. Ettha ca thūpasaddo samukhepi, cetiyasaddo pana mukharahiteyeva vattati. ‘‘Cetiyamāyatane buddha-bimbe coddissapādape’’ti [cintāmaṇiṭīkā 12.7 byākhyāsudhā 2.2.7]ruddo.

Dvayaṃ ānande. Dhammo pariyatti, sova bhaṇḍaṃ dhanaṃ sukhadāyakato, tassa agāraṃ ṭhapanaṭṭhānaṃ gehaṃ, tabbhāve tiṭṭhatīti dhammabhaṇḍāgāriko, iko. Nanda samiddhiyaṃ. Ime dve saddā samā samānatthā.

437. Dvayaṃ visākhāyaṃ seṭṭhidhītari. Vividhā bahukā puttanattapanattādikā sākhā yassā sā visākhā. Migārassa seṭṭhino mātuṭṭhāniyattā migāramātā.

Dvayaṃ anāthapiṇḍikaseṭṭhimhi. Sundaro attā yassa sudatto, sundaraṃ dattaṃ dānamassa vā sudatto, idamassa daharakāle pavattaṃ nāmaṃ. Anāthānaṃ piṇḍaṃ dadātīti anāthapiṇḍiko, idamassa kriyānāmaṃ.

438-439. Bhikkhuādayo ete pañca sahadhammikā. Saha ekato dhammaṃ carantīti sahadhammikā.

Pattādayo aṭṭha parikkhārā ukkaṭṭhavasena vuttā, majjhimavasena pana kattaradaṇḍopi telanāḷipīti dasa parikkhārā vattabbā, omakavasena chattampi upāhanāpīti dvādasa parikkhārā ca vattabbā.

440. Dvayaṃ sāmaṇere. Samaṇassāpaccaṃ sāmaṇero. Samaṇaliṅgācārattā ‘‘samaṇoya’’nti uddisitabboti samaṇuddeso. Disī uccāraṇe.

Tikaṃ acelake. Disā eva ambaraṃ vatthaṃ, na pakativatthametassa digambaro, sassa go. Natthi celaṃ vatthametassa, samāsante ko. Catūhi ganthehi bandhanīyattā nigantho,nisaddo bandhane. Dvayaṃ jaṭāvati. Jaṭaṃ yassatthi jaṭilo, ilo. Jaṭaṃ dhāretīti jaṭādharo.

441. Kuṭisakādikā catuttiṃsa laddhiyo parasamayānamāgamato gahetabbā, tathā dvāsaṭṭhi diṭṭhiyo brahmajālasuttantato. Itīti parisamāpanattho. Eteti nidassanattho. Ete channavutiladdhiyo taṇhāpāsaṃ, diṭṭhipāsañca ḍenti pavattentīti pāsaṇḍāti sampakāsitā kathitā. ‘‘Iti channavuti etā’’tipi pāṭho.

442. Tikaṃ sucimhi. Pu pavane, to. Dvittādi. Yata payatane, to. Dīghādi. Dvayaṃ cammani. Caritaṃ tanti cammaṃ, caratimhā mana, camu adane vā, mana. Aja gamane, yu, ino vā.

Dvayaṃ dantakaṭṭhe. Dante punāti sodheti yenāti dantapono, yu. Dantapoṇopi. Dantasodhanatthaṃ kaṭṭhaṃ dantakaṭṭhaṃ. Dvayaṃ rukkhattace. Vakka tace, alo. Tara taraṇe, ito, sakatthe ko.

443. Dvayaṃ bhājanasāmaññe. Patati yattha so patto, pata gatiyaṃ, to. rakkhaṇe,ti.

Dvayaṃ kuṇḍikāyaṃ. Kassa jalassa maṇḍo pasannabhāvo kamaṇḍo, taṃ lātīti kamaṇḍalu, u. Kuḍi rakkhaṇe, sakatthe ko. Kattarassa jiṇṇassa ālambanayaṭṭhi.

444.Yaṃ ‘‘pāṇātipātā veramaṇī’’tiādi brahmacariyakammaṃ niccaṃ yāvajīvamavassambhāvena, taṃ dehasādhanāpekkhaṃ sarīreneva sādhanamapekkhate, na bāhirena sādhanaṃ, ayaṃ yamo nāma, yamu uparame.

‘‘Sarīrasādhanāpekkha-niccakammamaye yame;

Saṃyame yamarāje ca, yamake tu yamaṃ tisū’’ti [amara 17.38].

Ruddo.

Yaṃ panāgantunā sukkapakkhādivasena aniccaṃ niyamitakālamupavāsādikaṃ kammaṃ, ayaṃ niyamo, kālādivasena niyamitabboti niyamo, yamu uparame. ‘‘Mantanāyaṃ paṭiññāyaṃ, niyamo nicchaye vate’’ti ruddo.

Brāhmaṇavaggavaṇṇanā niṭṭhitā.

445. Dvayaṃ vesse. Visa pavesane, so. Iyānapaccaye vesiyāno. Ūrujo, ariyopyatra.

Pañcakaṃ kasiādijīvikāyaṃ. Jīva pāṇadhāraṇe, yu. Sabbatra bhāve paccayo, karaṇetyeke. Vata vattane,ti, assu, ṇvumhi jīvikā. Vuttīnaṃ sarūpappakāre dasseti. Dvayaṃ kasikamme. Kasanaṃ kasi, sā eva kammaṃ kasikammaṃ. Kasa vilekhane, i, kasi.

446. Dvayaṃ vāṇijje. Vaṇijānaṃ kammaṃ vāṇijjaṃ, vaṇijjā ca. Dvayaṃ pasuposane. Gunnaṃ rakkhā gorakkhā. Pasūnaṃ gomahiṃsādikānaṃ pālanaṃ posanaṃ cikicchādi pasupālanaṃ vuttaṃ sarūpaṃ, vuttappakārā ca iti vessassa vuttiyo vuttikāraṇā tisso bhavanti kasikammādippakārena.

Tikaṃ gihimhi. Gahe gehe, pañcakāmaguṇe vā bhavavasena tiṭṭhatīti gahaṭṭho. Agāre gehe vasatīti agāriko, gahametassatthīti gihi, assi, rasso ca.

447. Dvayaṃ kasibale. Khettenājīvati. Kasatīti kassako, ṇvu. Dvayaṃ khette. Bījāni khipantyasminti khettaṃ, khipa peraṇe, to, khittaṃ tāyatītipi khettaṃ, khi nivāsagatīsu vā, ta, traṇa, khettaṃ, khetraṃ. Kleda, klida allabhāve, lalopo, kledīyatīti kedāraṃ, ke jale sati dāro vidāraṇamassāti vā kedāraṃ, saññāsaddattā sattamiyā na lopo, vāpopyatra, vappate yasminti vāpo, ṇo.

Dvayaṃ mattikākhaṇḍe. Leḍḍa saṅghāte, u, leḍḍu. Pume utto kathito. ‘‘Leḍḍavo pume’’tya [amara 19.12]marakose. Dvayaṃ khaṇittiyaṃ. Khaññate yāya, sā khaṇitti, khanu avadāraṇe,ti, ṇattaṃ, ussi. Avadārīyate yena avadāraṇaṃ, dara vidāraṇe, yu.

448. Tikaṃ dātte. Danti lunantyanenāti dāttaṃ, dā lavane, to. Dātrampi. chedane, lavittaṃ, asu khepane. Asitaṃ, sabbatra karaṇe paccayo.

Tikaṃ pājanadaṇḍe. Tuda byathane, ṇo, patodo. Tapaccaye tuttaṃ. Aja khepane, gatimhi ca, karaṇe yu, pājanaṃ. Vaṇṇavikāre pācanaṃ. Todanaṃpyatra.

Tikaṃ rajjuyaṃ. Yuja yoge, to, yottaṃ. Rudha āvaraṇe, ju, ussattaṃ, pararūpattañca, rajju thiyaṃ. Rasa assādane, mi, ābandhopyatra.

Dvayaṃ phāle. Phālayati pāṭayati bhūmi yena phālo, ṇo. Kasa vilekhane, ṇvu, kasako. ‘‘Phālakasakā’’ti [byākhyāsudhā 2.9.13]ruddo. Nirīsaṃ, kūṭakaṃ, halampi. Īsāya niggataṃ nirīsaṃ. Kuṭa chedane, sakatthe ko, kūṭakaṃ, dīghādi. Hala vilekhane.

449. Tikaṃ naṅgale. Bhūmīnaṅga’manaṅgaṃ karonto lunātīti naṅgalaṃ. Sī bandhane, ro, sīro. ‘‘Sīro tikkhakare hale’’ti nānatthasaṅgahe. Godāraṇaṃpyatra. Naṅgalassa daṇḍake īsā, īsa issariye, īsā nārī. ‘‘Pabhumhi saṅkare īso, thiyaṃ naṅgaladaṇḍake’’ti [cintāmaṇiṭīkā 19.13-4 byākhyāsudhā 2.9.14]rabhaso.

Yugakīlake sammāsaddo, samanti yāya sammā, samu samane. Halapaddhati naṅgalalekhā sītā nāma. ‘‘Sītā naṅgalalekhā ca, divagaṅgā ca jānakī’’ti [tikaṇḍasesa 3.3.191]tikaṇḍasese. Sī saye, to, sītā nārī.

450-451. Muggādike dhaññavisese aparannasaddo, pubbannato aparabhāge pavattaṃ annaṃ aparannaṃ, aparaṇṇañca. Sāliādike pubbannasaddo, aparannassa pubbe pavattaṃ annaṃ pubbannaṃ, pubbaṇṇañca. Pubbāparattañca nesaṃ ādikappe sambhavāsambhavavasena daṭṭhabbaṃ.

Sālyādayo satta dhaññāni. Dhānaṃ posanaṃ, tatra sādhūni dhaññāni, yo, rasso. Kalamā rattasāli mahāsālisaṭṭhikappabhutayo sūkadhaññavisesā sālayo nāma. Saṭṭhidināni paripākamassa saṭṭhiko. Sāla silāghāyaṃ, i, sāli. Vahati, brūheti vā sattānaṃ jīvitanti vīhi, vaha pāpuṇe, brūha vuḍḍhiyañca, i, assī, pakkhe ralopo, vīhi. Koraṃ rudhiraṃ dūsatīti kudrūso, govaḍḍhano, a. Vaṇṇavipariyayo, ossu ca. Gudha parivedhane, umo. Godhumo. ‘‘Godhūmasumano milakkha, bhojanaṃ pāvaṭo yavo’’ti rabhaso. Vara varaṇasambhattīsu, ṇvu, varako. Yu missane, a, yavo. Kaṅgu atisukhumasasse dhaññavisese, sobhanasīsattā kamanīyabhāvaṃ gacchatīti kaṅgu, u. ‘‘Sāmā piyaṅgu kaṅgu dve’’ti ruddo. Tabbhedā tesaṃ dhaññānaṃ bhedā visesā nīvārādayo vuccante. Nīvārāni tiṇadhaññāni, ādinā sāmākādayo.

Dvayaṃ kaḷāye. Caṇa dāne, ṇvu, caṇako, harimanthakepi. Kaṃ vātaṃ lātīti kaḷāyo, ḷattaṃ, kalāyampi. Dvayaṃ sāsapasāmaññe. ‘‘Sāsapo tu sarisapo, kaṭusneho ca tantubho’’ti tikaṇḍaseso[2.8.3]. ‘‘Pume suddhodanasute, siddhattho setasāsape’’ti rabhaso. Siddhā atthā asminti siddhattho. Sāsa anusiṭṭhiyaṃ, apo. Sāsapassāpi vīhibhedattā idha gahaṇaṃ.

452. Dvayaṃ kaṅguyaṃ. Piyabhāvaṃ aṅgatīti piyaṅgu. Dvayaṃ atasiyaṃ. Ava rakkhaṇe, mo, avassu, dvittaṃ, ummā. Ata sātaccagamane, aso, nadādi. Khumāpyatra.

Catukkaṃ sasse. Kiṭa gatiyaṃ, ṭho, kasito sambhūtaṃ vā kiṭṭhaṃ, kiṭṭhaṭṭhāne uppannasassañhi ‘‘kiṭṭha’’nti vuccati ṭhānūpacārena, ṭho, silopo, assi. Sasa gatihiṃsāpāpuṇanesu, so. Thambo gumbo, taṃ karotīti thambakari, i. Dhaññaṃpyatra. ‘‘Dhaññaṃ vīhīsu dhaññake, dhañño puññavatīrito. Dhaññā vātāmalakīsū’’ti hi nānatthasaṅgahe.

453. Dvayaṃ sassādīnaṃ kaṇḍamatte. Kaṇa sadde, ḍo. Nala ganthe, ṇo, nālaṃ. Nāḷipi. So eva sassādikaṇḍo nipphalo ce, palālamuccate. Pala lavanapavanesu, alo, palālopi.

Dvayaṃ asāre tucchadhaññe. Bhasa bhasmīkaraṇe, assu, bhusaṃ atisayepi. Thusampi. Tusa ussagge. Kena vātena iṅgatīti kaliṅgaro, lāgamo, aro ca. Dhaññānameva tace vakkale thuso, tusa tuṭṭhimhi, tassa tho, thuso pume. ‘‘Dhaññattace pumā thuso’’ [amara 19.22] tyamarakose.

454. Dvayaṃ sassaroge. Setavaṇṇakaraṇavasena aṭati hiṃsatīti setaṭṭikā, sā eva setaṭṭhikā. Dvayaṃ taṇḍulakaṇe. Kaṇa nimīlane, kaṇa nimīlanasaddagatīsu vā, a, kaṇo. Kuṇḍa dāhe, sakatthe ko. Dvayaṃ dhaññamaddanabhūmiyaṃ. Khala soceyye, dhaññāni karonti maddanti asmiṃ dhaññakaraṇaṃ. Tiṇādīnaṃ, sassānañca thambo gumbo nāma, thamba vekalye, thamba paṭibandhe vā. Guha saṃvaraṇe, bo, hassa mo.

455. Dvayaṃ musale. Ayo aggekoṭiyaṃ yassāti ayoggaṃ. Musa khaṇḍane, alo. Dvayaṃ suppe. Kucchitaṃ lunātyapanetīti kullo. Supa māne, a, saratyaneneti vā suppaṃ, po, assu. Papphoṭanaṃpyatra.

Dvayaṃ uddhane. Upari dhīyate thālyādikamasminti uddhanaṃ, uddhānampi, yu. Culla hāvakaraṇe, i, īmhi cullī. Adhisayanī, antikāpyatra. Ati adi bandhane, antyate bhikkhādikamassanti antikā, ṇvu. ‘‘Santike sannidhāne ca, uddhane cāpi antikā’’tyajayo.

Kāsādiracito kaṭo yena marāvo bandhīyate. Marāvo ca vīhyagāraṃ, ‘‘kusūlo vīhyagārañca, kantaro ca marāvako’’ti rabhaso. Keci marāvameva kaṭamāhu, taṃ na, ‘‘kusūlo ca marāvo ca, kilañjo ca kaṭo bhave’’ti amaramālāyaṃ pādanāmapakaraṇe bhedena pāṭhā. Kila bandhane, kilanaṃ kilo, tadatthaṃ jāyatīti kilañjo, niggahītāgamo. Kaṭa gatiyaṃ, a.

456. Aṭṭhakaṃ thāliyaṃ. Kāmīyatīti kumbhī, kamu icchāyaṃ, bho, assu, ī ca, kuyā pathaviyā bhavatīti vā kumbhī, kena agginā bhaṇatīti vā kumbhī, bhaṇa sadde, ṇalopo, kena jalena umbhīyati pūrīyatīti vā kumbhī, ubha ubbha umbha pūraṇe, sabbatra nadādi. Piṭha hiṃsāsaṃkilesesu, aro. Kuṇḍa dāhe. Khala soceyye, ḷattaṃ. Ukha gamane, alo, nadādi, rasso. Apaccaye ukhā. Thala ṭhāne, i, thāli, īmhi thālī. Kena agginā lapatīti kolambo, assottaṃ, niggahītāgamo, battañca, ke aggimhi olambatīti vā kolambo. Labi avasaṃsane.

Tikaṃ maṇike. Mana ñāṇe, i, ṇattaṃ, maṇiyeva maṇikaṃ. Bhaṇa sadde, ṇvu, araṃ sīghaṃ jaro assa arañjaro.

457. Dvipādaṃ ghaṭe. Ghaṭa calane, a, nadādimhi ghaṭī, kuṭa koṭilye. Kena jalena lasati silissatīti kalaso, lisa silesane, a, issattaṃ, kalaso tīsu. Vara vāraṇasambhattīsu, ṇvu. Kalasasahacaraṇato vārakopi tīsu. ‘‘Kalaso tu tīsū’’tyamarakose[amara 19.31].

Bhuñjitabbanti bhuñjanaṃ, annādi, tassa patto bhājanaṃ suvaṇṇarajatādinimmitampi kaṃso nāma.

‘‘Kaṃso racchantare māne, tejasepi bhave tathā;

Pānapatte ca kaṃsye ca, sobhikkhāsu ca kittisū’’. –

Tyajayena vuttattā pānapattepi kaṃso. Kana dittigatikantīsu, so, kaṃso. Anitthī. Tikaṃ bhājanasāmaññe. Ama gatiyaṃ, atto, amattaṃ. Bhāja puthakammani, curādi, yu.

458. Dvayaṃ bhājanādīnamādhāre. Antaṃ samīpamādheyyassa upagacchatīti aṇḍupakaṃ, ntassaṇḍo, gassa ca ko. Cumba vadanasaṃyoge, aṭo, assu, sakatthe ko. Dvayaṃ sarāve, sarati vuḍḍhiṃ gacchatīti sarāvo, avo. Malla dhāraṇe. Ṇvu. Vaḍḍhamānakopyatra, vaḍḍhati vitthiṇṇī bhavatīti vaḍḍhamānako, sakatthe ko.

Dvayaṃ bhelabyañjanādighaṭṭanopayuttabhaṇḍe. Kaṭa gatiyaṃ, chu, dvittādi. Du gatiyaṃ, bo, nadādi, dabbī, rasse dabbi. Khajākāpi, khaja manthane, ako, khajākā thiyaṃ. Dvayaṃ dhaññādinilaye. Kusa silesane, ūlo. Kusa akkose, ṭho. Dvepi punnapuṃsake.

459. Dvayaṃ māsādisākamatte, tanukaraṇe, ṇvu. Ḍaṃsa khādane, ṇvu. Salopo, siggu, haritakampi. Haritā sakatthe ko. ‘‘Pulliṅgo sākamattasmiṃ, siggu sobhañjanepi ce’’ti [cintāmaṇiṭīkā 19.34]rabhaso. Dvayaṃ addake. Āddāyaṃ jātaṃ addakaṃ, rasso. Siṅgamiva veraṃ vapu yassa tameva siṅgiveraṃ.

Yadā sukkhaṃ, tadā mahosadhādhyaṃ, tikkharasattā mahantaṃ osadhaṃ. Suṇṭhī, nāgaraṃ, visaṃ, visabhesajjampi. Suṭhi sosane, i, suṇṭhi, īpaccaye suṇṭhī.

Dvayaṃ marīce. Mara pāṇacāge, co. Kula saṅkhyāne, ṇvu. ‘‘Marīcaṃ kolakaṃ kaṇhaṃ, usanaṃ dhammapattana’’ntyamarasīho.

460. Tipādaṃ kañjike. Suvīraraṭṭhe bhavaṃ sovīraṃ. Kena jalena añjiyamabhibyattaṃ assa kañjiyaṃ. Ārānaṃ bhūmyakkajānaṃ vāresu gahitena nārena jalena jātaṃ āranāḷaṃ, ‘‘āro kkhiti sute’kkaje, nāro taṇḍulanīresū’’ti hi vuttaṃ, rassa ḷo. Thusato jātamudakaṃ thusodakaṃ, thusodakato vā jātaṃ thusodakaṃ. Dhaññato vīhito jātaṃ ambilaṃ dhaññambilaṃ. Vātaṃ laṅkati hīnaṃ karotīti bilaṅko, vātassa bi, visesena laṅkatīti vā bilaṅko. Kummāso, abhisutaṃ, avantisomaṃ, kuñjalaṃ, kañjikaṃ, maṇḍo, jeṭṭhambu, khadikāpyatra.

Dvayaṃ lavaṇamatte. chedane, yu, ossā’navādese loṇaṃ.

461. Sāmuddādayo ete pañca lavaṇassa pabhedā visesā. Samuddabhūmiyamavaṭṭhitaṃ laddhaṃ loṇodakaṃ sukkhasantanaṃ sitaṃ yaṃ bhavati, taṃ sāmuddalavaṇaṃ. Akkhivaṃ, vasirampi. Vasu thambhe, iro. Sindhudese bhavo sindhavo, ṇo. Sitasivaṃ [sītasivaṃ (sakkate)], māṇimanthaṃ, sindhujampi. Sitaṃ dhavalaṃ, sivaṃ kalyāṇaṃ, kammadhārayasamāso . Sitasivanti vā bandhanaṃ. Maṇimantho pabbato, tatra bhavo, ṇo. Kāḷaloṇo nāma sovaccalavaṇānaṃ majjhe kāḷavaṇṇaṃ lavaṇaṃ [tīṇi madhuralavaṇassalavaṇabhedassa (amarakosa, mahesvaraṭīkā)], ‘‘tilakaṃ tatra mecake’’ti [madaṃ sandate pisodarādi (cintāmaṇiṭīkā 19.43) madaṃ mudaṃ vā sandate… visodarādi (byākhyāsudhāṭīkā)] vuttattā tilakampi. Ubbhidaṃ nāma romakalavaṇaṃ, sambharidese kira rumā nāma lavaṇākaro. Tatra paviṭṭhaṃ kaṭṭhampi acirena vilīya lavaṇaṃ bhavati, tabbhavaṃ romalavaṇaṃ. Vasukampi. Kaṭṭhādīnaṃ sayaṃ sabhāvavijahanakarattā bhindituṃ sakkotīti ubbhidaṃ, sakyatthe usaddo. Bilālaṃ nāma samuddatīrāsannadesabhavaṃ mattikaṃ pācayitvā nipphāditalavaṇaṃ. Samuddavelāsannadese jātaṃ bilālaṃ, essittaṃ, lo, atha vā ubbhidaṃ nāma yattha katthaci padese bhūmito uggataṃ lavaṇamattikaṃ pācayitvā nipphāditalavaṇaṃ. Bilālaṃ nāma lavaṇabhūmiṃ vidārayitvā nipphāditalavaṇaṃ. Vipubbo dala vidāraṇe. Dassa lo. Atha vā ubbhidaṃ nāma pākyaṃ lavaṇaṃ. Bilālaṃ nāma vaccagandhaṃ kāḷalavaṇaṃ.

462. Guḷādayo pañca ucchuno vikārā. Guḷa rakkhāyaṃ, guḷo pakkaraso. Phāṇa gatiyaṃ, to, phāṇitaṃ guḷato kiñci thaddhaṃ. Khaṇḍa manthe, khaṇḍo phāṇitatopi thaddho. Ucchuvisesassa rasapāke khaṇḍayogyasārabhūte yā guḷikākārā jāyate, sā macchaṇḍī khaṇḍasālūkaṃ. ‘‘Macchaṇḍī tu pupphaguḷā, thaddhapattantu phāṇita’’nti rabhaso, khaṇḍakakkaṃ phāṇitamiccaññe. Sara hiṃsāyaṃ, kharapaccayo, sakkharā, yā ‘‘sitā’’tipi vuccati, sinoti bandhati taṇhaṃ sitā. Sitasakkharetyatra tu sito dhavalattho, sakkharāpamāṇasaṇṭhānattā vā sakkharā. Ime ca guḷādayo yathākkamaṃ thaddhatarā. Ettha ca macchaṇḍī phāṇitā khaṇḍavikārāpi. Dvayaṃ guḷe. Rogādhikesu vināsakarattā visañca taṃ kaṇṭakañca.

463. Dvayaṃ bhaṭṭhadhaññe. Lāja bhassane, bhassanaṃ bhajjanaṃ, a. Na khataṃ akkhataṃ. ‘‘Tatiyā pakati lājesvakkhataṃ tīsva’hiṃsite’’ti ruddo.

Bhaṭṭhayave dhānāsaddo siyā, ‘‘bahumhi bhaṭṭhayave dhānā, thiyaṃ abhinavo’bbhide’’ti rabhaso. Dhā dhāraṇe, yu.

Dvayaṃ yavādicuṇṇe. Saca samavāye, saca secane vā, tu. Mantha viloḷane. Tikaṃ samaṃ. Pūretīti pūpo, po. Akārayutte apūpo, yathā ‘‘lābu, alābū’’ti. Taṇḍulādīnaṃ piṭṭhānaṃ vikāro piṭṭhako, saññāyaṃ ko.

464. Chakkaṃ sūde. Bhattaṃ, sūpañca karoti akāsi karissatīti bhattakāro, sūpakāro ca. Su paggharaṇe. Savati rasaṃ paggharāpetīti sūdo, do, dīghādi. Sūda paggharaṇe vā, a. Aḷāro nāma sūpādivikati, taṃ karotīti āḷāriko. Odanaṃ pacatīti odaniko. Rasaṃ karotīti rasako.

Dvayaṃ sūpe. Sukhatthāya pātabbattā sūpo, dīghādi. Visesato bhattaṃ añjati anto gacchati yena, taṃ byañjanaṃ, añja gatiyaṃ, yu.

465. Pañcakaṃ [tipādaṃ (ka.)] bhatte. Udi savanakledanesu, yu. kāro odanasaddassa napuṃsakattaṃ samuccinoti. Kura sadde, kara karaṇe vā, karoti balanti kuraṃ, assu, kira vikkhipane vā, kirati bubhukkhanti kuraṃ, issu, kara hiṃsāyaṃ vā, ku sadde vā, rapaccayo. Bhajati yena, bhuñjitabbanti vā bhattaṃ, bhaja sevāyaṃ, to. Bhakkhitabbāti bhikkhā, bhakkha adane, assi, bhikkha yācane vā, bhikkhā nārī. Ada bhakkhane, to. Bhidādittā annādeso, dalopo.

Catukkaṃ bhojane, asa bhakkhane, kamme yu. Hara haraṇe. Āharati balāyūnīti āhāro, ṇo. Bhujadhātumhā yu, bhojanaṃ. Ghasa adane, ṇo. Andhopyatra, adadhātumhā tapaccayassa andhādeso nipātanā.

Dvayaṃ yāguyaṃ. Tara plavanataraṇesu. Tarati plavati byāpībhavatīti taraṇaṃ, yu. Taralaṃ, taralāpi. pāpuṇe, gu, yu missane vā, gu, ussā. Uṇhikā, sāṇā, vilepī ca yāgunāmāni. pāke, yu, sāṇā.

466. Khajjādayo cattāro asanabhedā. Khāda bhakkhane, kamme to, bhujādi. Khajjaṃ maṃsādi. Bhojjaṃ annādi. Liha assādane, ṇyo, hassa yo. Leyyaṃ madhvādi. Pātabbanti peyyaṃ, pā pāne, ṇyo, āsse, peyyaṃ sūpādi.

Dvayaṃ bhattamaṇḍe. Su savane, visarujapadādito ṇa. Camu adane, āpubbattā pāne, kamme ṇo. Māsaropyatra, masi parimāṇe, aro. Dvayaṃ ālope. Lupa chedane, āpubbo sampiṇḍane, ku sadde. Kabi vaṇṇe vā, alo, ḷattaṃ, kena toyena balamassāti vā kabaḷo, pume, gāsopi.

467. Rasānaṃ sabbarasānaṃ aggamhi rase maṇḍasaddo, maṇḍa bhūsāyaṃ, ‘‘sabbarasagge maṇḍamanitthiya’’ntyamarasīho[amara 19.49]. Dvayaṃ bhuttato sese. Virūpo, kucchito vā ghāso vighāso. Bhuttato seso bhuttaseso, sova bhuttasesako, sakatthe ko.

Dvayaṃ vighāsāde. Vighāsaṃ adatīti, a, damu damane, ṇvu. Dvayaṃ pipāsāyaṃ. Pātuṃ icchā pipāsā, pā pāne, so, dvittādi. Tasa pipāsāyaṃ, yu.

468. Dvayaṃ bhuttumicchāyaṃ. Khuda bubhukkhāyaṃ, do. Ghasitumicchā jighacchā, ghasa adane, icchatthe cho, dvittādi. Maṃsassa raso paṭicchādanīyamuccate. Chanda icchāyaṃ. Paṭicchādetīti paṭicchādanīyaṃ, anīyo, chada saṃvaraṇe vā, maṃsena paṭicchādetabbattā paṭicchādanīyaṃ.

Dvayaṃ uggāre, deki saddossāhesu, uddhaṃ dekati gantumussahatīti udreko, ekassa dakārassa ro. Uddekopi. Gira niggiraṇe, issā, uggāro. Pādo tittiyaṃ. Suhito titto, tassa bhāvo sohiccaṃ. Tipi pīṇane,ti, bhujādi. Yupaccaye, issatte ca tappanaṃ.

469.Yathicchitantaṃ yathicchite. Kriyāvisesanatāya cete napuṃsake, kriyābyayānañhi satipyekatte tabbisesanāni napuṃsake bhavanti ekattepi, tathā hi kriyānamabyayānañca sattābhūtattā liṅgasaṅkhyāvisesopādānaṃ natthīti tabbisesanānampi sāmaññaliṅgā napuṃsakattaṃ, sāmaññasaṅkhyā cekattaṃ yuttanti, taṃ yathā – muduṃ pacanti, sāduṃ pacanti. Bahuvacanantepi kriyāsadde tabbisesanassekattameva kriyāvisesanānaṃ kammani dutiyā, sabbo hi dhātvattho karotyatthena byāpito, muduṃ pacanti muduṃ pacanaṃ kubbantītyattho, tena mudādīnañca tabbisesanānaṃ kammattaṃ. Añño panāha ‘‘sabbe dhātvatthā bhavatyatthānugatā, bhavatikriyā katvatthamanubhavantītyattho. ‘Pacati devadatto’ti devadattapayutto pāko bhavati, gacchati gamanaṃ bhavati, paṭhati pāṭho bhavatī’’ti, tammatena paṭhamā, mudupacanaṃ yathā bhavati, tathā pacatītyattho. Ramaṇīyaṃ pāto, vimalaṃ pāto, idamupakumbhaṃ. Kamu kantiyaṃ, kammani ṇo, kāmaṃ, nikāmañca. Isu icchāyaṃ, to, ‘‘sādisantapucche’’tyādinā antena saha tassa ṭṭho, iṭṭhaṃ. Paripubbo āpa pāpuṇane, to, bhujādi, rasso, gamo ca. ‘‘Sattyaṃ nivāraṇe tittiyaṃ, pariyattaṃ yathicchite’’ti [cintāmaṇiṭīkā 19.57]rabhaso. Icchitassa anatikkamo yathicchitaṃ, yathātthe abyayībhāvo. Pakāmaṃpyatra.

Dvipādaṃ vaṇijake. Kayavikkayehi jīvatīti, iko. Satthaṃ vāṇijjopajīvīnaṃ saṅghātaṃ vahati desantaraṃ pāpayatīti, kammādimhi ṇo. Satthavāho vaṇijanāyako, taṃyogā satthavāho, ṇo. Āpaṇo kayavikkayavohāro, taṃyogā āpaṇiko, ṇiko. Vaṇa sadde, ijo. Vedahako, negamo, paṇyājīvo, vaṇijopyatra.

470. Vikkayo nāma pubbameva attano dhanassa parassa dānaṃ. dabbavinimaye, tatra niyutto vikkayiko. Vikkiṇātīti vikketā, ritu. Kayo nāma parassa dhanaṃ gahetvā attano dhanassa dānaṃ. Kayena jīvatīti kayiko. Kinātīti, ṇvu.

Dvayaṃ dhanappayottari. Iṇe uttamo uttamaṇṇo, abhidhānā pubbanipāto, issattaṃ, dvittañca. Dhanaṃ vuḍḍhatthaṃ payojetīti dhaniko. Dvayaṃ dhanagāhake. Iṇe adhamo adhamaṇṇo. Iṇaṃ gaṇhātīti iṇāyiko, āyiko. Iṇaṃ āyati pavattetīti vā iṇāyako, ṇvu.

471-472. Dvayaṃ iṇe. Uddharīyate gayhateti uddhāro, upubbo dharati gahaṇe, ṇo. Eti vuḍḍhiṃ gacchatīti iṇaṃ, yu, ṇattaṃ. Pariyudañcanampi, parito udañjhate gayhateti, yu. Vuttanti kriyāpadaṃ. Yattakena dhanena lābho labbhate, tatra mūladhane mūlādidvayaṃ. Mūla patiṭṭhāyaṃ. Paṭhamameva ābhataṃ pābhataṃ.

Dvayaṃ paṭipāde. ‘‘Avassamassidaṃ kayitabba’’miti saccassākhyāpanaṃ, karaṇaṃ vā saccāpanaṃ, saccassa karañcittabharaṇamiccattho, saccasaddā dhāturūpā yu, majjhe apāgamo, saccassa vā āpuṇanaṃ saccāpanaṃ, apadhātumhā yu. ‘‘Saccāpanā saccākati’’riti tikaṇḍasese[thīkaṇḍe (?)] vopālito. Saccaṃ karoti, saccassa vā karaṇaṃ saccakāro. Saccaṃkāropi. ‘‘Klive saccāpanaṃ sacca-ṅkāro saccākatitthiya’’ntyamarakose[amara 19.82]. Dvayaṃ vikkanīyadabbe. Vikkinitabbanti vikkeyyaṃ, ṇyo. Paṇa byavahāre, ṇyo, dvepi tīsu.

Dvayaṃ nyāsassappane [nyāsampanne (ka.)]. Nyāsassa appanaṃ [sampannaṃ (ka.)] paṭidānaṃ. Patipubbo dadāti nyāsasampannattho, tathā paripubbo vattati. Paridānaṃpyatra.

Dvayaṃ nyāse. Asu khepane. Nyassate nikkhipīyateti, ṇo. Upanidhiyyateti upanidhi, i, upanidhi pume. ‘‘Pume upanidhinyāso’’ti [amara 19.81]amarakose.

473.Ekādayo aṭṭhārasapariyantā saṅkhyāsaddā saṅkhyeyye dabbe vattanti tīsu ca liṅgesu. Saṅkhyeyyekatte ca ‘‘eko brāhmaṇo, aṭṭhārasa brāhmaṇā’’ti samānādhikaraṇaṃ bhavati, na tu bhinnādhikaraṇaṃ ‘‘brāhmaṇānaṃ ekādasa ce’’ti. Tīsūtyanena ‘‘na kevalaṃ ekasaddova saliṅgo, atha kho aṭṭhārasapariyantāpī’’ti dasseti, tena katthaci tesaṃ aliṅgatāvacanaṃ liṅgavisesābhāvaṃ sandhāya vuttaṃ, na pana sāmaññaliṅgābhāvanti daṭṭhabbaṃ. Iminā nayena ‘‘atiliṅgaṃ dvivacanaṃ, tadākhyātanti vuccatī’’tyādīsupi daṭṭhabbaṃ, tena ‘‘puriso gacchati, itthī gacchati, cittaṃ gacchatī’’tyādīsu gacchatisaddassa taṃtaṃliṅgavisesavacanatā, ‘‘gacchatī’’tyādīsu sāmaññaliṅgavacanatā ca daṭṭhabbā. Vīsatyādayo saṅkhyāsaddā saṅkhyāne, saṅkhyeyye ca vattanti ‘‘vīsati gāvo, gavaṃ vīsatī’’ti. Ekatteti yadā panetā saṅkhyeyye ekattavisiṭṭhameva vaggattaṃ sabhāvato paṭipādayanti. Tadā bhinnasaṅkhyenāpi samānādhikaraṇe ekavacaneyeva sabbakālaṃ vattate ‘‘vīsati gāvo’’ti. Yadyekatte, kathaṃ? Dvevīsatiyo, tisso vīsatiyo, pañcasatāniccādayo payogā iccāha ‘‘vaggabhede bahuttepī’’ti . Vīsatyādīnaṃ vaggānaṃ bhede vattumicchite sati bahuttepi bahuvacanepi bhavanti. Amarakose pana ‘‘saṅkhyantarassatthe abhidheyyevīsatyādayo taṃsamānādhikaraṇato bahuvacanānipi bhavantī’’ti [amara 19.83-4] vuttaṃ, saṅkhyantaramiha vaggabhedo, tena dvinnampi vohāramattanānattaṃ, na atthanānattanti daṭṭhabbaṃ. Ānavuti navutisaddamabhibyāpetvā vīsatyādayo bhinnaliṅgenāpi samānādhikaraṇe nāriyaṃ itthiyaṃ, yathā vīsati kuṇḍāni. Vīsatyādayo vikatasamāhāradvandā. Liṅgassa lokāsayattā dvandekattanti napuṃsakattanti vīsatyādayo abyuppannā paramatena, kaccāyanamatena pana byuppannā.

474-476. Satādīni asaṅkhyeyyapariyantāni catuvīsati ṭhānāni gaṇanabhedāni. Tattha dasadasasaddehi nipphādito satasaddo, tathā satadasasaddehi sahassasaddo. Yuja yoge, niyutaṃ, ayutampi. Yu missane vā, to. Lakkha dassanaṅkesu, lakkhaṃ, satasahassampi. Kuṭa chedane, dasaguṇaṃ kuṭatīti koṭi. Upasaggena visesetvā eko gaṇanaviseso pakoṭīti vuccati, dvepi missetvā eko koṭipakoṭīti. Naha bandhane, to. Āgamassu. Vida lābhe, u, niggahītāgamo. Aba hiṃsāyaṃ, gatimhi ca, do, āgamassu. Ahi gatimhi, hapaccayo. Ava rakkhaṇe, vo . Aṭa gamane, ṭo. Sogandhikanti kamalavisesanāmena eko gaṇanaviseso vuccati, tathoppalādināmehi ekeko gaṇanaviseso. Katha vākyappabandhe, yu, saṅkhyātumasakkuṇeyyatāya asaṅkhyeyyaṃ.

Nanu saṅkhyātumasakkuṇeyyatte sati ekena bhavitabbaṃ, atha kathameko asaṅkhyeyyo, dve asaṅkhyeyyāniccādīni bhedāni vuttānīti? Nāyaṃ doso, tesaṃ kāladesādivasena bhinnānampi sambhavato. Etāsu saṅkhyāsu kamā kamena satādilakkhapariyantaṃ dasaguṇaṃ dasahi guṇitaṃ bhavati. Koṭyādikaṃ asaṅkhyeyyapariyantaṃ satalakkhaguṇaṃ satalakkhehi guṇitaṃ bhavati, tasmā ekā lekhā dvisuññasahitā sataṃ bhavati, tathā tisuññasahitā sahassaṃ, catusuññasahitā niyutaṃ, pañcasuññasahitā ekā lekhā lakkhaṃ bhavati, ekā pana lekhā sattasuññasahitā koṭi, tathā cuddasasuññasahitā pakoṭi, iminā nayena yāvāsaṅkhyeyyaṃ netabbaṃ, ayamekaccānamācariyānaṃ mati.

Atha vā satādayo asaṅkhyeyyapariyantā sabbepi dasaguṇitā kātabbā, ayaṃ kaccāyanassa mati, tena hi ‘‘yāva taduttari dasaguṇitañce’’ti suttamāha. Atha vā satādayo lakkhantā dasadasaguṇitā, tena ekā lekhā dvibindusahitā sataṃ bhavati, tathā catupañcādibindusahitā sahassādikaṃ bhavati, ekā lekhā pana dvādasabindusahitā koṭi, tathā ekūnavīsatibindusahitā pakoṭīti yāva asaṅkhyeyyā ekekasmiṃ satta satta bindūni katvā gaṇanā kātabbā, tasmā asaṅkhyeyyagaṇanavisese pañcacattālīsādhikāni satabindūni bhavanti, ayamamhākaṃ mati.

Amarakose[amara 19.84] pana ‘‘pantyā satasahassādi, kamā dasaguṇottara’’mityuttaṃ, tassattho – dasasaṅkhyā pantītyuccate , tato ārabbha dasaguṇottaraṃ satasahassādikaṃ kamā viññeyyaṃ, taṃ yathā – dasasaṅkhyāya dasaguṇottaraṃ sataṃ, satā dasaguṇottaraṃ sahassaṃ, sahassā dasaguṇottaraṃ ayutaṃ, ayutā dasaguṇottaraṃ lakkhaṃ, lakkhā dasaguṇottaraṃ payutaṃ, payutā dasaguṇottaraṃ koṭi, evaṃ koṭiyā abbudaṃ, abbudā padumaṃ, padumā khabbo, khabbā mahākatho, tatopi mahāpadumaṃ, tatopi saṅku, saṅkuto samuddo, tato antyaṃ, antyā majjhaṃ, majjhā paraddhaṃ, paraddhā amataṃ, amatā dasaguṇottaraṃ saṅkhyaṃ, saṅkhyañca vīsatimaṃ ṭhānaṃ, asaṅkhyeyyamito paranti. Sabbapārisadattā hi byākaraṇassa sabbesaṃpyatra vādā dassitā.

477-478. Sādhikena dvepādena ‘‘aḍḍhena catuttho aḍḍhuḍḍho, aḍḍhena tatiyo aḍḍhatiyo, aḍḍhateyyo cā’’ti imaṃ vacanatthaṃ dasseti. Aḍḍhūpapadena saha catutthādisaddānaṃ aḍḍhuḍḍhādyādeso. Sādhikapādena ‘‘aḍḍhena dutiyo diyaḍḍho, divaḍḍho cā’’ti imaṃ vacanatthaṃ dasseti. Antaritassāpi aḍḍhenasaddassa idhānuvattanatā adhippetā abhidhānantarābhāvā, sabbatrevaṃ.

479-480. Mīyate paricchindīyate yena, taṃ mānaṃ. Tañca tulāpatthaṅgulivasā tidhā māniyadabbassa bhavati. Tula ummāne , curādi, tulā itthī. Pada gatiyaṃ, tho. Aṅga gamane, ulo, aṅgulaṃ, ‘‘aṅgulī’’tipi pāṭho, karasākhā.

Cattāro vīhayo sampiṇḍitā ekāva guñjā samagarukā, tathā dve guñjā ekova māsako samagarukoti sabbatra nayo netabbo. Dve māsakā akkho nāma, vibhīṭakoti vutto, akkhaphalasamānagarukattā vā akkho. Karisopyatra, kasa vilekhane, a, rimajjho, anitthī. Akkhānaṃ pañca dharaṇaṃ nāma, dharatidhātuyā yu. Akkhānamaṭṭhakaṃ suvaṇṇo nāma. Pañcadharaṇaṃ nikkhaṃ nāma. Te nikkhā pañca pādo nāma. So pādo catutthe bhāge vattatītyekaccānaṃ mati. Yathāvuttāyeva cattāro vīhayo guñjā nāma. Dve guñjā māsako nāma. Dve pañcamāsakā dasamāsakā akkho nāma. Akkhānaṃ aṭṭhakaṃ dharaṇaṃ nāma. Pañcadharaṇaṃ suvaṇṇo nāma. Te pañcasuvaṇṇā nikkhaṃ nāmātyamhākaṃ mati. Kana dittigatikantīsu, nipubbo, nassa kho, nikkho, suvaṇṇavikārepi. Yassa kassaci vatthuno catutthe bhāge pādo. Dasa dharaṇāni palaṃ nāma, pala pathe ca gatimhi.

481. Yassa kassaci vatthuno palasataṃ tulā. Tula ummāne, tulā nārī.

Gehānaṃ dārubandhāya, piṭhikāyaṃ tulā thiyaṃ;

Mānabhaṇḍe ca sādise, rāsipalasatesu ca.

tulā vīsati bhāro nāma. Bhara dhāraṇaposanesu, ṇo. ‘‘Bhāro tu dvisahassesu, palānamapi vivadhe’’tyajayo[byākhyāsudhāṭīkāyampi]. Vivadho bhārabhedo.

Rūpiyassa karisena kato saṃvohārapadattho kahāpaṇo nāma. Karisappamāṇena rūpiyena kato paṇo paṇiyo dabbabhedo kahāpaṇo. Risassa deso. Ahādese karisāpaṇo, ete dve rūpavikāro, aññatrūpacārā. Iti tulāmānaṃ vuttaṃ.

482. Patthamānaṃ dassetumāha ‘‘kuḍuvo’’ccādi. Eko pasato kuḍuvo nāma. Sara gatiyaṃ, to, ralopo, kaḍi bhede, vo, kaḍissa kuḍu, te kuḍuvā cattāro pattho. Catupatthā āḷhako, aha pūjāyaṃ, ṇvu, ḷattādi dasaṅgulaṃ, dvādasaṅgulaṃ vāsabbato mānampi āḷhako. Caturo āḷhakā doṇaṃ nāma, ‘‘caturāḷhaka’’ntipi pāṭho, du gamane, ṇo, duṇa gatiyaṃ, hiṃsāyañca vā, doṇaṃ. Vākārena doṇo.

483. Caturo doṇā mānikā, māna pūjāyaṃ, sakatthe ko, assi. Catumānikaṃ catassannaṃ mānikānaṃ samūho catumānikaṃ khārī nāma, khara vināse, ṇo, nadādi. Dasambaṇaṃ dasādhikasatadoṇamattaṃ kumbhoti ghaṭanāmena eko patthamānaviseso dassito, ‘‘ambaṇa’’ntipi pāṭho.

484. Patthamānavisesānaṃ labbhamānapariyāye dassetumāha ‘‘āḷhako’’ccādi. Tumba kampane, a. Dvayaṃ patthe. Patthasaddoyaṃ sāmaññabhedamānesu pavattati, idha pana visesamānavācako adhippeto. Nala ganthe, iṇa.

Dvayaṃ vāhe. Vahatīti vāho, vaha pāpuṇane, ṇo.

Ambaṇamānaṃ, pariyāyaṃ vā dassetumāha ‘‘ekādasa doṇe’’ccādi. Amba gamane, yu, amba sadde vā, iti patthamānaṃ vuttaṃ, aṅgulamānaṃ pana aṇvādyābhidhānāvasare bhūmivagge abhihitaṃ.

485. Catukkaṃ bhāge. Visa pavesane, dīghādi, koṭṭhaṃ vuccati sarīraṃ, tattha setīti koṭṭhāso. Āttaṃ. Ana pāṇane, ama gamane vā, so. Bhajīyate sevīyateti bhāgo. Ṇo. Vaṇṭakopyatra. Vaṭi vibhājane, ṇvu, ṇantā vā sakatthe ko.

Vibhavantaṃ dhane. Dhana dhaññe, a. Sassa attano ayaṃ so, sampi. Duiva dabbaṃ, sāramiccattho, ivatthe vo, vida lābhe, to . Sassa dhanassa pati sapati, tasmiṃ sādhu sāpateyyaṃ, ṇeyyo. Vasa nivāse, u. Ara gamane, tho. Rassa to. Vibhavanti pabhavantyanenāti vibhavo, a. Hiraññaṃ, kosopyatra.

486. Katākataṃ kañcanaṃ, rūpiyañca missitaṃ [militaṃ (ka.), militaṃ paccekañca (amara khīrasvādhīṭīkā)] kosādidvayavāccaṃ, tatra piṇḍīkataṃ ābharaṇīkataṃ, kammībhāvamāpāditaṃ vā kataṃ. Ākarotthaṃ ajātakammaṃ cuṇṇādirūpaṃ akataṃ, tadaññaṃ tehi kañcanarūpiyehi aññaṃ tejasaṃ dabbaṃ tambaṃ. Ādinā kaṃsarītisīsakādi, yañcātejasaṃ rājapaṭṭadāruvisādika’masāraṃ dabbaṃ, taṃ sabbaṃ kuppaṃ, gupa rakkhaṇe, guppateti, po, kattañca gassa.

Dvayaṃ kañcanaṃ rūpiyañcāhatamuṭṭhāpitahayavarāhapurisādi rūpaṃ nigghātikāya tāḷitaṃ dīnārādikaṃ rūpiyākhyaṃ. Assādirūpamassāhatamatthīti rūpiyaṃ. Rūpa āhatapasaṃsāsu, iyo.

487-488.Hiraññantaṃ suvaṇṇe. Sobhano vaṇṇo yassa suvaṇṇaṃ. Kana dittiyaṃ, ṇvu, jananaṃ jātaṃ, pakaṭṭhaṃ jātaṃ jātarūpaṃ, pakaṭṭhatthe rūpapaccayo [pasaṃsāyaṃ rūpapaccayo iti subhū (cintāmaṇiṭīkā) pasaṃsāyaṃ rūpaṃ (pāṇini 5.3.66)]. Jātaṃ rūpamassāti vā jātarūpaṃ. Iṇa gatiyaṃ, dittiyañca anekatthattā. Suṭṭhu dippate dittiyā yujjateti soṇṇaṃ, usso, ‘‘vā paro asarūpā’’ti ilopo, dvittaṃ. Kañca dittiyaṃ, yu. Satthu vaṇṇo viya vaṇṇo yassa. Cittamattānaṃ haratīti hari. I, kamu icchāyaṃ, bu. Carati ettha cittaṃ cāru, ṇu. Hi gatiyaṃ, mo. Haṭa dittiyaṃ, ṇvu. Tapanaṃ dāhamarahatīti tapaniyo, iyo. Hara haraṇe, añño, assi. cāge, gatiyaṃ vā, añño, hirādeso ca.

Cāmīkarādayo cattāro tabbhedā tassa suvaṇṇassa visesā. Cāmī nāma ekā pupphajāti, taṃkarattā cāmīkaro, atha vā cāmī nāma aggi. Camu adane, ṇī, takkarattā cāmīkaro. Satakumbhaṃ paddhakesaravaṇṇaṃ, tabbaṇṇasadisattā sātakumbhaṃ. Devarukkhabhūtāya mahājambuyā patiṭṭhitaṭṭhāne nadī jambunadī, tassaṃ patitehi mahāgajappamāṇānaṃ, kumbhappamāṇānaṃ vā phalānaṃ bījehi jātaṃ suvaṇṇaṃ jambunadaṃ, idaṃ pana suvaṇṇaṃ analappabhaṃ devālaṅkāramatulaṃ jāyate. Taṃ panānalamiti visesatthepi amarasīho suvaṇṇasāmaññeva paṭhati. Siṅgī nāma ekā macchajāti, tabbaṇṇatāya. Khaṇiyaṃ vā taṃsaṇṭhānasilākhaṇḍehi jātatāya siṅgī, amarakose pana cāmīkarādīnipi suvaṇṇasāmaññe paṭhati, siṅgī pana visese. Vuttañhi tattha ‘‘alaṅkārasuvaṇṇaṃ yaṃ, siṅgīkanakamiccaya’’nti [amara 19.96]. Tassattho – kaṭakakuṇḍalādino alaṅkārasuvaṇṇassa ‘‘siṅgī’’ti nāmanti. ‘‘Siṅgīmaṇḍanasoṇṇa’’nti ratanakoso. Suvaṇṇatāya siṅgī ‘‘kanaka’’mityuccate.

489. Pañcakaṃ rajate. Rūpayuttatāya rūpiyaṃ. Rañja rāge, ato. Sañja saṅge, jhu, ñalopo, sajjhu. Rūpayuttatāya rūpī, sañja saṅge, jho, ñalopo, sajjhaṃ, ‘‘rūpiyajjha’’ntipi pāṭho. Tadā iyajjhapaccayena siddhaṃ. Dubbaṇṇaṃ, khajjūraṃ, setampi.

Āhatasoṇṇarajate, rajate rūpiyaṃ mataṃ;

Rajate ca khaleklivaṃ, khajjūro pādapantare;

Setā ca bhatikāyaṃ tha, klivaṃ sajjhe site tisu.

Asmajātiyaṃ puppharāgādimhi, muttāvajirādimhi ca vasvādittayaṃ. Vasa nivāse, u. Ratiṃ tanotīti ratanaṃ, kammādimhi ṇo, tilopo. ‘‘Ratnaṃ sajātiseṭṭhepī’’tyamarakose[amara 23.126], tena gajaseṭṭho gajaratanaṃ, itthiseṭṭho itthiratananti. Manasaddato i, īpaccaye maṇī ca. Puppharāgādayo vakkhamānā tabbhidā tassa maṇino visesā. Bhāsanto rañjetīti puppharāgo, bhāsassa puppho.

490. Suvaṇṇādayo ime satta ratanānyāhu. Maṇi rattamaṇi.

491. Sattaratanānaṃ labbhamānapariyāye dassetumāha ‘‘lohitaṅgo’’ccādi. Lohitaṅgādittayaṃ rattamaṇiyaṃ . Lohitavaṇṇena aṅgīyateti lohitaṅgo, lohitaṃ aṅgaṃ sarīrametassa vā lohitaṅgo. Padumañcātra kokanadaṃ, tabbaṇṇasadiso maṇi padumarāgo. Soṇaratanaṃ, lohitakopyatra.

Dvayaṃ veḷuriye. Vaṃso tacasāro, tabbaṇṇo maṇi vaṃsavaṇṇo. Veḷu viya dissatīti veḷuriyo, ivatthe iyo, gamo ca. Dvayaṃ pavāḷe. Vala saṃvaraṇe, ṇo, ḷattaṃ, kārena pavāḷopi. Du gamane, du upatāpe vā, mo, dvittaṃ.

492. Dvayaṃ kabaramaṇimhi. Masāragirimhi jātaṃ masāragallaṃ, lo, rassa lo. Kabaro sabalo maṇi. Dvayaṃ muttāyaṃ. Muca mocane, tho, muttā eva muttikaṃ, sakatthe iko. Satthikā pakatito liṅgavacanānyativattanteti napuṃsakattaṃ. Ettha ca ratanapariyāyānaṃ uppaṭipāṭiyā kathanaṃ sattannaṃ ratanānaṃ uppattikkamapaṇītakkamādino abhāvadīpanatthaṃ.

Dvayaṃ pittale. gamane, ri. Rītipi. ‘‘Rīti pacāre sande ca, lohakiṭṭārakūṭesū’’ti ruddo. Ārasseva kūṭo, yassa. Dabbasaddopyatra. Dvayaṃ abbhake. Ama gamane, alo. Abbhaṃ ākāso, megho ca, taṃsaññakattā abbhakaṃ, saññāyaṃ ko. ‘‘Meghambarābhidhānañca, gori bījañca abbhaka’’nti hi vuttaṃ. Girijatu, silājatupyatra.

493. Tikaṃ lohe. chedane, ho. Aya gamane, manogaṇādi. Kāḷañca taṃ ayasañceti kāḷāyasaṃ. Satthakaṃ, tikkhaṇaṃ, piṇḍaṃ, ayasaṃ, asmasāropyatra. ‘‘Satthamāyudhalohesū’’ti anekattho. ‘‘Sāmuddalavaṇetikkhaṃ, visalohājimukkake’’ti rabhaso. Paṇḍa gamane, a. Asmassa sāro. ‘‘Kāḷāyasa’mayo lohaṃ, asmasārañca satthaka’’nti tvamaramālāyaṃ klīvakaṇḍaṃ.

Dvayaṃ capale. Pāra sāmatthiye, do, pārayati sakkoti sabbalohaṃ kañcanaṃ kātunti pārado. Rasa sadde, aggimhi pakkhitte rasatīti raso, madhurādīsu ca raso. Capalo, sūtopyatra.

‘‘Cañcalādimhi capalo’’.

‘‘Sārathimhi rase sūto, pasūte perite tisu’’;

‘‘Rasendo pārado vutto, pāratopi nigadyate’’ti. –

Tārapālo.

‘‘Pārado siddhadhātu ca, varabījañca sūtaka’’nti. –

Tikaṇḍaseso[tikaṇḍasesa 2.9.34].

Tikaṃ nāge. Tipu pīḷane, u. Tipusaddassa setepi pavattanato kāḷasaddena visesetvā kāḷatipūti vutto, tena tipusaddassadvinnampi vācakatādaṭṭhabbātyeke, taṃ ‘‘nāgo sīsakayogiṭṭha-vappāṇi tipu piccaṭa’’nti [amara 19.105]amarakose, ‘‘tipu sīsakaraṅgesū’’ti ca tikaṇḍasesa nānatthasaṅgahādīsu vuttattā na gahetabbaṃ, tena kāḷo ca tipu cāti dveyevatthābhidhānāni. Kāḷavaṇṇatāya kāḷo. Tipu yathāvuttatthova. Tapa santāpe vā, u, assittaṃ. saye, si bandhane vā, so. ‘‘Seṭṭhabhakaddujo nāgo, klivaṃ sīsakaraṅgesū’’ti rabhaso. ‘‘Yogiṭṭha’’mityekaṃ nāmaṃ sīsassa. ‘‘Vappo so sīsamattaka’’nti tvamaramālā.

‘‘Ārakūṭosī rīti ca, sīsakaṃ tipu vaddhakaṃ;

Nāgaṃ mahāmalañceva, yogiṭṭhaka’’nti. –

Byāḍi.

‘‘Sīsamattaṃ bahumalaṃ, yogiṭṭhaṃ piṭṭhapiccaṭā;

Suvaṇṇādisamāluka-mapi sindūrasambhava’’nti. –

Tantātantaraṃ.

Sete tu raṅgavaṅgā, te gatyatthā.

‘‘Raṅgaṃsurebhaṃ mudaṅgaṃ, kusumbhaṃ gāmyakuṅkuma’’nti. –

Tikaṇḍaseso[tikaṇḍasesa 2.9.34].

Dvayaṃ haritāle. Haritavaṇṇaṃ alaṃ haritālaṃ, byuppattimattametaṃ. Rūḷhīsaddo tvayaṃ. Pītiṃ netīti pītanaṃ. ‘‘Piñjaraṃ pītanaṃ tāla-mālañca haritālake’’tyamarasīho[amara 19.103]. Piñja vaṇṇe, aro. Ala bhūsane, alantyaneneti, ṇo, ‘‘haritālamalaṃ tāla-vaṇṇakaṃ naṭabhūsana’’nti tu mādhavo. ‘‘Haritāle tu kappūraṃ, godanto naṭasaññako’’ti tikaṇḍaseso[tikaṇḍasesa 2.9.35].

494. Dvayaṃ sindūre. Piṭṭhena nāgena jātaṃ piṭṭhaṃ. Cīnadesappavattaṃ piṭṭhaṃ cīnapiṭṭhanti pubbapade uttarapadalopo. Sanda savane, ūro, assi. ‘‘Sindūraṃ nāgasambhava’’ntyamarasīho[amara 19.105]. Vasantassavo, rattacuṇṇaṃ, rattavālukaṃpyatra. Dvayaṃ tūle. Tula nikase, a. Picu maddane, u. Picu tuloti samuditañcassa nāmaṃ. ‘‘Tūlo picu picutūlo, makkaṭisuttaṃ takkoṭī’’ti hi rabhaso.

Madhusaddena khuddajantu, khuddañcoccate. Khuddajantavo bhamarādayo. Tatra bhamarakataṃ khuddaṃ bhāmaraṃ, makkhikākataṃ makkhikaṃ, saraghañcoccate. Varaṭā kataṃ vāraṭaṃ. Puttikā kataṃ puttikanti sabbatraññatthe ṇo. Madhu unde, u. Khu sadde, do, khuda pipāsāyaṃ vā, do.

Dvayaṃ sitthe. Madhūhi khuddajantūhi ucchiṭṭhaṃ sajjitanti madhucchiṭṭhaṃ. Sajja visajjanāliṅgananimmānesu. Nimmānaṃ sampiṇḍīkaraṇaṃ, to, jatānaṃ ṭhādeso, sassa cho, dvittaṃ, ittañca. Sica paggharaṇe, tho. Sitthameva sitthakaṃ. Madanopyatra.

495. Tikaṃ gopāle. Gāvo pāleti, pāti cāti gopālo, gopo ca, kammani ṇo. Gāvo saṅkhyāyatīti gosaṅkhyo, saṃpubbo khyā gaṇane. Goduho, ābhiro, vallavopyatra. Dvayaṃ gomike. Gāvo assa santīti gomā, mantu. Ikapaccaye, game ca gomiko.

Dvipādaṃ balībadde. Usa dāhe, abho. Balaṃ vaddhayatīti balībaddo, nipātanā. Gacchatīti goṇo, yu, malopo, asso, ṇattaṃ. Gacchatīti go, gamu gamane, ro.

‘‘Sagge kare ca vajire, balībadde ca go pumā;

Thī sorabheyyinettambu-disāvacanabhūmisū’’ti. –

Ruddo. Vasa nivāse, abho. Vassatīti vuso, vassa secane, ṇo, assu, saṃyogalopo ca. Ukkho, bhaddo, anavāho, sorabheyyopyatra. Ukkha secane. Anaṃ sakaṭaṃ vahatīti anavāho, ṇo. Surabhi go, tassāpaccaṃ sorabheyyo, ṇeyyo.

496.So go vuddho jaraggavo nāma. Jaraṃ patto go jaraggavo, simhi ossa avo. Dvayaṃ misabālyayutte kiñciphuṭṭhatāruññe asampattabalībaddabhāve vacche. ‘‘Vaccho vuddho vacchataro’’ti nāmamālā. Damanāraho dammo, mo. Vasa nivāse, cho, vacchassāyeva gāviyā tanutthe nipātanā taro [pāṇini 5.3.91 suttaṃ passitabbaṃ]. Samāti ete dve tulyatthā.

Dvayaṃ dhuravāhe. Dhuraṃ vahati sīlenāti dhuravāhī, ṇī. Dhuraṃ vahitumarahatīti dhorayho, ṇo, vassa yo.

Gavaṃ gunnaṃ adhikato jano govindo, gavaṃ indo govindo, gavaṃ vindatīti vā govindo.

497. Vahatyanena vaho, a. Kuka ādāne, udo, ussattaṃ, dassa dho vā, kakudo, kakudho ca. Dvayaṃ siṅge. Visa pavesane, yu. saye, go, niggahītāgamo, rassattañca. Lohitavaṇṇatāya rohiṇī, tassa ṇo, nadādi.

498. Tikaṃ gāvīsāmaññe. Pumepi gāvī, tadā yossa ī. Siṅgayuttatāya siṅginī, taddhitantā inī. Dvayaṃ aputtikāyaṃ. Hanatismā itthiyaṃ a, hanatissa vadho, niggahītāgamo, dhassa jho ca, bandha bandhane vā, vañjhā. Vasa kantiyaṃ, a.

Navappasūtikā paccagghapasūtā go dhenu nāma, dhe pāne, nu. Dvayaṃ piyaputtāyaṃ. Vacchaṃ kāmayatīti vacchakāmā. Vacchaṃ lātīti vacchalā. Savacchakāyamapi dvayamidaṃ vadanti.

499. Dvayaṃ manthanakumbhikāyaṃ. ‘‘Gagga’’nti saddaṃrātīti gaggarī, nadādi. Manthati yassa manthanī. Mantha viloḷane, yu, nadādi, dvepi itthī. Yatrekasmiṃ bahupaggahayutte aneke bandhīyante, tatra sandānādidvayaṃ. Saṃpubbo dā dāne saṃyamanattho, karaṇe yu. dāne, mo, dāmaṃ.

Dvayaṃ govacce. Miha secane, lo. Gavaṃ mīḷho vacco gomīḷho. Goto nibbatto gomayo, dvepyanitthī. Dvayaṃ ghate. Sappa gamane, i, sappi napuṃsake. Ghara secane, to. Havipyatra.

500. Taṃdivasiyā dadhito, duddhā vā samubbhataṃ ghataṃ tappakati ca navanītaṃ. Navadadhyādīhi nītaṃ pavattaṃ nonītaṃ, vasso. Navanītampi. Dvayaṃ dadhisāre. Dadhino maṇḍaṃ sāro dadhimaṇḍaṃ. Masa parimāṇe, thu, sassa to, matthu napuṃsake.

Catukkaṃ khīre, khi khaye, īro. Duhyateti duddhaṃ, duha papūraṇe, to. pāne, pātabbanti payo, ṇyo, āssattaṃ. Thanato sambhūtaṃ thaññaṃ.

Dvayaṃ takke. Tīṇi kāni jalabhāgāni ettha santīti takkaṃ, issattaṃ, dvittañca. Matha viloḷane, to, ‘‘yathāgamamikāro’’ti ikārāgamo, aññatra pana –

‘‘Addhodakasamāyuttaṃ, udassitamudīritaṃ;

Takkaṃ tibhāgasaṃyuttaṃ, mathitanti gatodaka’’nti. –

Takkamathitā bhedenuttā, gatodakamiti nijjalaṃ.

‘‘Nijjalaṃ mathitaṃ siniddhaṃ, takkantu jalapādikaṃ;

Udassitaṃ jaladdhañca, sotakhyantu samodaka’’nti. –

Ratanamālā.

501. Khīrādayo pañca goto sañjātarasā. Khīraṃ navaṃ, dadhi khīrato jātaṃ. ‘‘Khīrajaṃ dadhimaṅgala’’nti hi ratanāmālā. Dhā dhāraṇe. I, dvittaṃ, nipātanā. Dadhito vā ghataṃ, nonītañca. Sabbaseso takkaṃ, khīratoyeva vā.

Chakkaṃ eḷake. Bādhiyamānopi na ravatīti urabbho. Ru sadde, bho. Meṇḍa kuṭilatthe, ko. Misati paddhate aññamaññaṃ meso. ‘‘Saṃhasane meso, paddhāya’masamunnatī’’ti nānatthasaṅgahe. Na raṇatīti uraṇo, raṇa sadde. Ava rakkhaṇe, i. Avi, ‘‘avayo selamesakkā’’tyamarasīho[amara 23.207]. ‘‘Ajī’’tipi pāṭho. Ila gatiyaṃ, ṇvu. Uṇṇāyupyatra, uṇṇāyogā uṇṇāyu, yu, luhu ubhe ulomasasaddā ca rabhasena vuttā.

502. Tikaṃ aje. Vasa nivāse. To, vasto, vattopi. Aññe tu ‘‘vasa gandhaadane’’ti curādimāhu, aja gamane, na jāyatīti vā ajo. Chindanto gacchatīti chagalako, cho chedane, gamu gamane, ṇo, massa lo, ossattaṃ, sakatthe ko, chakalakopi. Chāgopyatra. Dvayaṃ karabhe. Vasa kantimhi, to, vassottaṃ, usa dāhe vā, ottādi, oṭṭho, dantacchadepi. Kara karaṇe, abho. ‘‘Kharabho’’tyeke paṭhanti. Kamelako, mayo, mahāṅgopyatra.

Dvayaṃ gadrabhe. Gadatismā rabho, gadrabho. Khaṃ kaṇṭhavivaraṃ mahantamassatthīti kharo, ro. Cakkavā, bāleyyo, rāsabhopyatra. Cakkayogā, vantu. Balayuttattā bāleyyo. Rasa sadde, abho. Dvayaṃ aviyaṃ. Uraṇassa ayaṃ uraṇī. Avino esā avī. Ajāsaddo eko chāgiyaṃ. Aññe tu ‘‘uraṇī tu ajī ajā’’tipi pāṭhaṃ vatvā tiṇṇampi uraṇīpariyāyattaṃ vadanti, tesaṃ mate ajīajāsaddāpi uraṇīpariyāyā atthīti daṭṭhabbā. Atha vā tikaṃ ajiyaṃ. Uraṇasaddassāpi ajapariyāyassa sambhavato ‘‘uraṇī tu ajī ajā’’ti vuttaṃ, vakkhati hi anekatthavagge ‘‘ummāre eḷako aje’’ti [abhidhāna 1124 gāthā], uraṇapariyāyo hettha eḷako.

Vessavaggavaṇṇanā niṭṭhitā.

503. Tikaṃ sudde. Sada assādane, do, assu. Antavaṇṇo lāmakavaṇṇo. Vasa secane, vasetabbo asucitattā vasalo, alo. Yatra yatra vā muttaṃ karīsaṃ siñcatīti vasalo, alo, jaghaññajopyatra. Brahmuno jaghaññaṅge pāde jāto jaghaññajo.

Māgadhādayo sūtapariyantā vijātiyamātāpitikattā ubhayavaṇṇoppattiyā saṃkiṇṇajātiyo iccattho, bhinnajātisaṃsaggo eva hi saṅkaro. Suddena sambandhāya khattāya jāto putto māgadho. Thutikriyāvutti. Suddāya sambandhena khattiyena jāto uggo, uca samavāye, ṇo.

504. Brāhmaṇiyā sambandhena khattiyena jāto sūto, su abhibhave, to, dīghādi.

Suddāvessahi karaṇo-mbaṭṭho vessādvijātihi. Māhiṃso vessākhattajo, khattā khattāya suddajo.

Brāhmaṇīkhattajo sūto,

Tassaṃ vedehako vesse;

Rathakāro tu māhiṃsā,

Karaṇyaṃ yassa sambhavo;

Caṇḍālo nāma janito,

Brāhmaṇīvasalehi yo.

Tatra karaṇo lipilekhanavutti, ambaṭṭho vicikicchāvutti.

Dvayaṃ sippini. Karoti nimmināti citralepyādikanti kāru, ṇu. Sippamassatthīti sippiko. Sajātīnaṃ tesaṃ sippīnaṃ saṅghāto ‘‘seṇī’’tyuccate. Si sevāyaṃ, ṇi.

505. Tacchakādayo ime pañca kāravo sippino nāma siyuṃ. Vuttañca –

‘‘Tacchako tantavāyo ca, rajako ca nahāpito;

Pañcamo cammakāro ca, kāravo sippino matā’’ti.

506. Pañcakaṃ tacchake. Taccha tanukaraṇe. Tacchati tanuṃ karotīti tacchako, ṇvu, vaddhayati chindatīti vaddhakī, vaddha chedane, curādi, ‘‘chedane cāpi vaddhana’’nti ratanamālā, ṇvu. Sakatthe ī, vaddhakī, vaḍḍhakīpi. Palādyummānappakārena gaṇḍati chindatīti palagaṇḍo. Gaṇḍa chedanopalepanasannicayavadanekadesesu. Palagaṇḍo sudhājīvinyapi. Ṭhā gatinivattiyaṃ,ti, pakāravaṇṇāgamo. Ṭhātissa thopi. Rathaṃ karotīti, kammani ṇo, rathakāro, cammakārepi. Dvayaṃ suvaṇṇakāre. Nāḷiṃ dhamati mukhe vināsayitvā mukhavāyunā aggidīpanatthaṃ nāḷiṃ saddāpayatīti nāḷidhamo.

507. Athoparaṃ pukkusaṃyāvapādena nāmaṃ. Ve tantasantāne, tantaṃ vāyatīti, ṇo. Pesa peraṇapayatanagatīsu. Pesanaṃ peso, taṃ karotīti, ṇo. Kuvindopyatra , kucchitaṃ vindatīti kuvindo. Mālāsippayogā, mālāpanayogā vā māliko, iko.

Kuṃ lalayati icchatīti kulālo, lala icchāyaṃ, ṇo. Dvayaṃ sūcikammopajīvini. Sūcivānakammaṃ duvidhaṃ sūcanaṃ, tunnañcāti, tatra tunnavānakammena pavattinimittena tunnavāyo, sūcivānasippayogā sociko.

508. Cammaṃ karoti vikāramāpādayatīti, kammani ṇo. Pādukaropyatra. Kappa chedane, ṇvu. Naha soceyye, divādito nipātanā pakārāgamādi, na hāpetīti vā nahāpito, hā parihāne, ṇāpe paccayo, to, essittaṃ, saññāsaddattā nassapakati. Khurī, muṇḍī, divākittipyatra. Khuravā khurī, muṇḍavā muṇḍī, muṇḍo, muṇḍī, muṇḍakoti pasiddhi. Divā divase kitti byāpāro assa divākitti. ‘‘Caṇḍāle tu divākitti, nahāpito’’ti ruddo.

Rañjate suttaṃ rattamāpajjate yasmiṃ, sa raṅgo. Haritālamanosilādi, tamājīvatīti, kammani ṇo.

Puñjaṃ kasatīti pukkuso, nipātanā, atha vā ‘‘pu’’iti purisassa nāmaṃ, taṃ kuseti apanetīti pukkuso. Pupphaṃ vuccati karīsaṃ, kusumaṃ vā, taṃ chaḍḍetīti, ṇvu. Chaḍḍa apanayane.

509. Venādayo tayo samā tulyatthā. Veṇunā jīvatīti veno. Ṇassa nattaṃ. Veṇopi. Veṇuvettādīnaṃ vikati vilīvā, tehi vilīvaṃ karotīti vilīvakāro. Naḷopi veṇuvettādīnaṃyeva vikati, taṃ karotīti, kammani ṇo. Naḷehi vā vilīvaṃ karotīti naḷakāro.

Ito paraṃ soṇḍikaṃ yāva pādena nāmaṃ. Cunda chedane, sañcodane ca. Cunda nisāmane vā. Bhamu anavaṭṭhāne, taṃ karotīti bhamakāro. Kara karaṇe, māro, kammāro, kammani ṇvu. Lohakārako. Ākaroṭṭhitaṃ [āṭavoṭṭhitaṃ (ka.)] yo lohaṃ dhamitvā saṅkharoti, tatrāpi lohakārako.

510. Rajakassa dve kammāni celadhovanaṃ, rajanañca. Tatra celadhovano ninnejako, ṇvu, niji suddhiyaṃ, niji soceyyasocanesu vā. Vattharañjanā rajako. Ranja raṅge, ṇvu. Netīti nettiko. Sakatthe ko, nettiyaṃ udakanayena niyuttoti vā nettiko, nettiyā mātikāya netīti vā nettiko, iko. Udakaṃ hāretīti udahārako. Kalopo, ṇvu.

Vīṇāvādanasīlattā vīṇāvādi. Vīṇāvādanasippayogā veṇiko. Usumhi, usukāro vā vaḍḍhakī usuvaḍḍhakī, etena vaḍḍhakīsaddassa sabbesampi sippikānaṃ vācakatā dīpitā, tena suvaṇṇavaḍḍhakī, tantavaḍḍhakītyādayopi yojjā.

511. Veṇuṃ vaṃsaṃ dhamatīti veṇudhamo. Veṇuvādanasippayogā veṇaviko, ṇiko. Yo pāṇineva pāṇantare murajādisaddaṃ uṭṭhāpayati, so pāṇivādo. Pāṇiṃ hantīti pāṇigho. Pāṇiyopi. Pāṇivādanasippayogā pāṇiyo, yo.

Pūpena jīvatīti pūpiyo, pūpo paṇiyo vikkeyyo yassa. Pānāgāraṃ suṇḍā, taṭṭhattā surā soṇḍā, taṃ vikkiṇātīti soṇḍiko, ‘‘nenaniddiṭṭhamanicca’’nti [kātanta 1.2.18 naghaṭītaṃ aniccaṃ (paribhāsendusekhara 97)] paribhāsato vuddhi. Majjaṃ vikkiṇāti sīlena. Maṇḍahāropyatra, maṇḍaṃ surāsambandhamaggabhāgaṃ harati uddharatīti maṇḍahāro.

512. Dvayaṃ indacālakhye kapaṭe. Mayena asurena sure vañcayituṃ [calayituṃ (ka.)] payuttattā mayassa ayaṃ māyā, mayo eva sambaro, tassāyaṃ sambarī, ṇī, nadādi. Dvayaṃ māyākāre. Indajāle niyutto indajāliko. Pāṭihārakopi. Paṭiharati nayanamanenāti pāṭihārako, ṇvu.

513. Ariyāsāmaññaṃ orabbhikādīnaṃ catunnamatthe. Ye urabbhaṃ eḷakaṃ hantvā jīvantīti orabbhikā. Sūkare hantvā jīvanti sūkarikā, tathā magaṃ hantvā jīvanti māgavikā. Sakuṇe pakkhino hantvā jīvanti sākuṇikā, iti kamato bhavanti.

514. Dvayaṃ jālike. Vāgurā migabandhanajālaṃ, tāya caratīti vāguriko, vākarikopi. Vaka ādāne, aro, ā, vākarā, tāya caratīti vākariko, pubbapakkhe kassa go, assu ca, vāguriko. Dvayaṃ bhāravāhe. Bhāraṃ vahatīti, kammani ṇo. Bhāraṃ vahatīti bhāriko.

Tikaṃ vetanopajīvini kiṅkare. Vetanena jīvatīti vetaniko. Bhato vetanena kīto, so eva bhatako, saññāyaṃ vā ko. Bhatiṃ vetanaṃ bhuñjatīti vā bhatako, ko, issattaṃ. Kammaṃ karotīti kammakaro, kammakāropi.

Chakkaṃ dāse. Kiñci karotīti kiṅkaro, ‘‘ahamajja kiṃ karissāmī’’ti bhattu kattabbakiccayācanattā vā kiṅkaro. Dāsa dāhe. Dāsantetassāti dāso, a. Ciṭa pesanīye, pesīyate sāmināti ceṭo, ṇo, sakatthe ko, ceṭako. Pisa pesanīye, ṇo, sassa dvittaṃ. Bhara dhāraṇaposanesu, bharīyatīti bhacco, ‘‘riccā’’tiyogavibhāgena bharāditopi riccapaccayo, ‘‘ramhi ranto rādino’’ti ralopo ca, bhacco. Paricarati sāmīnanti paricāriko. Dāsero, dāseyyo, goppako, niyojjo, abhujissopyatra.

515. Te ca dāsā antojātādivasena catudhā siyuṃ. Antogehe dāsiyā kucchimhi jāto antojāto, dhanena kīto dhanaṃ datvā dāsabhāvaṃ gato dhanakkīto, sayameva dāsabyopagato bhayanivāraṇādyatthaṃ dāsabhāvamupagato ca karamarabhāvena ānīto karamarānīto ca, iccevaṃ te dāsā catudhā siyunti pakataṃ.

516. Dvayaṃ bhujisse. Bhuja pālanajjhohāresu, iso, dvittaṃ. Tikaṃ nīce. Nihīnaṃ cinotīti nīco, ṇo, rassassa dīghatā. Jama adane, mo. Nicchayena hāniṃ gacchatīti nihīnako, hā parihāne, i gatiyaṃ, yu, sakatthe ko.

‘‘Vivaṇṇo pāparo nīco, pākito ca puthujjano;

Nihīno’pasado jammo, khullako itaro ca so’’. –

Tyamarakose[amara 20.16]. Vigato vaṇṇo assamo yassa vivaṇṇo. ‘‘Assamo brahmacāriyādi, catukkepi maṭhepi ce’’ti nānatthasaṅgahe. Pāpaṃ rātīti pāparo. Pakatiyaṃ yathājātabhāve bhavo vijjamāno, na tu byāpāroti pākito, ṇo. Sajjanehi puthubhūto jano puthujjano. Apakaṭṭhaṃ sadati gacchatīti apasado. Khudaṃ lātīti khullo, dassa lo, khullo eva khullako. Itaṃ kampitaṃ rātīti itaro.

Dvayaṃ anālase. Kusītassa bhāvo kosajjaṃ, taṃ yassa natthīti nikkosajjo. Lasa kantiyaṃ, appaṃ lasatīti kilāsu, ṇu, na kilāsu akilāsu. Manda supane, a. Na lasati kīḷatīti alaso.

517. Catukkaṃ caṇḍāle. Saṃ sunakhaṃ pacatīti sapāko. Caṇḍa caṇḍikke, ālo. Mataṅgassa apaccaṃ mātaṅgo. Cu cavane, ṇvu, cavako. ‘‘Plavako’’tipi pāṭho, plava gatiyaṃ, ṇvu.

‘‘Caṇḍālaplavamātaṅgā , divākittijanaṅgamā;

Nisādasapacāante-vāsī caṇḍālapukkusā’’. –

Tyamarakose[amara 20.19-20].

Milakkhajātyādayo mahāraññanivāsino tabbhedā tassa caṇḍālassa visesā.

Gomaṃsabhakkhako yo tu,

Lokabāhyañca bhāsate;

Sabbācāravihīno’yaṃ,

Milakkhajāti vuccate [cintāmaṇiṭīkā 20.20].

Milakkha abyattasadde. Milakkhante abyattaṃ bhāsanteti milakkhā, tesaṃ jāti yoni milakkhajāti. Mayūrapiñchādiparidhāno kirāto, kira vikiraṇe, ato, kiratīti kirāto. Kiratopi. Pattaparidhāno savaro. Sava gatiyaṃ, aro. Ādipulindo, pula mahatthe, do, pulindo, sabhāsā byavahārī desantarabhāsānabhiñño, pulindo savarapariyāyoti keci.

518-519. Tikaṃ luddamatte, ayampi milakkhappakāro. Migamacchādīnaṃ nisādanato māraṇato nesādo. Ludha upaghāte , do, dhassa do, lū chedane vā, do, ubhayatrāpi sakatthe ko. Vijjhatīti byādho, rassassa dīghatā. Dvayaṃ migaludde. Mige hantīti migavo, vo. Mige vijjhatīti migabyadho.

Siloko sunakhe. Saramā sunī, tassāpaccaṃ sārameyyo, ṇeyyo. Sundaraṃ nakhametassa sunakho, sunassa vā pāṭipadikassa unakho, suna gatiyaṃ vā, kho, evaṃ sabbatra pāṭipadikavasena vā dhātuvasena vā rūpasiddhi veditabbā. Suna gatiyaṃ, sunassa vā uno. Soṇa vaṇṇagatīsu, suna gatiyaṃ vā, ṇo, ṇattaṃ, sunassa vā oṇo. Kuka ādāne, uro, kukkuro. Suna gatiyaṃ, ussa dese svāno, uvādese suvāno. Mige sarati hiṃsatīti sāḷūro, ūro, rassa ḷo. Dīghādimhi sūno. Ussātte sāno. Nalope ussātte sā, ayaṃ pume, koleyyo, migadaṃsako, bhasakopyatra, kule gehe bhavo koleyyo. Migaṃ daṃsatīti migadaṃsako. Bhasati bukkatīti bhasako, bhasa bhaṇane.

Bhesajjādiyogena, nissaggena vā ummattādibhāvamāpanno sunakho ‘‘aḷakko, atisuno’’ti ca vuccate. Ala nivāraṇe, kammani ṇvu, dvittaḷattāni, aḷakko. Alakkopi. Pakatiṃ atikkanto suno atisuno.

520.Sādibandhanaṃ sunakhādibandhanaṃ rajjādi gaddūlo nāma. Gadda sadde, ulo, dīgho. Dvayaṃ dīpake. Dīpa dittiyaṃ, ṇvu, ciṭa pesanīye, luddena ciṭyateti ceṭako, ṇo, sakatthe ko, ṇvupaccayena vā siddhaṃ.

Tikaṃ pāse. Bandha bandhane, kattari yu. Gantha ganthane, gantha koṭilye vā, nthassa ṇṭho. Pasa bādhanaphusanesu, kattari ṇo. Dvayaṃ vākarāyaṃ, yā sāṇatacādīhi migādīnaṃ bandhanatthaṃ katā. Vaka ādāne, aro, itthiyamato ā. Mige ganthati bandhatīti migaganthanī, ‘‘migabandhanī’’tipi pāṭho.

521. Dvayaṃ kumīne. Yatra macchā pavisanteva, na nissaranti, kucchitā veṇī assā kuveṇī, nadādi. Vajjhappattatāya kucchitā mīnā yasmiṃ kumīnaṃ, kamu padavikkhepe vā, ino, macchādhānīpyatra, macchā ādhīyante yassaṃ macchādhānī, yu, nadādi. Dvayaṃ jāle. Ānīyantenenāti ānayo, ṇo, īsse, e aya. Jale hitaṃ jālaṃ, ṇa.

Dvayaṃ vadhaṭṭhāne. Āgantvā hananti yasmiṃ āghātanaṃ, yu, hanassa ghāto. Vadhassa māraṇassa ṭhānaṃ vadhaṭṭhānaṃ. Dvayaṃ adhikoṭṭane. Sadā ākoṭṭanattā saha ūnenāti sūnā, suna gatiyaṃ vā, itthiyamati a, dīghādi. Kuṭa chedane, adhikoṭenti yasmiṃ adhikoṭṭanaṃ.

522. Dvipādaṃ core. Taṃ karotīti takkaro, theyyatthaṃ vā takkayatīti takkaro. Takka vitakke, aro. Musa theyye, kattari ṇvu. Cura theyye, ṇo, curā theyyasīlamasseti vā coro, ṇo. Thena coriye, curādi, a. Ekaṃ asahāyaṃ agāraṃ gehaṃ ekāgāraṃ, taṃ payojanaṃ yassa ekāgāriko, iko. Mosatthino hyekāgāraṃ payojanaṃ. Samāti tulyatthā. Dassupyatra. Daṃsa daṃsane, su, niggahītalopo.

Tikaṃ theyyakriyāyaṃ. Thenassa kammaṃ theyyaṃ, corassa kammaṃ corikā. Musanaṃ moso, bhāve ṇo. Ve tantasantāne, vemo, anitthī. Vāyanattho daṇḍako vāyanadaṇḍako, vāsaradaṇḍakopi.

523. Tikaṃ sutte. Suca gatiyaṃ, to. Tanu vitthāre, tu, tantu pume, tantapayojanattā tantaṃ. Lepyādikammani lepanādikriyāyaṃ potthasaddo vattati. Ādinā potthalikādilikhanakammaṃ gayhate, pusa snehasecanapūraṇesu, bhāve tho. Atha vā lepyādikammani kammakārakabhūte lepitabbādimhi potthasaddo, tadā kammani tho, potthaṃ.

Vatthadantakaṭṭhasiṅgādipotthalikāyaṃ pañcālikādidvayaṃ. Pañcaṅgāni yassā santi sajīvassevāti pañcālikā, iko. Majjhe lakārāgamo. Potthena vatthena alaṅkariyattā potthalikā. Ala bhūsane, ṇvu. ‘‘Caturo janā potthakamaggahesu’’nti ettha potthakasaddena vatthaṃ vuttaṃ, potthasaddoyeva hi sakatthe kapaccayena ‘‘potthako’’ti vutto. ‘‘Puttalikā’’tipi pāṭho, putto viya alaṅkarīyateti puttalikā, puttikāpyatra.

524. Yaṃ kūpato āvāṭato ambuno jalassa ubbāhanaṃ uddhāraṇaṃ bhave, taṃ ‘‘ugghāṭanaṃ, ghaṭīyanta’’miti coccate. Uddhaṃ ghaṭīyati udakanti ugghāṭanaṃ, yu. Ghaṭa cetāyaṃ, ghaṭīyeva uddhādhogamanavasena gamanato ghaṭīyantaṃ, yā gatipāpuṇanesu, anto, to vā.

Dvayaṃ mañjusāyaṃ, yā kaṭṭhehi karīyati. Mana ñāṇe, so, jumajjho [manissa jūka (ṇvādi 215) uṇādivuttiyaṃ 4.77 sutte ca passitabbaṃ], pela gatiyaṃ, pe pālane vā, lo, ḷattaṃ, peḷā, pala rakkhaṇe vā, kattari a, asse, peḷā. Tikaṃ pacchiyaṃ. Piṭa saṅghāte, ṇvu, piṭako, vuddhimhi peṭako. Pasa pālane, chi, pacchi, itthiyaṃ.

525. Dvayaṃ kāje. Vividhaṃ bhāramābhañjanti olambanti yassaṃ byābhaṅgī. Kajja byadhane, kattari ṇo, ekassa jassa lopo, kaca bandhane vā, adhikaraṇe ṇo, cassa jo, kājo, kācopi. Atra kāje avalambanaṃ vettādivikati sikkā nāma. Saka sattiyaṃ, kattari ko, upāntassi, sikkā, kājopi.

Dvayaṃ upāhane. Upanayhate bandhīyateti upāhano, vaṇṇavipariyayo, rassassa dīghatā, kārena upāhanaṃ. Pajjate yāya pādu, u, pādu itthī, ‘‘pannaddhī pādukā pāṇihitā padarathī’’tipi tikaṇḍaseso[tikaṇḍasesa 2.10.13]. Tabbhedā tassupāhanassa bhedā visesā pādukā nāma, pada gamane, ṇuko, pādukā, bahupaṭalā cammamayā kaṭṭhamayātyeke.

526. Tikaṃ cammarajjuyaṃ. Vara icchāyaṃ, vara saṃvaraṇe vā, chadādīhi tatraṇa. Varattā, varattaṃ, varatrā, varatrampi. Vaddha vaddhiyaṃ, sakatthe ko, vaddhikā. Nayhate bandhīyate yāya naddhī, naha bandhane, to, nadādi.

Dvayaṃ aggidīpane. Bhasa bhāsadittīsu, dibbate aggi yāya bhastā, to, traṇamhi bhastrā, nadādino ākatigaṇattā īpaccayābhāvo. Cammamayaṃ pasibbakaṃ cammapasibbakaṃ, cammapasibbakāpi.

Tejase suvaṇṇādike āvatyate yatra, sā soṇṇādyāvattanī mūsā nāma, musa theyye, a, mūsā, dīghādi. Kalādikaṃ yāva pādena nāmaṃ. Kuṭa chedane, karaṇasādhanaṃ, kūṭaṃ, dīghādi, kārena kūṭo. Ayaso, ayomayo vā ghano ayoghano.

527. Kammārānaṃ bhaṇḍaṃ kammārabhaṇḍaṃ. Saṅgamma ḍaṃsatīti saṇḍāso, ṇo, niggahītalopo, saṇḍāso, yenādittalohādi gayhate. Dvayaṃ adhobhāgaṭṭhe ayoghane. Muda saṃsagge, thi, muṭṭhi, itthī. Adhikaroti yassaṃ adhikaraṇī, yu, nadādi.

Tabbhastā tesaṃ kammārānaṃ bhastā aggidīpanī gaggarī nāma, yā ‘‘ukkā’’tipi vuccati, sā ca nārī, ‘‘gagga’’iti saddaṃ rātīti gaggarī, manthaniyampi. Dvayaṃ khuddakasatthe. Sasa hiṃsāyaṃ, tho. Piyampi phāletīti pipphalaṃ, phala vidāraṇe.

528. Dvayaṃ nikase. tanukaraṇe, yu, ṇattaṃ, nikasate parikkhyate suvaṇṇanti nikaso. Kasopi. Sūciyā nāsāvijjhanaṃ ārā, ara gamane, ā, ārā, cammakārānaṃ cammavedhanepi ārā, ‘‘tikaṃ sūciya’’nti keci.

Dvayaṃ kharapatte. Kharasamphassatāya kharo. ‘‘Ka’’iti kacati pāṭayati kakaco, anitthī, ‘‘kakacaṃ kharapattañce’’tyamaramālāyaṃ napuṃsakakaṇḍaṃ. Vacchāyanasatthe vuttā gītavajjādikā vijjā catusaṭṭhikriyā, tathā āliṅganacumbanādikā ca abbhantarā catusaṭṭhikriyā kalāsaddenoccate. Ādinā yaṃ tatra vuttaṃ kārukammaṃ, taṃ gayhate, taṃ sabbampi kalādikaṃ kammaṃ kriyā sippaṃ nāma, saye, po, sappa gamane vā, upāntassi, sippaṃ.

529-530. Patisadisaṃ yaṃ silādinā patirūpakaṃ karīyate, tatra paṭimādicatukkaṃ. māne, mānamatra sadisīkaraṇaṃ, kattari, karaṇe vā a, paṭimā, nārī. Vamu uggiraṇe, bo, ittaṃ, paṭibimbaṃ. Dhā dhāraṇe, i, paṭinidhi, dvīsu. Paṭimānaṃ, paṭiyātanā, paṭicchāyā, paṭikatipyatra.

Pajjaṃ sadise, tatra samādayo kevalā api tīsu, sadisatthe ca vattanti, sannikāso, pana ante tayo ca uttarapadībhūtā, taṃ yathā – tena samo’yaṃ [taṃsamo’yaṃ (?)], taṃsamamidaṃ, taṃsannikāso iccādi [amū nibhādayo uttarapadaṭṭhā eva sadisavacanā vāccaliṅgā siyuṃ yathā ‘‘pitunibho putto, mātunibhā kaññā, devanibhama- pacca’’miti, byākhyāsudhā 2.10.37]. Sama velambe, a. Patirūpakaṃ bhajatīti paṭibhāgo, ṇo, kāsa dittiyaṃ, a, sannikāso. Samānamiva naṃ dissatīti sarikkhako, samānassa so, dissa ri, sassa kkho, sakatthe ko, sarikkhako. Sama velambe, yu, samāno, saha mānenāti vā samāno. Samānaṃ katvā naṃ passatīti sadiso, samānassa so. Paricchedasadhammā tulyādhiṭṭhitāya sammito paricchinno tulyo, sammitatthe yo, apaccaye tulopi. Bhā dittiyaṃ , sannibho, nibho ca. Bhūta rūpādayopyatra, yathā pitubhūto, māturūpo.

Tikaṃ upamāne. Upamīyate yena opammaṃ, mana, upapubbo māne, yupaccaye upamānaṃ, itthiyamati a, upamā, upamānopameyyānaṃ sadhammattepyayaṃ, vuttañca ‘‘upamānopameyyānaṃ, sadhammattaṃ siyopamā’’ti [subodhālaṅkāra 176 gāthā]. ‘‘Yenopamīyate, yā copamīyate, tesvapi opammādittaya’’ntyamarasīho[byākhyāsudhā 2.10.36].

531. Catukkaṃ vetane. Bharati kammakare yāya, sā bhati,ti. Visa peraṇe, peraṇaṃ gamanādīsu niyojanaṃ, karaṇe ṇo, nibbeso, nivesopi. gamane, tano. Mūlena samitaṃ mūlyaṃ, mūla patiṭṭhāyaṃ vā, karaṇe yo.

‘‘Kammaññā tu vidhā bhaccā, bhatayo bhammavetanaṃ;

Bharaṇyaṃ bharaṇaṃ mūlyaṃ, nibbeso paṇamiccapī’’. –

Tyamarasīho[amara 20.38-9].

Dvayaṃ jūte. Ju gatijavanesu, to, dīghādi, jūtaṃ, juta dittiyaṃ vā, karaṇe a. Kitavassa jūtakārassa kammaṃ ketavaṃ, ṇo. Akkhavatī, paṇopyatra. Akkhā pāsakā upāyatthena assaṃ santīti, vantu, sabhāvato itthittaṃ. Paṇo aṭṭo, taṃyogā paṇo.

Pañcakaṃ jūtakāre. Dhāvantī atti dhutti, nipātanā, taṃyogā dhutto, ṇo, dhū kampane vā, to, rasso, dhutto, sabbakīḷādipasutepyayaṃ. Akkhesu dhutto akkhadhutto. Mariyādamatikkamma kīḷādipasuto hi ‘‘dhutto’’ti vuccati. Kitavaṃ assatthīti kitavo, nipātanā, kita nivāse vā, avo. Akkhehi jūtehi dibbatīti akkhadevī, ṇī.

532. Dvayaṃ pāṭibhoge, paṭibhuñjati pālayatīti pāṭibhogo, bhuja pālane, ṇo. Paṭibhavatīti paṭibhū. Dvayaṃ catuvīsatipāsake, yena jūtakārā dibbanti. Aka kuṭilāyaṃ gatiyaṃ, kho, akkho. Pasa bādhanaphusanesu, ṇvu. Devanopyatra. Dibbanti yena devano, divu kīḷāyaṃ, yu.

Sāraphalake aṭṭhāpadaṃ, pume, napuṃsake vā, aṭṭhapadānyassa aṭṭhāpadaṃ. Desantare hi caturaṅgasseva paṭṭikāyaṃ pāsakajūtampi vattate, saññāyaṃ aṭṭhasaddassa uttarapade rassassa dīghatā [pāṇini 6.3.125]. Aṭṭhapadampi. Paṭṭe ito cito ca saranti parivattantīti sārino, tesaṃ phalakaṃ sāriphalakaṃ, sakatthe ko.

Dvayaṃ abbhute, yena satādilābhajānivasena jūtakārādīnaṃ jayaparājayā honti. Paṇa byavahāre, a, paṇo, panopi. Abbha gamane, to, abhi sadde vā, to, asarūpadvittaṃ, abbhatopi.

533. Nānādabbakate madirābīje surābīje kiṇṇā, kiranti nānādabbāni missībhavantyassaṃ kiṇṇā, to. Madhvāsave madhukapupphakate majje madhu mataṃ, madhukapupphaṃ madhu, tappakatattā madhu, madhukatepi majje madhu madhvāsavā vuttā, mādhavako, mādhvikampi, advīsvidaṃ.

Surāntaṃ majje. Mada ummāde, karaṇe iro. Varuṇo nāma eko jano, teneva paṭhamaṃ diṭṭhattā varuṇato jāyatīti vāruṇī, ṇī, vara patthanāyaṃ vā, kamme yu, assu, nadādi. Majjante yena majjaṃ, vajādinā yo, dyassa jjo ca. Su abhisave, ro, su savane vā, surā. Halippiyā, hālā, gandhottamā, pasannā, irā, kādambarīpyatra. Halino balabhaddassa piyā ruccā halippiyā. Hala vilekhane, ṇo, hālā. I gamane, ro, irā. Paṭhama’mayaṃ gomantha pabbate kadambakoṭare bhavā kādambarī, tathā cāgamo ‘‘kadambakoṭare jātā, tena kādambarī matā’’ti [cintāmaṇiṭīkā 20.39].

Dvayaṃ tālādirasaje. Āsavanti mānapurisamadādayo yenāti āsavo. Madaṃ janetīti merayaṃ, ṇeyyo, asse, dassa ro ca. Sīdhupyatra. Majjavisesepi tayamidaṃ vadanti, vuttañca –

‘‘Sīdhuucchurase pakke, apakke āsavo bhave;

Merayaṃ dhātakīpuppha-guḷadhaññambiloṭṭhita’’nti [cintāmaṇiṭīkā 20.42 byākhyāsudhā 2.10.41].

534. Dvayaṃ pānapatte. Sara gatiyaṃ, ṇvu. Sara gatihiṃsācintāsu vā. Casa bhakkhane, ṇvu, dvayaṃpyanitthī. Sīdhumhi ca sarako.

Dvayaṃ pānamaṇḍale. Āpivanti saṃbhūya pivantyasmiṃ āpānaṃ, yu. Pānassa maṇḍalaṃ koṭṭhaṃ pānamaṇḍalaṃ.

535. Samattaliṅgāsaṅgahato asampuṇṇataṃ pariharati. Atra asmiṃ vagge ye yogikā saddāveṇikamāyākāracoraakkhadevippabhutayo pume bhūrippayogattā pacurappayogadassanato ekasmiṃ liṅge pume īritā kathitā, te taddhammattā taṃyogavasā ekakriyākārittā aññavuttiyaṃ tato aññatra itthādīsu vuttiyaṃ satyaṃ liṅgantarepi itthiliṅgādopi neyyā upanīyā, taṃ yathā – māyākārī itthī, māyākāramidaṃ kulamiccādi. Ye tvayogikā māgadhamālikakumbhakārādayo, te jātivacanattā suddādayo viya dvīsūti.

Suddavaggavaṇṇanā niṭṭhitā.

Catubbaṇṇavaggavaṇṇanā samattā.

5. Araññavaggavaṇṇanā

536. Sattakaṃ vane. Ara gamane, añño, araññaṃ. Kena jalena ananaṃ pāṇamanassa kānanaṃ, dā avakhaṇḍane, chedane vā. Adhikaraṇe ṇo, ‘‘ākārantānamāyo’’ti āyo. Daya dānagatihiṃ sādānesu vā, ṇo, gaha upādāne [gāhū viloḷane (?)], adhikaraṇe yu. Vapa bījanikkhepe, ino, assittaṃ. Vana sambhattisaddesu, kattari a, vanaṃ. Aṭā avayavo selā atreti aṭavi, i, īmhi aṭavī.

Mahāpadumalatāvanaṃ mahāraññaṃ, nadādi, ananto ca, araññānī.

537. Nagarato nātidūrasmiṃ ṭhāne santehi abhiropito tarusaṇḍo pūgapanasāditarusamūho atthi, so ‘‘upavana’’nti coccate, kittimavanametaṃ. Āramantyasminti ārāmo, ṇo. Upagataṃ, uparopitaṃ vā vanaṃ upavanaṃ.

538.Sabbasādhāraṇaṃ sabbalokehi sādhāraṇopabhogaṃ raññaṃ rājūnaṃ araññaṃ ‘‘upavanaṃ, uyyāna’’mityuccate, ullokentā yanti janā etasminti uyyānaṃ, yu. Ākīḷopyatra.

Tadeva rājopavanameva upakārikāsannihitaṃ, purasannihitaṃ vā antepurācitaṃ pamadavanākhyaṃ. Yatra antepurasahito eva rājā viharati, nāññajanappaveso. Pamadānaṃ itthīnaṃ vanaṃ pamadavanaṃ, rasso.

539-540. Sāntarāḷā panti, yathā – tarupanti, pāsādapanti, nirantarāḷā tu rājīti. Tatra pañcakaṃ pantiyaṃ. Pana byavahāre, thutimhi ca, panti. Vī gamane, thi, vīthi. Vala saṃvaraṇe, i, āvali. Ālipi, aladhātumhā i. Si sevāyaṃ, ṇi, seṇi. Pā rakkhaṇe, ḷi, pāḷi, sogatepi. Dve samā. Likha lekhane, a. Rāja dittiyaṃ, i.

Tipādaṃ rukkhamatte. Pādena mūlena pivatīti pādapo, ṇo. Viṭapayogā viṭapī. Rukkha varaṇe, a, ruha janane vā, kho, hassa ko. Na gacchatīti ago. Sala gamane, ṇo, sāravantatāya vā sāro, so eva sālo, aññatropacārā. Mahiyaṃ ruhatīti, a. Du gatiyaṃ, mo. Tara taraṇe, u. Kuto bhūmito jāyatīti kujo, aṅgārepi. Sākhāyogato sākhī.

Gamu gamane, ṇo, ‘‘gamissanto ccho vā sabbāsū’’ti ccho. Khuddo avuḍḍhippatto pādapo khuddapādapo. Ye rukkhā pupphaṃ vinā apupphakā phalanti, te assatthodumbarapanasādayo ‘‘vanappatī’’ti vuccanti, vanānaṃ pati vanappati. Pupphato jātaphalā pana ambakhajjūrādayo vānappatayo. Vanappatimhi bhavā vānappatayo.

541. Yo phalapākāvasāne marati, so kadalīdhaññādiko osadhi nāma bhave, oso dhīyate yassaṃ [oso gloso dittibbā dhīyate’tra byākhyāsudhā 2.4.6], sā osadhi, i. saddo osadhisaddassa itthiliṅgattadīpako.

Dvayaṃ utuppattepi phalahīne. Vana yācane, jho, vañjhā, vadhati phalanti vā vañjhā, vajādinā yo, jhassa jho, niggahītāgamo ca. Na vijjati phalametissāti aphalā, dve tīsu. Tikaṃ vattamānaphale rukkhādo. Phalayogā, ino, vantu, ī ca.

542. Catukkaṃ vikasite. Phulla vikasane, kattari to, sañjātatthe vā ito, phala visaraṇe vā, visaraṇaṃ vikāso, assu. Kaca bandhane, vipubbo vikasane, kattari a . Vikacate vidalati visiliṭṭhadalo bhavatīti vā vikaco, a, visaddo visilesajotako. Kasa gamane, to. Dalānaṃ aññamaññaṃ visilesato samudāyo ‘‘vikasito’’tyuccate. Phuṭopyatra. Phuṭa vikasane.

Pādo rukkhagge. ‘‘Na nā’ggaṃ sikharaṃ siro’’ti vopālitavacanato ‘‘siraso agga’’nti na chaṭṭhīsamāso. Siro vutto. Aja gamane, go, aggaṃ, seṭṭhe tīsu. saye, kharo, sikhā vā cūḷā, sā viya jāyatīti sikharo. Dvayaṃ sākhāyaṃ. Sākha byāpane, a. ‘‘Latā vallī samākhyātā, latā sākhā ca sākhina’’nti latā nānatthā. ādāne, to, rasso.

543. Chakkaṃ patte. Dalati vikasatīti dalaṃ, a. Lasa kantiyaṃ, pakārena lasatīti palāso, ṇo. Chada saṃvaraṇe, chādīyate yena chadanaṃ, yu. Pūrayatīti paṇṇaṃ, nipātanā, pata adhogamane vā, patatyacirena paṇṇaṃ, pattañca, to, pume. Saññāyaṃ ṇamhi chado.

Dvayaṃ pattādisaṅghātavati sākhāya pabbe. Palla gamane, avo. Kisa gamane, yo, gamo majjhe. Dvayaṃ aṅkure. Navo eva ubbhito uggato navubbhinno. Aṅka lakkhaṇe, uro.

544. Pakkaṃ yāva pādena nāmaṃ. Vikāso mukhapabuddhakalikāyaṃ makuḷādidvayaṃ. Muca mocane, ulo, ussattaṃ, cassa ko, makuḷaṃ, makuḷo vā. Kuṭa chedane, malo, assu, kuṭumalo, kutumalopi. Pupphassa ca phalassa ca pakatibhūte jālapatte khārakādidvayaṃ. Khura vināse. Ṇvu. Jala dhaññe, sakatthe ko. Jālakaṃ napuṃsake. Dvayaṃ jālakato pavuddhe pupphe, phale ca. Kala saṅkhyāne, ṇvu, kura sadde, ṇvu.

Pupphādibandhanaṃ pupphaphalānaṃ bandhanaṃ vaṇṭaṃ nāma. Bandhīyate yena vaṇṭaṃ, vajādi.

545. Tikaṃ pupphe. Pasu pāṇigabbhavimocane, ṇo. Khapaṇakabhāsāya rukkhopi pāṇi, vuddhādi, pasavo. Kusa akkose, umo, kasa gamane vā, kāsa dittiyaṃ vā, umo, rasso. Puppha vikasane, pupphatīti, a. Pupphajo rajo pupphadhūlī parāgo nāma, ranja raṅge, ṇo.

Madhurapuppharaso makarando nāmāti mataṃ. Makkhikā ramanti yasmiṃ makarando, vajādi. Dvayaṃ kalikābhi ākiṇṇe pariṇāyavati. Thu abhitthave, ṇvu, thavako. Gudha parivedhane, ṇvu, dhassa cho, gocchako.

546-547.Āme apakke phale salāṭu utto, salāṭa bālyaparibhāsanesu, u, vijjamānabālyatāya salāṭu. Pakkantu phalaṃ nippariyāyena ‘‘phala’’mityuccate, tena ‘‘āmasmiṃ phalavohāro rūḷhiyā pavattatī’’ti ñātabbo, phala nipphattiyaṃ, nipphatti cātra supakkattaṃ, sukkhe tu phale vāno. Tatra salāṭu vānā tīsu, yathā salāṭu jambū, salāṭavo māsā, salāṭūni kumbhaṇḍāni, vānā harīṭakī, vāno muggo, vānamambaṃ.

Campakādi campakaṃ karavīraṃ kadambakaṃ asokaṃ kaṇṇikāraṃ campakādīnaṃ pupphaṃ vikāro, avayavo ceti aññatthe ṇo na bhavati, tadantato pupphassuppatitato, evaṃ campakādīni kusumanāmāni napuṃsake vattanti, ambādi dāḷimaṃ nāraṅgaṃ āmalakaṃ kuvalaṃ badaranti pakatyantarameva phale vattate, āmalakiyā kuvaliyā badariyā phalaṃ vikāro, avayavo ceti aññatthe taddhitopi noppajjate, tadantato phalassuppatitato, evaṃ ambādīni phalanāmāni napuṃsake vattanti. Mallikādayo kusumepi vattamānā saliṅgā pakatiliṅgāabhedopacārena pavattiyā, yathā – mallikā jāti, vanamallikā iccādi. Vīhayopyabhedopacārena phalepi saliṅgā, yathā māsassa phalaṃ māso, muggassa phalaṃ muggo, evaṃ yavo, tilo, atasī, kaṅgu, dhaññaṃ.

Tikaṃ jambuyā phale. Tatra yadā lokato phale vutti, tadā jambusaddo pakatyantarameva phale vattate, yadā na phalavutti, tadā vikāre avayave vāno, jama adane, bū, jambū, pakatyantarāphale vutti. Jambuyā phalaṃ jambuvaṃ. Jambu ca. Lokato eva phalepi vattamānā harīṭakyādayo sabhāvato itthiyaṃ bhavanti [amara 14.18-20]. Harīṭakiyā phalaṃ harīṭakī, evaṃ kosātakī, sallakī, dakkhā, kaṇḍakārikā, sephālikā iccādi, pubbe viya vikārāvayavatthesu paccayābhāvo, assatthādikaṃ chakkameva taddhitantaṃ assatthādīnaṃ phale vattamānānaṃ napuṃsakaṃ siyā rūpabhedo, yathā – assatthassa phalaṃ assatthaṃ, veṇuno phalaṃ veṇavaṃ, pilakkhassa phalaṃ pilakkhaṃ, nigrodhassa phalaṃ nigrodhaṃ, iṅgudiyā phalaṃ iṅgudaṃ, brahatiyā phalaṃ brāhataṃ, vidārī aṃsumatī gambhariyādayo mūle, pupphepi saliṅgā [amara 14.18-20]. Pāṭalāsaddo pana abhedavatticchāyaṃ mūle pupphepi vattamāno sabhāvato itthiliṅgo, bhedavatticchāyaṃ vikāre avayave vā ṇamhi pāṭalaṃ [amara 14.18-20]. Dvayaṃ sākhāpallavādisamudāyalakkhaṇe ābhoge, viṭa vedhane, viṭa akkose vā, apo, passa bhatte viṭabhī, nadādi.

548.Mūlamārabbha mūlato paṭṭhāya sākhanto sākhāvadhi tarussa bhāgo khandho nāma, yo ‘‘pakaṇḍo’’tipi vuccati, khanu avadāraṇe, dho, khandho, khāda bhakkhane vā, ko, ‘‘khādāmagamānaṃ khandhandhagandhā’’ti khandhādeso, kalopo.

Rukkhacchidde rukkhādīnaṃ vivare koṭaro. Kuṭa chedane, aro, koṭaro, nikkuhopi. Dve samā. Kāsa dittiyaṃ, kāsate agginā dippateti kaṭṭhaṃ, to, tassa ṭṭho, rasso ca, kasa gamane vā, to, kaṭṭhaṃ. Dara vidāraṇe, ṇu.

549. Tikaṃ mūle. Vu saṃvaraṇe, do, niggahītāgamo, budha gamane vā, a, dhassa do. Mūla patiṭṭhāyaṃ, ṇo, pādasaddena tappariyāyā caraṇatthā sabbe saṅgahitā, pādasadisattā pādo, dvayaṃ chinnassa tarukkhandhassa bhūmiṭṭhabhāge. Saṅka saṅkāyaṃ, u, saka sattiyaṃ vā, niggahītāgamo. Khanu avadāraṇe, ṇu, khāṇu. Dhuvopi, dhuvati thirāyateti dhuvo, dhu gatitheriyesu, a, uvādeso.

Dvayaṃ vidāriyādīnaṃ kande. Kuyaṃ pathaviyaṃ ruhatīti kuruhāṭaṃ, aṭo, kanda avhāne, rodane ca, ‘‘karahāṭo’mbujakande, puppharukkhabhītesu ce’’ti nānatthasaṅgahe. Dvayaṃ halādīnaṃ kalīre. Kala saṅkhyāne, īro. Masa āmasane, thako, matthake sīse vā jāto matthako.

550. Dve samā. Abhinavaniggatā āyatā sakusumā, kusumasuññā ca mañjarī, vallarī tu tadaññāpi, yathā tālavallarī, vala, valla saṃvaraṇe, aro, nadādi. Muñjayogato mañjarī, ro, nadādi, ussattañca, dvepi nārī. Dvayaṃ latāyaṃ. Valla saṃvaraṇe, nadādi. Latā vuttā, ‘‘latā patāninī vallī matakīthā’’ti halāyudho.

Akkhandho appakkhaṇḍo, bahupattatacadaṇḍikādi. Yo vā tanupakaṇḍo vaṃsanaḷādi, so ‘‘thambo, gumbo’’ti coccate, thaka saṃvaraṇe, bo, kassa mo. Gupa rakkhaṇe, bo, passa mo. Patāno sākhāpattacayo, tena yuttā gorakkhā tambūli dhivusajīmūta gaḷojhādikā latā, sā vīru nāma, vividhehi ruhatīti katvā, kvi, vīru, dīghādi, gumbinīpi.

551. Pajje pādena nāmaṃ. Yatra dvayaṃ ‘‘bodhirukkho’’ti saññite buddhassa bhagavato sabbaññutaññāṇappaṭilābhaṭṭhānabhūte dumarāje, aññatra tūpacārā. Assaṃ sabbaññutaññāṇaṃ tiṭṭhati etthāti assattho, ṭhassa tho, dvittaṃ, māravijayasabbaññutaññāṇappaṭilābhādikehi bhagavantaṃ assāsetīti vā assattho, āpubbo sāsa anusiṭṭhiyaṃ, tosane ca vattati, to, rasso. Sabbaññutaññāṇaṃ bujjhati etthāti bodhi, budha avagamane, i, bodhi, dvīsu. Caladalo, pippalo, kuñjarāsanopi. Dvayaṃ bahupāde. Adhobhāgaṃ rundhatīti nigrodho, usso, gamo ca. Vaṭa vedhane, vaṭatīti, a.

Dvayaṃ kabiṭṭhe. Kavimhi vānare tiṭṭhatīti kabiṭṭho[pāyena kapayo tiṭṭhanti atra kapittho (cintāmaṇiṭīkā 14.21)] ‘‘vānare paṇḍite kavī’’ti vopālito, tathā kapittho, to, ṭhassa tho ca. Dadhittho, ambilaphalopi. Dvayaṃ udumbare. Yaññakammānamaṅgo ekaṅgattā yaññaṅgo, dubbī hiṃsāyaṃ, aro, niggahītāgamo, ekassa bassa lopo ca. Jantuphalo hemaduddhopi.

552. Dvayaṃ koviḷāre.

‘‘Sukapadāccharo campo,

Koviḷāro tu kañcano;

Pubbo sito paro ratto,

Yugapattā ubhopite’’ti [cintāmaṇiṭīkā 14.22].

Hi ratanakoso, kañjanālakopyatra. Yugaṃ yamakaṃ pattamassa.

Tipādaṃ uddāle. Vātaṃ uddālatīti uddālo. Siṅgārādīnaṃ saññāvasena rukkhānaṃ rājā rājarukkho, vātarogahanane rājabhūto rukkho vā rājarukkho. Katā mālā assa pupphehīti katamālo, siṅgārappakāso. Indati paramissariyaṃ karoti vātahananeti indīvaro, īvaro, indiyā sakkassa bhariyāya icchitabbattā vā indīvaro. Caturaṅgulo, ārevato, suvaṇṇakopi.

553. Dvayaṃ jambhīre, yassa phalamambilaṃ hoti. Ambilattā dantassa saṭho dantasaṭho. Saṭha ketavahiṃsāsaṃkilesesu, a. Jamu adane, īro, bhanto ca, jambha gattavināme vā, jambho, jambhalo, jambīropi. Dvayaṃ varaṇe. Vara icchāyaṃ , yu. Kala saṅkhyāne, iro, nadādi, rassanto. Varuṇo, tittasākopi.

Dvayaṃ phalahare. ‘‘Ko ayaṃ, suko’’ti vimatuppattikarapattakusumatāya kiṃsuko. Pāri samuddo, tatra bhaddo pāribhaddo, so eva pāḷibhaddo, koviḷāro, taṃsaṇṭhānapattakusumatāya pāḷibhaddo. Dvayaṃ vidule, yo abbhasamaye pupphati. Vaja gamane, ulo. pajane, aso, tonto ca, vipubbo ata sātaccagamane vā, aso. Vānīropi.

554. Dvayaṃ pītane, yassa pattaphalāni ambilāni, pūgaphalappamāṇañca phalaṃ, sallakīrukkhasaṇṭhāno ca, so rukkho. Amba sadde, aṭo, sakatthe ko. tappanakantīsu, tano, pītiṃ vā tanotīti pītano, sakatthe ko. Dvayaṃ guḷapupphe. Mana ñāṇe, ko, madhvādeso ca. Madhunāmo dumo madhuddumo. Dvayaṃ ‘‘lambū’’ti khyāte. Guḷo viya sātena phalamassa guḷaphalo. Pīla patitthambhe, u. Dvayaṃ tikkhagandhe. Sobhaṃ janetīti sobhañjano, sobhaṃ visañjanametena hetubhūtenāti vā sobhañjano. Vuttañca –

‘‘Sirīsapupphassa rasena bhāvitaṃ,

Sahassavāraṃ marīcaṃ sitavhayaṃ;

Etena samanti visāhi sambhavā,

Katañjanasnehanapādanatthuto’’ti.

Si sevāyaṃ, viddhavināsanatthaṃ sevīteti siggu, gu, thī. Cittahārī, pabhañjano, viddhavināsanopi.

555. Dvayaṃ visālatace, yo sarade pupphati pupphaṃ. Sattapaṇṇānyassa sattapaṇṇī pume. Chattamiva paṇṇamassa chattapaṇṇo. Visamacchadopi, sattapaṇṇattā visamacchado. Dvayaṃ rathaddume. Rathaṃ tanoti yena tiniso, iso. Atipamuccati dāhapittamaneneti atimuttako. Cittakipi.

Dvayaṃ vātapothe, paṃ vātaṃ lunātīti palāso, aso. ‘‘Patte palāsaṃ so rukkhe, pītaharitakiṃ suke’’ti hi ruddo. Vātapothopi, vātassa potho vātapotho, putha hiṃsāyaṃ.

Dvayaṃ ‘‘putīti’’ khyāte. Hatajantupamohasaṅkhātāriphalatāya ariṭṭho, nipātanā hantissa ṭṭho, taṃrogārivantajanehi icchitabbaphalattā vā ariṭṭho, isu icchāyaṃ. Phaṇa gatiyaṃ, ilo, asse.

556. Tikaṃ siriphale. Mala dhāraṇe, ūro. Bila bhedane, ṇuvo, beluvo. Lapaccaye billo. Saṇḍilyo, selusopi. ‘‘Munippabhede mālūre, saṇḍilyo pādapantare, naṭe bille ca seluso’’ti [cintāmaṇiṭīkā 14.32]rabhaso.

Dvayaṃ tuṅge. Pumanāmo nāgo rukkho punnāgo. ‘‘Punnāge puriso tuṅgo, kesaro devavallabho’’ti [amara 14.25] hyamarasīho, dīgho, ‘‘pumassa liṅgādīsu samāsesū’’ti akāralopo ca. Atisayapupphakesaravantatāya kesaro, kisa tanukaraṇe vā, aro, pupphakesayuttatāya vā kesaro, ro.

Dvayaṃ loddamatte. Sala gamanattho, avo. Rattakaphapittasote lunātīti loddo, ddo. Tiriṭo, sāvaropi. ‘‘Sāvaro aparādhe ca, lodde pāpe ca kathyate’’ [cintāmaṇiṭīkā 14.33] tyajayo. Dvayaṃ dhanupaṭṭe phalini. pāne, alo, īssa iyādeso. Sannakā tāpasā, tesaṃ du dumo sannakaddu, ‘‘sannakaddu cāpapaṭā, varaṇo tāpasappiyo’’ti [cintāmaṇiṭīkā 14.35] hi kosantare.

557. Dvayaṃ ‘‘mhanakū’’iti khyāte. Likuco nāma ḍahurukkho, tagguṇattā likocako, saññāyaṃ ko. Aṅka lakkhaṇe, olo, aṅkolo. Dvayaṃ kumbhe. Rogaharaṇe garunopi vejjassa garu guggulu, nipātanā. Kusa chedane, ṇvu. Kumbho, puropi.

‘‘Rāsibhede gajamuddhaṃse,

Kumbhakaṇṇasuke ghaṭe;

Kāmuke vāranāriyañca,

Kumbho klīvantu vaggulumhī’’ti [cintāmaṇiṭīkā 14.34].

Rabhaso. Pura aggagamane, ṇo, puro.

Dvayaṃ ambe. Ama gatiyaṃ, bo, amba sadde vā, a. Cuti āsecane, rakkhaṇe ca, a, cu cavane vā, to, dīghādi. Rasālopi, rasaṃ lātīti rasālo, dīgho. Eso ambo sugandhavā atisayagandhayutto samāno ‘‘saho, sahakāro’’ti coccate. Saha sattiyaṃ, sugandhaṃ kattuṃ sahatīti saho, a. Sahanaṃ saho, taṃ karotīti sahakāro, hā vā pamudā, tāya saha vattatīti saho, sahaṃ samudaṃ karotīti sahakāro.

558. Dvayaṃ setambe. Puṇḍa puṇḍane. Puṇḍa khaṇḍanetyeke, ṇvu, assī, arāgamo ca. Setavaṇṇo ambo setambo. Dvayaṃ bahuvārake, yassa phalāni atipicchilāni. Si bandhane, lu, sala gamanattho vā, u, asse. Picchilattā bahūni vārīni yasmiṃ bahuvārako, saññāyaṃ ko. Sīto, uddālo, kaphalopi.

Dvayaṃ kāsmariyaṃ. Sirimantāni paṇṇāni yassā sepaṇṇī, nadādi, sirīsaddassa se. Kasmīradesajattā kāsmarī, kāsa dittiyaṃ vā, maro, nadādi. Madhupaṇṇī, bhaddapaṇṇīpi. Dvayaṃ sakaṇṭakambilaphalarukkhe. Sakaṇṭakattā kucchitaṃ lātīti kolī, nadādi. Vada theriye, aro, nadādi. Kuvalī, kakkandhūpi.

559. Dvayaṃ tassā koliyā phale. Koliyā phalaṃ kolaṃ. Badariyā ayaṃ avayavo badaro. Kuvalaṃ, phenilaṃ, sovīrampi. ‘‘Sotañjane tu sovīraṃ, kañjike badarepi ce’’ti [cintāmaṇiṭīkā 14.36]rabhaso. Dvayaṃ assatthakulasambhūte rukkhapāsāṇādīsu sañjātarukkhe. Pilaṃ paraṃ nissayabhūtaṃ kasatīti pilakkho, kasa vilekhane, sassa khattādi nipātanā. Akhādanīyaphalatāya virūpaṃ phalamassatthīti pipphalī, ī, nadādi, vissapi ca.

Dvayaṃ toyādivāpiniyaṃ, yassā mūlaṃ mahāpañcamūle paviṭṭhaṃ. Paṭa gamane, alo, nadādi, pāṭalī, pāṭalāpi. Kaṇhaṃ pupphavaṇṭaṃ yassā sā kaṇhavaṇṭā, kāsmariyampi. Alippiyaṃ, tambapupphipyatra. Dvayaṃ gandhile. Sāduphalatāya sādu ca so kaṇṭasahitatāya kaṇṭo ceti sādukaṇṭo. Sakaṇṭakatāya attānaṃ virūpaṃ karotīti vikaṅkato, dvittaṃ, niggahītāgamo ca.

560. Catukkaṃ tinduke. Tanu vitthāre, uko, danto ca. Tidi hiṃsāyaṃ vā, u, saññāyaṃ ko. Kāḷo khandho pakaṇḍo yassāti. Tima addabhāve, ūso, sakatthe ko, varanto ca. Upaccaye timbaru.

Dvayaṃ tambaphale. Irāvatī nadī, paṭhamakāle tassā tīre jāto erāvato. Nāraṃ vuccati nīraṃ, taṃ gacchatīti nāraṅgo. Dvayaṃ makkaṭatinduke. Kula saṅkhyāne, ṇvu. Kākendu, kākalukopi.

561. Tikaṃ kadambe. Kaṃ vātaṃ dametīti kadambo, bo. Pinetīti piyako, ṇvu, iyādeso. Nayati mudaṃ nīpo, po. Dvayaṃ, vidarukkhe, yassa niyyāsena peḷādayo limpanti. Bhala, bhalla paribhāsanahiṃsādānesu, nadādi, aññatra to, kanto ca, bhallātako, tīsvayaṃ. Arukaro, aggimukhopi.

Dvayaṃ ‘‘pāvusā’’iti khyāte. Jhapa dāhe, ṇvu. Passa vo. Paca pāke, ulo. Dvayaṃ sirimati, yassa phalāni marīcappamāṇāni, ambilāni ca. Tila gamane, ṇvu. Khura chedane, ṇvu.

562. Dvayaṃ ambilikāyaṃ. Ci cayane, co, cica ādānasaṃvaraṇesu vā. Tanu vitthāre, ambilarasaṃ tanotīti tintiṇī, dvittamittaṃ, ṇattañca, nadādi. Dvayaṃ ambilaṅkuraphale setarukkhe. Gadrabhaṇḍappamāṇaphalattā gaddabhaṇḍo, ralopo. Kapi calane, tano, dīgho āgamassa. Kandarālo, pilakkhopi.

Tikaṃ sālarukkhe. Sala gamane, ṇo, sāravantatāya vā sālo. Assakaṇṇasadisapaṇṇatāya assakaṇṇo. Sanja saṅge, a, sajja adane vā, a. Dvayaṃ nadīsajje. Ajja ajjane, uno. Kaka lolye, udho. Vīrataru, indadumopi.

563. Tikaṃ mucalinde. Cula nimujjane. Mucala saṅgāte, indo. Nīpo kadambepi. Tikaṃ pītasāle. Piyako kadambepi. Asa bhakkhane, yu, pītapuppho sālo rukkho pītasālo. Bandhūkapuppho, jīvakopi.

Dvayaṃ jhāṭaliyaṃ. Gāvo lihantīti golīso, hassa so. Jhaṭa saṅghāte, alo. Jhāṭalo, pāṭalipupphākāro dīghaphalo rukkho. Pamokkhopi.

564. Dvayaṃ rājāyatane, khīravantatāya khīrikā. Devarājassa nivāsanaṭṭhānabhūtattā rājāyatanaṃ, piyālepi. Dvayaṃ kapphale. Kucchitena phalena umbhati pūratīti kumbho. Kucchitena modatīti kumudikā, ṇvu.

Dvayaṃ guvākarukkhe, yassa phalena tambūlanāmaṃ jāyati. Pūja pūjāyaṃ, ṇo, jassa go. Kamu icchāyaṃ, hetukattari ṇvu. Khapuropi. Dvayaṃ lohitalodde. Paṭṭiityākhyā yassa paṭṭi. ‘‘Paddhī’’tipi pāṭho. Asmiṃ pakkhitte lākhā rattā bhavatīti lākhāpasādano. Kamukopi.

565. Dvayaṃ iṅgudiyaṃ, ayañca kaṇṭakī bāhulyena majjhimadese jāyate. Iṅga gamanattho, ido, issu, nadādi. Tāpaso payujjamānaphalakatāya tāpasataru. Dvayaṃ ‘‘bhujapatto’’itikhyāte sundaratace rukkhe, yassa tace mantakkharāni likhanti. Bhujo pāṇi, taṃsadisapattatāya bhujapatto. Mantalekhakehi ābhujitatacavantatāya ābhujī. Bhūjo, cammī, muduttacopi.

Dvayaṃ simbaliyaṃ. Picchāyogā picchilā, ilo. Samba maṇḍale, ali, assi. ‘‘Picchilā pūraṇī mocā, thirāyu simbalī dvisū’’ti [amara 14.46]amarakoso. Dvayaṃ picchilākāre kaṇṭakasahite rukkhe. Ruca dittiyaṃ, hetukattari yu, kuṭa koṭilye, kattari ṇo, koṭo asimbali samānopi simbalisadisākāradassanato koṭasimbali, pume. Kasambalopi.

566. Dvayaṃ ‘‘kaṇṭakarañja’’iti khyāte kaṇṭakini karañjagumbe, yaṃ loke ‘‘kalino’’ti vuccati. Kara hiṃsāyaṃ, karato ririyā. pavane, iko, tonto ca. Pūtikarajo, kalimārakopi, kalino. Dvayaṃ dālimapupphākāre pītanāsakarukkhe. Ruha janane, ṇī. Lohitapupphatāya rohitako.

Dvayaṃ eraṇḍe. Eraḍi hiṃsāyaṃ. Vātaṃ eraṇḍatīti eraṇḍo, ṇo. Maṇḍa bhūsane, īsaṃpasannatelatāya vā āmaṇḍo, āmaṃ vā vātaṃ, taṃ dāyatīti āmaṇḍo. Dā avakhaṇḍane, ssa ḍo. Cittako, cañcupi.

‘‘Aggisaññepi cittako, pume eraṇḍake cañcu.

Pakkhituṇḍe thiyaṃ mato’’.

Dvayaṃ sivārukkhe. Sattuyuttaphalatāya sattuphalā. Gaṇḍaṃ sametīti samī, a, nadādi, pāribhaddakepi. Garudāru, pūtikaṭṭhampi.

567. Dvayaṃ karañje. Nattaṃ rattā mālā yassa. Kaṃ rañjayatīti karañjo, ṇo. Cillavillo, karajopi. Dvayaṃ khadire. Khada hiṃsāyaṃ, theriye ca. Khadanti dantā yenāti khadiro, iro. Dantā dhāvanti yena nirogattāti dantadhāvano, yu, dhāva gatisuddhiyaṃ. Gāyattī, bālatanayopi. ‘‘Gāyattī khadire itthī, chandasipi chaḷakkhare’’ti [cintāmaṇiṭīkā 14.49 byākhyāsudhā 2.4.50]rabhaso. Bālo sukhumo pattasaññito tanayo yassa bālatanayo. Dvayaṃ pītasāre khadire. Khadirādikantu pītasāre. Setavaṇṇatāya somo kappūrasadiso vakko vakkalametassa somavakko. ‘‘Somo kuvere pitudevatāyaṃ, vasuppabhede vasudhākare ca. Dibbosadhī somalatā samīraṇe, kappūranīresu ca vānare cā’’ti nānatthasaṅgaho. Īsaṃ khuddakaṃ dalametassa kadaro, lassa ro. Dvayaṃ piṇḍītake. Sala gamane, lo. Mada ummāde, yu. ‘‘Piṇḍītako maravako, sasano karahāṭako’’tyamarakose[amara 14.52].

568. Tikaṃ indasāle. Sālānaṃ rukkhānaṃ indo rājā indasālo, dāsādīsu sirivaḍḍhakādisaddo viya adhivacanamattamidaṃ. Indassa sakkassa sālotipi indasālo. Sallato ṇvu, nadādi, sallakī. Khara chedanavināsanesu, ṇvu.

Dvayaṃ devadārumhi. Devānaṃ dāru. Bhaddattā bhaddadāru. Sakkapādapo, pāribhaddako, pītadāru, dāru, pūtikaṭṭhampi. Dvayaṃ hemapupphake. Paṭhamakāle campānagare jāto campeyyo, ṇeyyo. Kapaccaye campako.

569. Dvayaṃ panase. Pana byavahāre, thutimhi ca, aso. Kaṇṭakayuttaṃ phalamassa kaṇṭakiphalo. Dvayaṃ sivāyaṃ. Na vijjate rogabhayaṃ, rogabyatho copayujjamānāyamassanti abhayā. Rogabhayaṃ harati apanetīti harītakī, to, sakatthe ko, nadādi. Harittakīpi. Abyathā, putanā, amatā, hemavatī, cetakī, sivāpi.

Dvayaṃ karisaphale. Rogaṃ asati bhakkhatīti akkho, kho, sassa ko. Rogaṃ vibhūtaṃ karotīti vibhītako, vibhīṭakopi. Bhūtāvāso, kaliddumopi, kalissa āsayabhūto dumo kaliddumo. Dvayaṃ pussaphale. Natthi matametissaṃ hetubhūtāyaṃ amatā. Mala dhāraṇe, ṇvu, nadādi, āmalakī. Vayaṭṭhāpi. Vayo tiṭṭhati thirībhavatyetāyāti vayaṭṭhā.

570. Dvayaṃ ḍahurukkhe. Labunāmake pabbate jāyatīti labujo. Khuddakattā līnaṃ apākaṭaṃ kucasaṅkhātaṃ phalametassa likuco, nipātanā. Dvayaṃ pītapupphe. Agandhapupphatāya attānaṃ kaṇiṭṭhaṃ karotīti kaṇikāro, ṭṭhalopo, padumappamāṇapupphadumatāya dumuppalo.

Tikaṃ hiṅguniyyāse. naye, bo, monto ca. Tittarasattā aribhāve tiṭṭhatīti ariṭṭho. Puciṃ kuṭṭhaṃ maddatīti pucimando, ittaṃ, bindāgamo. Dhammaseno, mālakopi. Malate rogaṃ mālako, ṇvu. Dvayaṃ rattapupphe. Karotismā ṇvu. Dala vidāraṇe, mo, ikārāgamo. Dāḷimopi.

571. Dvayaṃ pītaddume. Sarati kālantaraṃ saralo, alo. Pūtiyeva kaṭṭhaṃ pūtikaṭṭhaṃ, pūtimuttanti yathā. Dvayaṃ picchilāyaṃ. Kapi calane, ilo. Sāsa anusiṭṭhiyaṃ, sisa icchāyaṃ vā, apo, niggahītāgamo, siṃsapā. Agurupi.

Tikaṃ phaliniyaṃ. tanukaraṇe, mo. Piyabhāvaṃ gacchatīti piyaṅgu, u. Kamanīyabhāvaṃ gacchatīti kaṅgu, u, nipātanā. Mahilāvhayā, latā, gundā, gandhaphalī, kārambhāpi. Dvayaṃ sirīse. Sarati rogaṃ hiṃsatīti sirīso. Īso, assi. Bhaṇḍa paribhāsane, ilo. Kapītanopi. Ambāṭake, gaddabhaṇḍe ca kapītano.

572. Dvayaṃ maṇḍūkapaṇṇe. Suṇa gatiyaṃ, ṇvu, dīghaṃ phalavaṇṭaṃ yassa. Naṭo kuṭannaṭāpi. Dvayaṃ bakule. Vaka ādāne, ulo. Kesarayuttapupphatāya kesaro.

Dvayaṃ malapupphasmiṃ. Kākānaṃ udumbaro kākodumbaro, so eva kākodumbarikā, sakatthe iko. Phala nipphattiyaṃ, gu, lassa go. Dvayaṃ nāgarukkhe. Na gacchatīti nāgo, dīghādi. Nāgānaṃ mālā, sā sañjātā yatra nāgamālikā.

573. Dvayaṃ asoke. Natthi soko yena. Vaja gamane, ulo. Dvayaṃ jayāyaṃ. Taṃtaṃrogajayādikaṃ karotīti takkārī, ṇī. Visesena jayatīti vejayantikā, anto, nadādi, sakatthe ko. ‘‘Jayā jayantī takkārī, nādeyī vejayantikā’’tyamarakoso[amara 14.65].

Dvayaṃ samuddasamīpadesaje sāmadale tamālanāme tarumhi. Tāpiyaṃ jāyatīti tāpiñcho, aññatthe cho, bindāgamo, ‘‘tāpī tu saritāntare’’ti hi nānatthasaṅgaho. Tamu kaṅkhāyaṃ, alo. Dvayaṃ kuṭaje. Rogaṃ chindatīti kuṭajo, jo. Girimhi jātā mallikā girimallikā, sakkapariyāyopyatra.

574.Tassa kuṭajassa phale indayavo. Indassa sakkassa yavo dhaññaviseso indayavo. Kaliṅgaṃ, kaddayavampi.

‘‘Pūtikarañja dhūmyāṭe, desabhede pumā bhave;

Kuṭajassa phale klīvaṃ, kaliṅgaṃ thī tu nāriya’’nti [cintāmaṇiṭīkā 14.67]. –

Rabhaso. Amaramālāyantu ‘‘kaliṅge’ndayavo pumā’’ti itthikaṇḍe pāṭho. Tassattho kaliṅgā itthī, indayavo pumā . Dvayaṃ kaṇikārikāyaṃ. Aggi anena manthyate aggimantho, ṇo. Taṃ kaṭṭhehi ghaṃsiyamāne aggi uṭṭhahati. Kaṇa gatiyaṃ, ṇvu. Jayāpyatra. ‘‘Vijaye so jayā duggā, jayantī gaṇikārike’’ti jayā nānātthā.

Dvayaṃ nigguṇḍiyaṃ. Natthi guṇḍaṃ gabbhabandhanametāyāti nigguṇḍī. Si bandhane, du, sinduṃ gabbhabandhanaṃ vāretīti sinduvāro. Indānīpyatra. Indānīkaraṇe thīnaṃ, sinduvārendanārisu. Dvayaṃ mallikāyaṃ. Tiṇāni sūlanti yasminti tiṇasūlaṃ, sūla rujāyaṃ. Yatra taṃ jāyati, tatra tiṇāni rogīni bhavantītyattho. ‘‘Tiṇasūlaṃ mallikāyaṃ, paṇḍakaṃ ketakīphale’’. Mallate dhārīyate sabbehīti mallikā, malla dhāraṇe, i, sakatthe ko. Bhūpadī, sītabhīru ca.

575. Dvayaṃ kaṇhapupphasephālikāyaṃ. Siphā jaṭā yassatthi sephālikā, iko, lamajjho. Nīlapupphatāya nīlikā. Suvahā, nigguṇḍīpi. ‘‘Sinduvārepi nigguṇḍī, nīlasephālikāya ce’’ti ruddo. Dvayaṃ vanamallikāyaṃ. Phuṭa vikasane, ā bhuso phuṭatīti apphoṭā, rassādi.

Catukkaṃ rattapupphe. Bandha bandhane, u, sakatthe ko. Jayatthaṃ sumanaṃ jayasumanaṃ. Bhaṇḍatismā iko, bhaṇḍiko. Jīvatīti jīvako, jīva pāṇadhāraṇe, ṇvu. Jīvakasaddassa pītasālādīsvapi pavattanato bandhu eva jīvako bandhujīvakoti bandhusaddena visesetvā vuttaṃ, samuditena vā nāmamidamekassa. ‘‘Bandhu bandhukapupphe ca, bandhubhātari bandhave’’ti vacanato,

‘‘Jīvako pītasāle ca, khepane vuddhijīvini;

Sevini pāṇake phāti-kuṇḍike pādapantare’’ti. –

Vacanato ca ‘‘bandhujīvako’’ti ettha dve nāmānipi daṭṭhabbāni.

576. Pañcakaṃ sumanāyaṃ. Sundaraṃ mano yassaṃ. Sugandhattā jātisumanāti samuditanāmaṃ. Mala dhāraṇe, to, nadādi. Jana janane,ti. Vassakālasañjātapupphatāya vassikī. Iko, nadādi.

Dvayaṃ ‘‘campeyya’’iti khyāte. Yutha hiṃsāyaṃ, i, sakatthe ko, dīghādi. Magadhe bhavā māgadhī. Gaṇikā, ambaṭṭhāpi. Dvayaṃ ‘‘devāli’’iti khyātāyaṃ. Sundaraṃ dalametissā sattalā, dassa to, satta dalāni yassā vā sattalā. Navā nūtanā mallikā navamallikā. Navamālikāpi.

577. Dvayaṃ puṇḍake ‘‘laṃsvaṇa’’iti khyāte. Vasante pupphati vāsantī. Atimudaṃ tanotīti atimutto, nipātanā. Mādhavī, latāpi. Madhumhi citte, vesākhe vā pupphatīti mādhavī.

‘‘Latā jotimatīpakka-sākhāvallīpiyaṅgusu;

Latā katthūrikāyañca, sā dubbāmādhavīsu cā’’ti.

Latā anekatthā. Dvayaṃ karavīre. Kucchitaṃ ravanti assā yena karavīro, īro. Asse māretīti assamārako. Paṭihāsopi.

Dvayaṃ mātuluṅge. Matto lujjati yena mātuluṅgo, luja vināse. Paripuṇṇabījatāya bījapūro. Rucakopi, ruca dittiyaṃ, ṇvu. Dvayaṃ dhutture. Uggaṃ majjati yena ummatto, mada ummāde. Māretīti mātulo, ulo, rassa to. ‘‘Ummatto kitavo dhutto, dhattūro kanakāvhayo, mātulo madano’’tyamarakoso[amara 14.77].

578. Dvayaṃ kaṇhapākaphale. Karaṃ hatthaṃ maddati kaṇṭakena karamando. Karamaddopi. Suṭṭhu sinotīti suseno, si bandhane, yu. Dvayaṃ kunde. Kuṇa saṅkocane, do, nattaṃ, kuṇa saddopakaraṇesu vā. Māghe bhavaṃ māghyaṃ, yo, tasmiṃ kāle hi pupphādisamiddhi bhavatīti tabbhavattena byapadeso.

Dvayaṃ devatāse. Devatā āsanti yaṃ devatāso. Jīmūtakāle sañjātattā jīmūto, mhanalā. Dvayaṃ sanāmapasiddhe pupphaviṭape. Pupphamāsuṃ na milātamassa bhavatīti amilāto. Mahantampi kālaṃ sahatīti mahāsahā.

579. Catukkaṃ jhiṇḍisāmaññe. Sirī vattati yena sereyyako, ṇeyyako. Dāsanāmakattā dāsī. Kira vikkiraṇe, āto, dvittaṃ. Kura sadde, ḍo, sakatthe ko.

Dvayaṃ kaṇṭena, patrena ca site paṇṇāse. Aja gamane, uko. Sito sukko paṇṇāso sitapaṇṇāso. Dvayaṃ appapatte paṇṇāse. Īra kampane, yu. Phaṇiṃ jayati phaṇijjako, yassa ko.

580. Dvayaṃ japākusume. Japati yāya japā, ju javane vā, po, ussattaṃ. Marudesaje kaṇṭakini karabhappiye taruvisese karīrādidvayaṃ. Karotismā īro. Kaca bandhane, dvittaṃ, kakaco, ganthilopi.

Dvayaṃ rukkhoparijāte vijātiye pallave. Rukkhe jāyamānā taṃ addati hiṃsatīti rukkhādanī, adda hiṃsāyaṃ, yu, nadādi, dalopo. Vanda abhivādanathutīsu, a, itthiyaṃ, sakatthe ko, assa dīgho. Rukkharuhā, jīvantikāpi. Dvayaṃ cittake. Citi hiṃsāyaṃ, gandhe ca, ṇvu. Aggisaññitoti aggipariyāyanāmako. Pāṭhīpi, pume’yaṃ.

581. Dvayaṃ gaṇarūpe. Akko sūriyo, tappariyāyanāmakattā akko. Vikarotīti vikiraṇo, yu. Assi. Akkavho, vasuko, apphoṭo, mandāro, akkapaṇṇopi. ‘‘Pume akkavho apphoṭo, vanamālyaparājite’’ti [cintāmaṇiṭīkā 14.80]ruddo. Mandāro devadumamhi pāribhaddakepi. Tasmiṃ akke yo setapupphako, tasmiṃ aḷakko. Setapupphatāya alaṃbhūto akko aḷakko, ala bhūsane, ḷattaṃ. Patāpasopi. Dvayaṃ chinnaruhāyaṃ. Tittarasattā pūtibhūtā latā pūtilatā, pū pavane vā,ti. Rogamalaṃ punātīti pūti, sā eva latā pūtilatā. Guḷa rakkhaṇe, co, nadādi. Gara secane vā. Amatā, madhupaṇṇīpi. Madhu iva paṇṇamassā madhupaṇṇī. Dvayaṃ dhanuseniyaṃ, yā pattehi vacāsadisī, tattaco tantadhanuguṇopayutto. Mubbāvikāratāyeva dhanujiyā ‘‘mubbī’’tyuccate, mubba bandhane, a, mubbā. Madhurasattā madhurasā. Devī, moraṭāpi. Mura pavedhane, aṭo, moraṭā.

582. Dvayaṃ makkaṭiyaṃ. Kapīnaṃ vānarānaṃ kacchuṃ janetīti kapikacchu. Kapikaccupi. Dukkhasamphassatāya duphasso. Attaguttā, jaḍā, abyaṇḍā, kaṇḍūrā, pāvusāyinī, sūkasimbipi. ‘‘Ayaṃ phassena kaṇḍuṃ janayatī’’ti yā lokehi pariharīyate, tato ayaṃ attanā guttā rakkhitā attaguttā. Pāvusāyaṃ utuyaṃ eti jāyate, ṇo, inī. Sūkasahitā simbi assā sūkasimbi, rassanto. Dvayaṃ maṇḍūkapaṇṇiyaṃ. Maja suddhiyaṃ, ṭho. Kāsa dittiyaṃ, karaṇe a, rasso. Samaṅgā, yojanavallīpi. Samaṅgatīti samaṅgā, a. Yojanaṃ vallī yassā yojanavallī.

Dvayaṃ vanatittikāyaṃ. Amba sadde, ṭho, ava rakkhaṇe vā, niggahītāgamo. rakkhaṇe, ṭho. Setā, pāpacelīpi. Setarasena yujjateti, a. Dvayaṃ kaṭukarohiṇiyaṃ. Kaṭa vassāvaraṇagatīsu. U, kaṭu, nārī. Kaṭukarasā hutvā ruhatīti kaṭukarohiṇī, ruha janane, yu, nadādi. ‘‘Kaṭukarohiṇī’’ti samuditena nāmamidaṃ. Kaṭurohiṇīpi.

583. Dvayaṃ kharamañjariyaṃ ‘‘cacasima’’iti khyātāyaṃ. Apamajjanti vatthādika’maneneti apāmaggo, dīgho upasaggassa. Sikharamassāti sekhariko. Dhāmaggavo, vimukhapupphīpi. ‘‘Ghosake kharamañjariyaṃ, dhāmaggavo pume mato’’. Vimukhaṃ pupphamassā. Dvayaṃ kaṇāyaṃ. Pittaṃ phalati kuppati yāya pipphalī, nadādi. Magadhe bhavā māgadhī, magadhānaṃ ayaṃ vā māgadhī, tatra paṭhamuppannattā, bāhulyena vā tatra jāyamānattā taṃsamaññāya byapadissate. Vedehī, kaṇā, kolāpi. Vedehānamayaṃ vedehī. Kaṇā nānatthā, vuttañca ‘‘kaṇā pipphali’jājī ce’’ti.

Dvayaṃ tikaṇṭake. Gavaṃ kaṇṭako gokaṇṭako, pathaviyaṃ vā laggo kaṇṭako gokaṇṭako. Siṅgha ghāyane, āṭo. Palaṅkasā, sādukaṇṭopi. Yuttarāsnāyaṃ palāse ca palaṅkasā thiyaṃ. Sādukaṇṭo vikaṅkatepi. Dvayaṃ hatthipipphaliyaṃ. Kolākārā, taṃnāmikā vā vallī kolavalli, rasso. Ibhānaṃ hatthīnaṃ pipphalī ibhapipphalī. Kapivallī, vasiropi. Vasiro nānattho. Vasiro apāmaggo sāmuddalavaṇaṃ hatthipipphali ceti. Pume’yaṃ.

584. Dvayaṃ chaganthāyaṃ, yā ‘‘uggagandhā’’tipyuccate. Gunnaṃ lomasampātanaṭṭhāne jātā golomī, vaca viyattiyaṃ vācāyaṃ, karaṇe a, satapabbikāpi. Vacā sukkalohitamūlabhedena duvidhā, tatrasukkā ‘‘hemavatī’’tyuccate amarakose[amara 14.102-3]. Dvayaṃ apphoṭāyaṃ. Kaṇṇasaṇṭhānapupphatāya kaṇṇī. Girimhi jātā kaṇṇī girikaṇṇī. Rogādijitattā aparājitā.

Dvayaṃ kalasiyaṃ. Sīhapucchākārakusumamañjaritāya sīhapucchi. Pañhi appatanu vuccate. Pañhi paṇṇaṃ yassā pañhipaṇṇī. Puthupaṇṇī, guhāpi, puthu asiliṭṭhaṃ paṇṇamassā puthupaṇṇī. Gahvare sīhapucchañca, thiyaṃ chamātuke guho [cintāmaṇiṭīkā 14.93]. Dvayaṃ sālapaṇṇiyaṃ. Sālapaṇṇasadisaviṭatāya sālapaṇṇī. Sālaṃ sobhanayuttaṃ paṇṇamassā vā sālapaṇṇī. Thu gatitheriyesu, iro, thiro.

585. Dvayaṃ kaṇṭakārikāyaṃ. Niddahati kaṇṭakamuṭṭheti nididdhikā, ṇvu. Bhayakaraṇavasena byagghasadisatāya byagghī, brahatī, khuddāpi. Dvayaṃ nīlirukkhe. Nīla vaṇṇe. Nīlavaṇṇatāya nīlī, nadādi, inī, nīlinī, kāḷā, tutthāpi.

Kāḷā kaṇhativutāyaṃ, nīlī yojanavallisu;

Paṇḍe rasañjane tutthā, sukhumelāya nīliyaṃ [cintāmaṇiṭīkā 14.94-5].

Dvayaṃ guñjāyaṃ. Jañja yuddhe, uko, assi, guja sadde, a, bindāgamo. Nāmantarāni cassa –

Dume sā rattikā ratta-dalā cūḷāmaṇī ca sā;

Kākaciñcī tulābījaṃ, kaṇhalā ca sikhaṇḍinī.

Dvaya’maheruyaṃ. Ayamaheruicceva khyātakaṇṭakavatī bhavati. Sataṃ mūlāni yassa satamūlī. Sataṃ roge āvaratīti satāvarī, vara āvaraṇicchāsu, atha vā ‘‘satā’’ti ca ‘‘āvarī’’ti ca dve nāmāni tassā. ‘‘Satamūlī bahusutā-bhīru indīvarī varī’’ti [amara 14.100] hi vuttaṃ.

586. Dvayaṃ ativisāyaṃ. Mahāvīriyaṃ osadhaṃ mahosadhaṃ. ‘‘Lasuṇe tivisāyañca, suṇṭhiyampi mahosadha’’nti ruddo. Atīva visati bhesajjapayogesūti ativisā, visā, aruṇā, siṅgīpi.

‘‘Aruṇo kiñcirattakke, sañjhārāge anūruke;

Nisadde kapile kuṭṭhe, dabbeva vāccaliṅgiko’’.

‘‘Aruṇātivisāsāmā, mañjaṭṭhātivutāsu ca;

Usīretivisāyañca, siṅgimagguravallabhā’’ti.

Dvayaṃ somarājiyaṃ. Vaka ādāne, aco, somasamatāya kāritā vallikā somavallikā, sakatthe ko, kaṇhaphalā, pūtiphalāpi.

Dvayaṃ dāruhaliddārukkhe. Dara vidāraṇe, bo, rassa bo, dābbī, dīghādi, nadādi. Haliddavaṇṇadārutāya dāruhaliddā, haliddāpi. Dvayaṃ biḷaṅge. Aṅga, raṅga, laṅga, gatyatthā daṇḍakā dhātū, a, ḷattaṃ, biḷaṅgaṃ. Citrāni taṇḍulāni yassā, taṇḍulo, kimisattupi.

587. Dvayaṃ samantaduddhāyaṃ, nuha uggiraṇe, nadādi, mahantaṃ nāmamassa. Sīhuṇḍo, vajiradumo, guḷāpi. Dvayaṃ dakkhāyaṃ. Muduguṇayogā muddikā, madhuraso sādu, tena vuttaṃ vejjaganthe ‘‘sādu lavaṇatittambilakaṭukasāyakā’’iti, taṃyogā madhurasā. Gotthanī, dakkhāpi. Tikaṃ yaṭṭhimadhukāyaṃ. Madhurasatāya madhukaṃ, upamāne ko. Daṇḍākārattā yaṭṭhi ca sā madhurasattā madhukā ceti yaṭṭhimadhukā. Madhurasabhāve tiṭṭhatīti madhulaṭṭhikā, rassa lo, sakatthe ko ca. ‘‘Madhuyaṭṭhikā’’tipi pāṭho, vuttañca ‘‘madhukaṃ klītakaṃ yaṭṭhi-madhukaṃ madhuyaṭṭhikā’’ti [amara 14.109].

588. Dvayaṃ vātiṅgaṇe. Vātaharattena gaṇīyateti vātiṅgaṇo, bhaṇḍa paribhāsane, ṇvu, nadādi. Ṭakārakaraṇe bhaṇṭākīpi, brahatiyampi ayaṃ.

‘‘Vātiṅgaṇo tu vāttāku,

Vāttāko sākaveḷu ca;

Bhaṇḍākī rājakumbhaṇḍo,

Vāttākī duppahāsinī’’ti [cintāmaṇiṭīkā 14.114].

Rabhaso. Dvayaṃ brahatiyaṃ. Vāttaṃ nirāmayaṃ karotīti vāttākī, vātiṅgaṇepi. Braha vuttiyaṃ, to, nadādi.

Dvayaṃ gorakkhataṇḍule, vuttañca tantantare ‘‘gaṅgerukī nāgabalā, tathā gorakkhataṇḍulā’’ti. Nāgassa balamiva balametissā rogaharaṇattā nāgabalā, jhasa hiṃsattho, a. Dvayaṃ aggisikhāyaṃ. Naṅgalasadisamūlatāya lāṅgalī, nassa lo, dīgho ca. ‘‘Naṅgalī’’tipi pāṭho, saradakāle sañjātattā sāradī.

589. Tikaṃ kadaliyaṃ. Ramanti yassaṃ rambhā, bho. Kada māraṇe, alo, nadādi. Muca mocane, ṇo. Dvayaṃ kappāsiyaṃ , yassā phalaṃ kappāsaṃ karoti lokānamupakāranti kappāsī, karotismā pāso, nadādi. Vada theriye, aro, samuddantāpi.

Samuddantā tu kappāsī, sikkādurālabhāsu ca;

Kappāsī vanasambhavā ce, bhāradvājīti vuccati.

Dvayaṃ paṇṇalatāyaṃ. Nāgaloke jātā latā nāgalatā. Tambavaṇṇaṃ lātīti tambūlī, assū, nadādi. Tambūlassa ayaṃ vā tambūlī. Tambūlavallī, nāgavallīpi, tambūlaṃ nāma phalapattacuṇṇādiyogasamūhānaṃ nāmaṃ, tadatthā vallī tambūlavallī, nāgalokassa vallī. Dvayaṃ dhātakiyaṃ, ayaṃ tambapupphī, majjopayuttā. Pupphā sugandhikā dhātakicceva khyātā. Aggijālasamānapupphatāya aggijālā. Atisayaṃ ṭhitiṃ karotīti dhātakī, nadādi.

590. Dvayaṃ sukkativutāyaṃ. Tisso vutā tacarājiyo yassā tivutā. Tisso puṭā tacarājiyo yassā tipuṭā. Saralā, tibhaṇḍī, rocanīpi [devanīpi (ka.)]. Dvayaṃ kaṇhativutāyaṃ. tanukaraṇe, virecanakaraṇena kāyaṃ, rogañca sāyatīti sāmā.

‘‘Sāmā tu mecake vuddha-dārake harite nadi;

Tikaṇhativutā gundā, sārivāyaminīsu ce’’ti. –

Rabhaso, kala saṅkhyāne, kara karaṇe vā, a, kāḷā. Thī kāḷā kaṇhativutāyaṃ, nīlīyojanavallisu. Masūravidalā, addhacandā, kāḷamesikāpi.

Dvayaṃ kukkuṭasiṅgāyaṃ. Siṅgasadisapupphatāya siṅgī, kuḷīrasiṅgī, vakkaṅgīpi. Dvayaṃ reṇukākhye gandhadabbe, ayaṃ reṇuketyeva vāṇijādīnaṃ khyātā. Assā ca marīcākati phalaṃ. Reṇu gatisaddesu, ṇu, kapilā vuttā. Dvijā, hareṇū, kontī, bhasmagandhanīpi. ‘‘Hareṇu so kalāyepi, reṇukāyaṃ thiyaṃ bhave’’ti [cintāmaṇiṭīkā 14.120]ruddo.

591. Dvayaṃ phālake. Hirīnāmikāya devadhītāya sarīrato sañjātattā hiriveraṃ. Vāretīti vāraṃ, vārināmakattā vā vāraṃ, latte vālaṃ. Udījhaṃ. Kesambunāmampi, udīcīdese bhavaṃ udījhaṃ, kesassa ambuno ca yāni nāmāni, tāni sabbānyassāti kesambunāmaṃ. Dvayaṃ bimbikāyaṃ. Rattaṃ pakkaphalamassā. Oṭṭhavaṇṇasamānaphalatāya bimbikā, assā eva hi phalenoṭṭho upamīyate. Tuṇḍikerī, pilupaṇṇīpi.

Dvayaṃ seleyye, tañca pāsāṇabhavaṃ sugandharasadabbaṃ selajanti khyātaṃ. Silāyaṃ pāsāṇe bhavaṃ seleyyaṃ, ṇeyyo. Asmano, asmassa vā pupphaṃ asmapupphaṃ, kāḷānusāriyampi. Dvayaṃ elāyaṃ ‘‘phālā’’ti khyātāyaṃ. Ila gamane, a, isse. Bahavo atthe lātīti bahulā, bahuroge vā lunātīti bahulā, candavālāpi.

592. Dvayaṃ ‘‘kuṭṭha’’iti khyāte sugandhadabbe. Kuṭa cedane, ṭho. Kuyaṃ pathaviyaṃ tiṭṭhatīti vā kuṭṭhaṃ. Byādhināmakattā byādhi, tathā ca ‘‘koveraṃ bhāsuraṃ kuṭṭhaṃ, pāribhābyaṃ gadāhvaya’’nti [cintāmaṇiṭīkā 14.126]rabhaso. Pākalaṃ, uppalampi. Dvayaṃ kevattīmutthake. Vuttañca –

‘‘Paripelavaṃ plavaṃ vanyaṃ, taṃ kuṭannaṭasaññakaṃ;

Jāyate maṇḍūkākāraṃ, sevāladalasañcaye’’ti.

Vane pānīye jātaṃ vāneyyaṃ, ṇeyyo, kevattīmutthake paṇḍo, soṇakoso kuṭannaṭo. Kuṭa chedane, naṭa avabandhane, naṭa naṭṭane vā, kuṭannaṭanti samuditanāmaṃ. Niggahītāgamo. Dāsapurampi.

Phalapākantalatādi jātimattameva osadhi nāma, na tu tiphalakakkolādi, ipaccayo, bahuvacanantu atthabahulattā eva, ekavacanantopi dissate, osadhi itthiyameva. Osadhaṃ sabbamajātiyaṃ. Phalapākantattā jātito aññaṃ yaṃ kiñci rogāpanayanakaraṃ, tadosadhamuccate. Osadhijātisambandhidabbampi jātivatticchāyaṃ rogapahīnakriyāhetuttā osadhasaddavāccanti paṭipādanatthaṃ sabbaggahaṇaṃ. Osadhasaddato jātiyaṃ ṇo. Keci pana ‘‘osadhijātimattamosadhaṃ sabbamajātiya’’nti pāṭhamavatvā ‘‘osadhijātimattaṃ bhesajjaṃ sabbamajātiya’’nti paṭhanti. Tamidha osadhiosadhasaddānameva ekadesavikativasena vuttānaṃ saṃsayāpagamanatthaṃ visesassa vuttattā na gahetabbaṃ, amarakosepi vuttaṃ ‘‘osadhyo jātimattesu, ajātyaṃ sabbamosadha’’nti [amara 14.135]. Tattha sakavādīpakkhe eko makāro āgamavasena vutto.

593. Mūlādikaṃ dasavidhaṃ sākanti mataṃ, sakkoti yenāti katvā. Tatra mūlaṃ mūlakādīnaṃ, pattaṃ bākucādīnaṃ, kalīraṃ vaṃsādīnaṃ, aggaṃ vettādīnaṃ, kandaṃ nīluppalādīnaṃ, miñjaṃ tālādīnaṃ, phalaṃ kumbhaṇḍādīnaṃ, taco mātuluṅgādīnaṃ, pupphaṃ vaṅgasusenādīnaṃ, chattaṃ ahichattādīnaṃ.

594. Dvayaṃ eḷagale. Pakārena dadduṃ punātīti papunnāṭo. Pu pavane, kiyādi, aṭo, niggahītāgamo. Eḷagaṃ dadduṃ lunātīti eḷagalo. Daddugho, cakkamaddako, uraṇākhyopi, dadduṃ hantīti daddugho, hanassa gho. Cakkākāratāya cakkaṃ, daddu, taṃ maddayatīti cakkamaddako. Uraṇākhyo mesākhyo. Mārisākatiappapattako bhūmilaggapatto taṇḍuleyyo appamāriso ca nāma, taṇḍulato jāyatīti taṇḍuleyyo, ṇeyyo. Appapattatāya appo ca so mārisākatittā māriso ceti appamāriso.

Dvayaṃ jīvantiyaṃ, ayaṃ rattaṅgamārisākati, jīvato anto, nadādi. Itarato yu, nadādi. Jīvā, jīvanīyā, madhupi. ‘‘Heṃ nu nve nī’’. Dvayaṃ jīvake, ayaṃ aṭṭhavaggapaviṭṭho. Aneneva nāmena vāṇijānaṃ pasiddho. Madhurasatāya madhurako, jīvāpetīti jīvako, ṇvu.

‘‘Jīvako siṅgako seko,

Dīghāyu kuccasīsako;

Rassaṅgo madhuro sādu,

Pāṇako cirajīvinī’’ti.

Tantantaraṃ[amarakosugghāṭanaṭīkāyampi aparāddhaṃ cintāmaṇiṭīkāyampi].

595. Dvayaṃ lasuṇe. Yassa mūlaṃ setavaṇṇaṃ. Palaṇḍukandato mahantakandatāya mahākando. Ambilenekena rasena ūnatāya lasuṇaṃ, lattaṃ, rassattaṃ, ṇattañca, lasa kantiyaṃ vā, yu, assu, ṇattaṃ. Mahosadhaṃ, ariṭṭhaṃ, rasonopi. Dvayaṃ rattamūle, harite ca. Palaḍi gandhane, u, sundaro kando yassa sukandako. Kraṇasvananī.

Dvayaṃ paṭole. Paṭa gamane, olo, paṭuṃ rasaṃ lātīti vā paṭolo, usso, tittarasatāya tittako. Sakatthe ko. Kulakaṃ, paṭupi. Dvayaṃ ‘‘bhiṅgarāja’’iti khyāte kesarañjane. Bhiṅgo vuccati bhamaro, tabbaṇṇaṃ katvā tesaṃ rañjetīti bhiṅgarājo. Muca mocane, avo, ussā, mākkavo.

596. Dvayaṃ punannavāyaṃ, vuddhopi puna navo bhavati yāya yogitāyāti punannavā. Sothaṃ hantīti sothaghātaṃ, hanassa ghāto. Dvayaṃ anūpaje sāke. Tuda byathane, bhāve to. Vigataṃ tunnametassa khādane vitunnaṃ. Sada visaraṇagatyāvasānesu, to, annādeso, sakatthe ko.

Dvayaṃ kāravellake. Tittarasatāya kucchitākārena lambatīti kāravello. Ussāttaṃ, rattaṃ, illo, kupubbo lavi avasaṃsane. Sasu hiṃsāyaṃ, avo, nadādi, assu. ‘‘He khā le-khyā’’. Tikaṃ lābuyaṃ. Tumba adane, tumbati hiṃsati pittanti tumbī, nadādi. Napubbo lamba avasaṃsane, u, malopo, nassa attaṃ, alābu, pāṇiniyānaṃ [uṇādi 1.87], āpubbo lamba avasaṃsane, ālābu. Kātantikānaṃ, candānañcevaṃ, asmākantu rassaṃ katvā alābu, alope lābu, abhedopacārena tīṇipi phalepi itthiliṅgāni, saddo itthi liṅgatthajotako.

597. Dvayaṃ sampuse. Iraṃ vāriṃ lāti tabbāhulyatoti eḷālukaṃ. ‘‘Irā vārisurā bhūmi-bhāratīsu payujjate’’ti hi nānatthasaṅgaho. Thiyaṃ, u, sakatthe ko. Kuka ādāne, aro, nadādi, ussattaṃ, kaṃ vātaṃ, kaphañca karotīti kakkarī, aparatra phalopo. Kakaḷipi. Dvayaṃ kumbhaṇḍe. Kumbhappamāṇaphalatāya kumbhaṇḍo, aññatthe ṇḍo, kumbho viya ḍetīti vā kumbhaṇḍo, bindāgamo, kusa chedane vā, aṇḍo, sassa bho, bindāgamo, kaṃ vātaṃ umbhetīti vā kumbhaṇḍo, aṇḍo. Valla saṃvaraṇe, ibho, mahāphalatāya sabbāsaṃ vallijātīnaṃ bhāti dibbatīti vā vallibho, kakkārūpi.

Dvayaṃ gorakkhakakkariyaṃ. Indassa sakkassa vāruṇī surā indavāruṇī. Visesena sarati hiṃsati kaphapittādayoti visālā. ‘‘Sarameho kuṭṭhahari, visālā kaphapittaghā’’ti hi dabbaguṇe. Visarati virecati etāyāti vā visālā. Dvayaṃ anupasāke. Vasati yasmiṃ khāraguṇo vatthu. Vasa nivāse, ratthu, vasa hiṃsāyaṃ vā, vasati kaphavātapitteti vatthu. Vatthuleyyakoti samuditanāmaṃ. Laya sāyye, layāpeti sabbadoseti leyyako, ṇvu, asse, vatthu ca so leyyako cāti vatthuleyyako. ‘‘Mौṃ-heṃ’’.

598. Dvayaṃ mūlake. Ṇvumhi mūlako. Cacca paribhāsanatajjanesu, u, assu, muṃlāpaṅa. Dvayaṃ kalambuke. Tamu kaṅkhāyaṃ, ṇvu, banto ca, ke jale lambatīti kalambuko, ṇvu, assu. Upodikāpi, udakaṃ apagatā upodikā.

Kāsamaddajhajjharīmaggavādayo sākabhedā sākavisesā. Kāsaṃ maddatīti kāsamaddo. Kaco, jhajjha paribhāsanatajjanesu, aro, nadādi, jhajjharī. Kanakalā. Phaṃ vātaṃ gaṇhātīti phaggavo, hassa vo, phaggavo, ‘‘pै-teṃ-khā’’.

599-600. Dvayaṃ dubbāyaṃ. Sundaraṃ dalaṃ pattametassa maṅgalapāṭheti saddalo, saddaṃ maṅgalasaddaṃ lānti bhāsanti paṭhanti brāhmaṇā yenāti vā saddalo. Dubbī hiṃsāyaṃ, a, avamaṅgalaṃ dubbatīti dubbā, dunnimittādayo vārenti yāyāti vādubbā, nerutto. Satapabbikā, bhaggavī, anantā, ruhāpi. dubbā sitā sukkā ce, golomī nāma, golomajattā golomī. Satavīriyā, gaṇḍālī, sakulākkhakopi.

Dvayaṃ bhaddamutte. Gu sadde, do. Muca mocane, to, rogaharaṇattā bhaddañca taṃ muttañceti bhaddamuttaṃ, ‘‘nvā-mye-yeṃ-jī’’. Dvayaṃ ucchumhi. Rasaṃ lātīti rasālo, dīgho. Isu icchāyaṃ, u, usa dāhe vā, u, sassa cho, pubbatra issu, asarūpadvittaṃ, ucchu, pume.

Catukkaṃ vaṃse. gamane, ḷu, tacova sāro yassa. gamane, u, gamo, ṇattaṃ, vanati sambhatīti vaṃso. Vana sambhattiyaṃ, so, vasa nivāse vā, karaṇe a, niggahītāgamo. Satapabbo, yavaphalo, makkaro, tejanopi, makkaroti paṭisevati yena makkaro, saññāyaṃ a. Tikaṃ pabbe. Pabba pūraṇe, pabbaṃ. Phala visaraṇe, u, ḷattaṃ. Gantha ganthane, i, vaṇṇavikāre gaṇṭhi, so pumā.

Aniladdhutā anilena kampitā ye veṇū kīṭādibhi katarandhatāya nadanti, te kīcakā nāma siyuṃ, cakī āmasane, ṇvu, pubbāparabyañjanānaṃ vipariyayo, kīcakā.

601. Dvayaṃ naḷe. naye, alo, ḷattaṃ, dhama saddaggisaṃyogesu, yu, poṭagalopyatra. Dvayaṃ kāse. Puṭaṃ aññamaññaṃ saṃsaggaṃ gacchatīti poṭagalo, massa lo. Kāsa dittiyaṃ, a, ayamanitthī.

Dvayaṃ sare. Tija nisāne, yu. Sarantyaneneti saro. Pume saññāyaṃ a, sara hiṃsāyaṃ vā. Gundopyatra. Bīraṇassa setakusumassa tiṇavisesassa mūlaṃ usīraṃ nāma, vasa kantiyaṃ, usa dāhe vā, īro, pubbasmiṃ vassu, abhayaṃ, naladaṃ, sebyaṃ, jalāsayaṃ, amaṇālaṃ, lāmajjakampi.

Haritakyābhayā paṇḍo, usīre nibbhaye tisu.

Jalāsayo jalādhāre, usīre tu jalāsayaṃ.

Sebyā sevārahe siyā.

602. Tikaṃ kuse, kusa chedane, a, varaha pādhānye, paribhāsanahiṃ sādānesu ca, iso, du paritāpe, abbho, dabbho, kutho, pavitrampi.

Dvayaṃ ‘‘gandhakheḍa’’iti khyāte tiṇe, vuttañca ‘‘bhūtinaṃ gandhakheḍañca, sugandhaṃ gomayappiya’’nti. Atha rāmakappūrato ko assa bhedo. Rāmakappūraṃ bahupakaṇḍaṃ kappūrasugandhaṃ. Gandhakheḍantu ikaḍasamānapattaṃ sākhāsabhāvaṃ bhūmilaggaṃ, atoyeva bhūtinakamuccate, bhūmiyaṃ laggaṃ tiṇaṃ bhūtinakaṃ, nattaṃ, sakatthe ko.

Dvayaṃ gavādīnaṃ madanīye tiṇe, ghasa adane, ṇo, yu missane, aso. Dvayaṃ pūgarukkhe. Pūja pūjāyaṃ, ṇo, pūgo. Kamu icchāyaṃ, ṇvu. Ghoṇṭāpi, ‘‘ghoṇṭā badarapūgesū’’ti ruddo.

603. Dvayaṃ tāle. Tala patiṭṭhāyaṃ, curādi, a. Vātādayo vibhindatīti vibhedikā.

‘‘Vātagho brūhano cāpi, kimihā kuṭṭhanāsano;

Rattapittaharo sādu, tālo sattaguṇo mato’’ti.

Hi dabbaguṇo. Tiṇarājāpi. Dvayaṃ khajjūriyaṃ. Khajja khajjane, byathane ca, ūro, nadādi. Sida mocane, snehane ca, i, sanda savane vā, i, upāntassi ca, sindi.

604. Hintālādayo satta nissāratāya tiṇāni ca tāni mūlena jalapānasāmaññato pādapā ceti tiṇapādapā vuccanti, tiṇa adane, pamāṇato tālato hīno hintālo, padavipariyayo, rasso ca. Nāḷi viya jāyatīti nāḷikero. Aññatthe iro, konto ca, nāḷikero. Lāṅgalīpi. ‘‘Lāṅgalī nāḷikere ca, sirapāṇimhi lāṅgalī’’ti [cintāmaṇiṭīkā 14.168]rabhaso. Saṇṭhānato tālasadisatāya tāḷī, ḷattaṃ, upamāne ī, taḷa āghāte vā, curādi, nadādi, tāḷī. Kita nivāse, rogāpanayane ca, ṇvu, nadādittā ī, ketakī, ayaṃ nārī.

Araññavaggavaṇṇanā niṭṭhitā.

6. Araññādivaggavaṇṇanā

605. Nava pabbatassa nāmāni. Pabba pūraṇe, to. Gira niggiraṇe, osadhādayo niggiratīti giri, i. Silānaṃ rāsi selo, silā pacurā santyasmiṃ vā selo, sela gatiyaṃ vā, a. Adda gatimhi yācane ca, bhūvādi, i, adda hiṃsāyaṃ vā, curādi. Na gacchatīti nago. Na calatīti acalo. Silānamuccayo ubbedho, thūpo vā siluccayo. Sikharayogā sikharī, ī, tilakībhūto. Bhuṃ bhūmiṃ dharatīti bhūdharo, bhuyā dharīyatīti vā bhūdharo, bāhulyena a, bhūdharo. Ahāriyo, gottopi, desantaraṃ netumasakyattā ahāriyo, gavaṃ bhūmiṃ dhāraṇena tāyate gotto.

Pañcakaṃ silāyaṃ. Ama gatiyaṃ, bho. Vana, sana sambhattiyaṃ, pasanati byāpetīti pāsāṇo, nipātanā, pasa bandhane vā, yu. Asu khepane, mo, asmā, rājādi, asu byāpane vā. Pala rakkhaṇe, upalo, upa dehe vā, alapaccayo nipāto. Sila ucce, a. Silā, nārī.

606. Gijjhakūṭādayo tikūṭantā ‘‘vaṅkādī’’ti ettha ādinā malayadaddurādayo ca nagā nagavisesā. Gijjhā sakuṇavisesā assa kūṭe vasanti, gijjhasadisakūṭayuttatāya vā gijjhakūṭo. Visesena bhātīti vebhāro, aro. Pula mahatte, visesena pulatīti vepullo. Isayo gilatīti isigili, i. Ādiccagamanavirodhena viruddhaṃ jhāyatīti viñjho. Paṇḍuvaṇṇatāya paṇḍavo , paṇḍa gatiyaṃ vā, avo. Kuṭilatāya vaṅko. Dvayaṃ udayagirimhi. Aparaselāpekkhāya pubbaselo. Udayantyasmā sūriyādayoti udayo, sūriyādīnamudayayogato vā udayo.

Tikaṃ atthagirimhi. Mandayati sūriyo yasmiṃ mandaro. Mandappabho vā arati yasmiṃ sūriyoti mandaro, atthaṃ anupaladdhiṃ gahanakkhattānaṃ karotītyattho, nāmadhātukāritantā a. Dvayaṃ himavati pabbate. Himappacuratāya himavā, himaṃ vā vamatīti himavā, kvi, rājādipakkhepattā sissā. Himayutto acalo himācalo.

607. Attani sañjātagandhadabbānaṃ gandhehi loke madayati, modayatīti vā gandhamādano, yu. Kelāso vutto. Vicittakūṭayuttatāya cittakūṭo. Sukhaṃ dassanaṃ yassa, yasmiṃ vā sudassano, kāḷavaṇṇakūṭatāya kāḷakūṭo. Tīṇi kūṭānyassa tikūṭo, chaḷetepi pabbatavisesā. Assa yathāvuttassa pabbatassa pattho samo bhūmibhāgo sānu nāma, assa vā pabbatassa samāya bhūmiyaṃ pattho sānu ca bhavantīti ajjhāharitabbaṃ. Patiṭṭhate asminti pattho, ṭhassa tho. Sana sambhattiyaṃ, ṇu, sambhajīyate sevīyateti sānu, dvepyanitthiyaṃ.

608. Tikaṃ siṅgassa nāmaṃ. Kuṭa dāhe, kammani ṇo, kārena kūṭampi. Sikhaṃ ruhatīti sikharaṃ. Nerutto. Sikhaṃ gacchatīti siṅgaṃ, iṅga gamanattho, khalopo. Dvayaṃ pabbatādīnaṃ papatanaṭṭhānassa nāmaṃ. Papatantyasmā, ṇo. Pata adhogamane, papāto. Taṭa samussaye, taṭo.

Dvayaṃ pabbatanitambe. Nitambo jaghanepi, kaṭa vassāvaraṇesu, ṇvu. Pabbate pāsāṇādīsu ambuno jalassa pasavo pasavanaṃ nijjharo nāma, nissaraṇaṃ nijjharo, sassa jho, asarūpadvittaṃ. Jharopi.

609. Dvayaṃ kittime akittime, sajale nijjale vā kandare. Dara vidāraṇe, a, ī, darī. Kaṃ jalavācakamabyayaṃ, kena darīyate kandaro, ā, kandarā. Tikaṃ devakhātabile. Nilīyantyasmiṃ leṇaṃ, lī silesane, yu. Gatiṃ hvayati kuṭilayatīti gabbharaṃ, nipātanā. Gabbha dhāraṇe vā, aro. Guhū saṃvaraṇe, a, guhā.

Dvayaṃ silāmayapokkharaṇiyaṃ. Soḍi gabbhe, ī. Soṇa vaṇṇagatisaṅghātesu vā, ḍo, ī. Dvayaṃ pabbatādīnaṃ gabbharadese latāpallavatiṇādīhi pihitodare gabbhare. Kuñja abyattasadde, karaṇe, ṇo, nikuñjaṃ nipubbo. Dvayaṃpyanitthiyaṃ. Nikuñjavacanaṃ pakuñjādinivattanatthaṃ.

610.Selassa pabbatassa uddhaṃbhūmi adhiccakā nāma. Selassādhobhāgāsannabhūmi upaccakā nāma. Atra tehi upādisaddehi ccako yadādinā [pāṇini 5.2.34].

Mūlapabbatassante parivāretvā ṭhitā khuddapabbatā pādā nāma. Tatra pādādidvayaṃ. Pajjate gamyateti, ṇo. Selassa upanto samīpe pabbato upantaselo.

Gerikamanosilāharitālakaṭṭhinyādikosabbo eva silāvikāro ‘‘dhātū’’tyutto, dhara dhāraṇe, tu, dhātu.

Selavaggavaṇṇanā niṭṭhitā.

611. Tikaṃ sīhe. Kesaro jaṭā, taṃyogā, ī, kesarī. Mige hiṃsatīti sīho, nipātanā vaṇṇavipariyayo, mige hantuṃ saṃvijjamānā īhā assāti vā sīho, sahatīti vā sīho. Pañcasso, haripi. Mukhamiva caraṇāpyassa karikumbhadāraṇasamatthāti tehi saha pañcassāni yassa. Harati migeti hari, i. Mahākukkurappamāṇo kukkurākati kaṇhalekhācittasarīro gomanussādihiṃsakkhamo rassamukho taraccho nāma, so ‘‘sunakhabyaggho’’ti vuccati. Tara taraṇe, cho, mige adatīti migādano, nandādīhi yu.

Dvayaṃ byagghe. Vinihantvā āghāyatīti byaggho, ghā gandhopādāne, byaggho dīpinipi. Puṃ pumāno dāletīti puṇḍarīko, dala vidāraṇe, ṇvu. Dassa ḍo, lassa ro, assī, puṇḍarīko.

‘‘Puṇḍarīkaṃ sitamboje,

Sitacchatre ca bhesajje;

Kosakārantare byagghe,

So disāvāraṇaggisū’’ti. –

Nānatthasaṅgahe. Vagghopi. Dīpinivisaye saddūlo īrito, saratīti saddūlo, ūlo, do canto, saddena ulati gacchatīti vā saddūlo. Dīpaṃ taccammaṃ, taṃyogā dīpī, tasmiṃ dīpini.

612. Pañcakaṃ acche. Asu khepane, cho. Ica thutiyaṃ, a, ikko. Bhallukopi, bhala, bhalla paribhāsanahiṃsādānesu, ṇvu, assu, īsa gatihiṃsādānesu, so, rassādi. Apaccaye iso.

Dvayaṃ rohite. Lohitavaṇṇatāya rohiso, lohito ca, pubbatra tassa so. Tikaṃ gokaṇṇe. Gavassa kaṇṇo viya yassa kaṇṇoti gokaṇṇo. Gaṇayuttatāya gaṇī ca so kaṇṭakasadisasiṅgatāya kaṇṭako ceti gaṇikaṇṭako, samuditanāmampi vadanti. Gaṇi ca kaṇṭako ca gaṇikaṇṭakāti dve nāmānipi daṭṭhabbāni, teneva hi ‘‘gaṇikaṇṭakā’’ti bahuvacananiddeso kato.

613-614. Catukkaṃ khagge. Siṅgañca khaggākhyaṃ, taṃyogā khaggo. ‘‘Khaggo gaṇḍakasiṅgāsi-vuddhabhedesu gaṇḍake’’ti [byākhyāsudhā 2.5.4] hi nānatthasaṅgahe. Khaggasadisaṃ visāṇamassa saṇṭhānatoti khaggavisāṇo, ṇo. Ettha khaggasaddo asipariyāyo. Palāsamadatīti palāsādo. Gaṇḍa vadanekadese, ṇvu, gaṇḍako.

Byagghādiko sabbopi migabhedo ‘‘vāḷamigo, sāpado’’ti coccate. Byagghassātisayena manussādīnaṃ hiṃsanato duṭṭhatā pākaṭāti tappamukhatā vuttā. Vala saṃvaraṇe, valantyattānamasmāti vāḷo, ṇo, vāḷo ca so migo ceti vāḷamigo, duṭṭhamigotyattho. ‘‘Byaggho taṃ khādatū’’tyādinā sapanti yenāti sāpado, sapa akkose, do, dīghādi.

Plavaṅgantaṃ makkaṭe. Plavo gatibhedo, tena gacchatīti plavaṅgamo, plavaṅgo ca. Mara pāṇacāge, aṭo, ko canto, makkaṭo. Naro iva vānaro, vāsaddo ivatthe, nāmānaṃ yuttatthattā samāso. Sākhāyaṃ pasuto migo sākhāmigo. Gatyatthatāya kriyāya payogā. Kapi calane, i, kapi. Valī sithilaṃ cammaṃ mukhe assa valīmukho. Kiso, vanokopi, kucchitenākārena setīti kiso, ussi. Vanamokamāsayo assa vanoko. So makkaṭo ce kaṇhatuṇḍo kāḷamukho siyā, tadā ‘‘gonaṅgalo’’ti mato, gunnaṃ naṅgalasadisatāya gonaṅgalo.

615. Pajjaddhaṃ siṅgālassa nāmaṃ. Sara gatihiṃsācintāsu, alo. Saratissa siṅgo. Jamu adane, ṇvu, bo canto, assu. Kusa akkose, tu, thu vā. Bheravayuttatāya bheravo, ‘‘bhe’’iti ravatīti vā bheravo. Samu upasame, ivo, sivā, nārī, si sevāyaṃ vā, vo. Migadhutto, vañcakopi, migesu vanapasūsu dhutto. Brāhmaṇaṃ vañcetīti vañcako.

Tikaṃ biḷāre. Bila bhedane, aro, ḷattaṃ. Babba gatiyaṃ, u. Maja suddhiyaṃ, āro, niggahītāgamo. Otu, ākhubhujopi. Dvayaṃ koke, ayaṃ kukkurappamāṇo kapilo hariṇo. Kuka, vaka ādāne. Īhāmigopi, mige īhati kaṅkhatīti, kammani ṇo.

616. Dvayaṃ mahiṃse. Mahiyaṃ setīti mahiṃso, rasso, niggahītāgamo ca. Lala icchāyaṃ, udakaṃ lalatīti lulāyo, nipātanā, ayo, assu ca. Go viya vajati jāyatīti gavajo. Go viya ayatīti gavayo, samā dve tulyatthā.

Dvayaṃ salle. Salla āsugatiyaṃ, a, sallo, sakatthe ko, sallako attano sarīrajātena sallena sunakhaṃ salati hiṃsatīti vā sallo, sallako ca, ayaṃ sūkarasaṇṭhāno, salākāpāyo ca. Assa sallassa lomamhi salalaṃ, salañca bhave. Pala, sala, patha gatiyaṃ, alo, nadāditte salalī, thittābhāve salalaṃ, amhi salaṃ.

617. Pañcakaṃ mige, harantyanena hariṇo, hara haraṇe yu. Ṇattamittañca. Mara pāṇacāge, a, rassa go, ittañca. Sena sunakhena raṅgati gacchati palāyatīti sāraṅgo. Dīghādi, mago, migo ca ete dve migamattepi. Ajinassopayujjamānassa yoni, tena bhūtassājinassuppattikāraṇattā vā ajinayoni. Ayampi migamattepi. Kuraṅgo, vātāyupi. Kuyaṃ pathaviyaṃ raṅgatīti kuraṅgo. Vātamayatīti vātāyu, u.

Dvayaṃ sūkare. Sundaraṃ phalaṃ karotīti sūkaro. Vuttañca dabbaguṇe

‘‘Snehanaṃ brūhanaṃ vassaṃ, tathā vātasamāpahaṃ;

Vārāhaṃ pisitaṃ bālyaṃ, rocanaṃ sedanaṃ garū’’ti [dabbaguṇasaṅgaha 2.11-2].

Sukhaṃ karotīti vā sūkaro. Sundaro karo yassa vā sūkaro. Vare āhantīti varāho, vare sati āhantabboti vā varāho, kolo, thaddhalomo, bhūdāropi. Dvayaṃ sase. Pela gatiyaṃ, ṇvu. Sasa plutagatiyaṃ, a.

618. Dvayaṃ eṇīmige. Eṇiyā migiyā, eṇassa vā apaccaṃ eṇeyyo, ayaṃ cammādīsupi ‘‘eṇassa, eṇiyā vā cammādiko eṇeyyo’’ti vacanatthaṃ katvā. Eṇiyā itthiyā putto migo eṇīmigo, i gatiyaṃ, yu, nadādi, anadāditte eṇo, evametepyuppāditā. Dvayaṃ pampaṭake. Paṭa gamane, ṇvu, upasaggante bindāgamo ca. Pabba gatiyaṃ, ṇvu, bindāgamo, balopo ca.

Dvayaṃ vātamige. Gamanena vātasamo migo vātamigo. Calatismā yu, nadādi. Tikaṃ mūsike. Musa theyye, ṇvu, ittañca. Āpubbo khanu avadāraṇe, u, nalopo. Unda pasavanakledanesu, ūro.

619. Camarādayo , sarabhādayo ca migantarā migavisesā. Camaro uttarāpathe khyāto, yassa pucchaṃ cāmaraṃ, camu adane, aro, camaro, thiyaṃ camarī. Pasado cittalomī, pasa bandhane, ado. Kuyaṃ raṅgatīti kuruṅgo, assu, uttābhāve kuraṅgo. Sabbesampi migānaṃ mātuṭṭhāne tiṭṭhatīti migamātukā, upamāne ko. Ru sadde, ru. Ruṇaṃ karotīti raṅku, u, ṇassa lopo rakārassa, ussa ca. Attānaṃ nīcaṃ karotīti nīko. Saratismā abho, sarabho. Aṭṭhāpado uddhaṃnayano sīhassāpi hantā, tassa ca pādacatukkaṃ uddhaṃ bhavatīti.

620. Piyakādayo tayo, ādinā kandalīcīnasamūruādayo ca cammayonayo, tena bhūtassa cammassa uppattikāraṇattā, ete ca citratanuruhādayo kambojādimhi, uttarāpathe ca jāyanti, tatreva sanāmakhyātā. Yathā migasaddo vanyapasusāmaññe, visese ca kuraṅgākhye vattati, yathā ca lohasaddo suvaṇṇādike tejasasāmaññe, visese ca, tathā cammayoniajinayonisaddāpi migasāmaññe, migavisese ceti tathā vuttā.

tappanakantīsu, ṇvu, iyādeso. Ūrumhi atisayacammayuttatāya camūru, ekassa massa lopo. Kadi avhāne, alo, ī, kadalī ca so migo ceti kadalīmigo.

Sīhādayo yathāvuttā, avuttā ca sabbe catuppadā sattā ‘‘migā, pasavo’’ti coccante. Pasavantīti pasavo, su abhisave, pasa bandhane vā, u.

621. Catukkaṃ lūtāyaṃ. chedane, to, lūtā, sakatthe iko, lūtikā, dve nāriyaṃ. Uṇṇāpāyo tantu uṇṇā, sā nābhiyaṃ assa uṇṇanābhi, rasso. Makkaṭo viya sākhāyaṃ attano tantumhi gacchatīti makkaṭako.

Dvayaṃ gomayajavicchike. Viccha gamane, ṇvu, vicchiko, satapadiyampi, āḷaṃ vicchikanaṅgulaṃ, taṃyogā āḷi. Dvayaṃ gharagodhāyaṃ. Saratismā ū, avo canto. Gharaṃ nissitā godhā gharagoḷikā, dhassa ḷo, sakatthe ko.

622. Dvayaṃ godhāyaṃ. Gudha rose, a, godhā, nārī. Kuṇḍa dāhe, a, kuṇḍo. Dvayaṃ rattapāyaṃ. Kaṇṇassa jalūkā rattapā kaṇṇajalūkā. Sataṃ padā yassā satapadī, padasaddo pādattho.

Dvayaṃ kalandake. Kanda avhāne, rodane ca, kandatīti kalandako, lamajjho, ṇvu. Kāḷavaṇṇatāya kāḷakā, nāriyaṃ. Dvayaṃ nakule, natthi kulaṃ etassa sappesu nakulo, arisappopi. Nakka nāsane vā, ulo, kalopo, sappe nāsetīti nakulo. Maṅga gatyattho daṇḍako dhātu, uso.

623. Dvayaṃ kakaṇṭake. Kucchito kaṇṭako assa, ussattaṃ. Sarati dhāvatīti saraṭo, aṭo.

Catukkaṃ kīṭe. Kīṭa bandhane, a, kīṭa gamane vā, dīghādi. Pula mahatthe, avo, ḷattaṃ. Kucchitaṃ amati gacchatīti kimi, i, assittaṃ. Pakārena anatīti pāṇako, ṇvu, ṇattaṃ.

Dvayaṃ kaṇṭalomakīṭe. Uccaṃ ṭhānaṃ āliṅgatīti uccāliṅgo. Bahulomayutto pāṇako lomasapāṇako.

624-625. Sāddhapajjena sakuṇassa nāmāni. Vihe ākāse gacchatīti vihaṅgo, vihaṅgamo ca, ākāsapariyāyo cettha vihasaddo, vehāsassa vā vihādeso. Pakkhayuttatāya pakkhī. Khena, khasmiṃ vā gacchatīti khago. Aṇḍato jāto. Sakkoti uddhaṃ gantunti sakuṇo, sakunto, sakuṇī ca, saka sattiyaṃ, uṇo, unto, uṇī ca. Patanto ḍento, pattena vā gacchatīti pataṅgo, aparatra talopo. Mātukucchito, aṇḍato cāti dvikkhattuṃ jāyatīti dvijo. Uḍḍanādīsu vakkaṃ kuṭilaṃ aṅgaṃ gīvādikaṃ etassa, vakkena gamanena aṅgatīti vā vakkaṅgo. Pattena yāti, taṃ vā yānaṃ etassa. Patati patanto viya ākāsato hotīti patanto. Nīḷe kulāvake jāyatīti nīḷajo.

Vaṭṭakādayo, pokkharasātakādayo ca tabbhedā tesaṃ sakuṇānaṃ visesā. Vaṭṭa vaṭṭane, ṇvu, vaṭṭakā nārī. Mayūrappamāṇo tadākaticittapakkho jīvañjīvo dakkhiṇapathādīsu jāyate, ‘‘jīvajīvā’’ti saddaṃ karotīti jīvañjīvo. ‘‘Jīvajīvo’’ti nirānunāsikāpi. Candikāyuttarattippiyo pakkhī cakoro, caka paritakkane, uro, usso, caṅkoropi. Taratismā iro, dvittamittañca, tittiro.

626.Sala gatiyaṃ, ṇiko, ḷattaṃ, sāḷikā, nārī. Kalaṃ ravatīti karavīko, īko, lalopo. Karavīko, yassa saro bhagavato sarena upamīyate, so vuccati ‘‘karavīko’’ti. Javena ravinā sadiso haṃso ravihaṃso. Kusa sadde, thako, dvittaṃ, kusassa sassa to,kukutthako . Karaṇḍa bhājanatthe, avo, karaṇḍavo, jalacaro pakkhī. Bilu patitthambhe, a, avādeso, bilavo, ‘‘gaṇḍaplavo’’ti khyāto rattapakkho mahāpakkhī pokkharasātako, pokkharassa saññā yassa pokkharasātako, ññassa to, dīgho ca, samuditanāmameva vā tassa, tadā sāda assādane, ṇvu, dassa to, pokkharasātako.

627. Sattakaṃ pakkhe. Patanti anenāti patattaṃ, yadādinā to, dvittaṃ. Ukha gatiyaṃ, yu, usse, assu, pekhuṇaṃ, ṇattaṃ. Pata gamane, to, pātato tāyatīti vā pattaṃ. Pata gamane, kho, tassa ko, pakkho. Patituṃ icchati yena piñchaṃ, nerutto, pata gamane vā, cho, talopo, bindāgamo, assi. Chādyate anena chado. Gira niggiraṇe, u, issattaṃ, gamu gamane vā, u, massa ro.

Pakkhīnaṃ bīje ‘‘au’’iti khyāte aṇḍaṃ, kacchapādīnaṃ bījepi, ‘‘aṇḍaṃ khagādikose cā’’ti nānatthasaṅgahe. Aḍi aṇḍatthe, ṇo, pesi, kosopi, pisa avayave, i, pesi, ‘‘pesiyaṃ pattabhede ca, koso pumeva icchito’’ti [cintāmaṇiṭīkā 15.37]ruddo. Dvayaṃ pakkhigehe. Nīla vaṇṇe, a, ḷattaṃ, naye vā, ilo. Kucchitaṃ aṇḍavināsanādikaṃ lunātīti kulāvakaṃ, ṇvu.

628. Dvayaṃ garuḷānaṃ mātari. Vino pakkhino namanti yaṃ vinatā. Thīpumadvayaṃ itthipurisānaṃ dvayaṃ mithunaṃ nāma, saṅkhyānassa saṅkhyeyyanissitatāya itthipurisāyeva mithunaṃ, mitha saṅgame, uno.

Chakkaṃ yugaḷamatte. Yuja yoge, a, yugaṃ, alapaccaye yugaḷaṃ, ḷattaṃ, yugalampi. Ubha pūraṇe, ṇo, dvandādeso ca, dvandaṃ, yamu uparame, ṇvu, alo ca, yamakaṃ, yamalañca, apaccaye yamaṃ.

629-631.Maṇḍalantaṃ samūhe. Sammā, visesena ca ūhate puñjībhūtattāti samūho, ṇo, samaṃ saha avayavena ūhati tiṭṭhatīti vā samūho. Gaṇa saṅkhyāne, gaṇīyati avayavena sahāti gaṇo. Saha avayavena gacchatīti saṅghāto, hana gamane, ṇo, saha avayavena udayatīti samudāyo, dāgamo, majjhe dīgho. Sañcinoti avayavanti sañcayo, ci caye. Saha avayavena duhayatīti sandoho, duha papūraṇe. Nissesato vahati avayavanti nivaho. Avayavaṃ katvā byapiyati gacchatīti ogho[ucyate ogho uca samavāye ghau nipātanā cassa gho (cintāmaṇiṭīkā 15.39)]. Visanti avayavā yasminti visaro, aro. Avayavaṃ samīpe karotīti nikaro. Ekekāpekkhāya appatthena kasaṅkhātā avayavā āyanti yasmiṃ kāyo, atha vā kucchitānaṃ kesādīnaṃ āyoti kāyo, so viya avayavānaṃ uppattiṭṭhānaṃ kāyoti idha samūho vutto. Antatthena khaṃsaṅkhātaṃ avayavaṃ dhāretīti khandho, khādati avayaveti vā khandho, amajjhadīghe samudayo. Ghaṭa ghaṭane. Ghaṭanaṃ rāsibhavanaṃ, ghaṭenti assaṃ avayavāti ghaṭā. Saha avayavena etīti samiti,ti. Saha avayavena gacchatīti saṃhati, hana gatiyaṃ,ti, nalopo. Rasa assādane, iṇa. Puñja kucchāyaṃ. Saha avayavena byāpetvā ayatīti samavāyo. Pūgo tambūlepi. Janeti avayaveti jātaṃ, to. Kaṃ attānaṃ detīti kado, cakkhādiko sarīrāvayavo. Kado viya kado, avayavo, taṃ vakati ādadātīti kadambakaṃ. Visesena ūhantyasmiṃ avayavā byūho. Vitanoti avayaveti vitānaṃ, ṇo. Gupa rakkhaṇe, bo, passa mo, gumbo, gumbampi. Kalaṃ avayavabhāvaṃ pāti rakkhatīti kalāpo, ‘‘kalā soḷasamo bhāgo’’ti hi vuttattā kalāsaddo bhāgatthopyatthīti ñāyati. Jala dittiyaṃ. Jalati avayavenāti jālaṃ. Avayavena maṇḍatīti maṇḍalaṃ, maṇḍa vibhūsāyaṃ, alo.

632. Sāddhapajjena gaṇabhedā vuccante. Tatra jātyādīhi samānānaṃ pāṇīnaṃ, apāṇīnañca gaṇo vaggo nāma, yathā ‘‘bandhuvaggo, kavaggo’’ccādayo, vajja vajjane, vajjeti asamānajātyādayoti vaggo, ṇo, jjassa ggo. Jantūnaṃ samānajātiyānaṃ, vijātiyānañca gaṇo ‘‘saṅgho, sattho’’ti coccate, yathā ‘‘bhikkhusaṅgho, vāṇijasattho’’ccādayo. Saṃhaññante nibbisesena ñāyante avayavā tasminti saṅgho, ro. Saranti vattanti avayavā yasminti sattho, tho, rassa to.

Sajātikānaṃ samānajātikānaṃ jantūnameva gaṇo kulaṃ nāma, yathā ‘‘khattiyakulaṃ, gokula’’miccādayo. Kula saṅkhyāne, bandhumhi ca, a, kulaṃ. Sadhammīnaṃ samānadhammānameva jantūnaṃ gaṇo nikāyo nāma, yathā ‘‘bhikkhunikāyo’’ti. Ci caye, ṇo, nibbisesena cinoti avayaveti nikāyo.

Sajātiyatiracchānānaṃyeva gaṇo ‘‘yūtho’’tyuccate, so cānitthī, yathā ‘‘hatthiyūtho, migayūtha’’miccādayo, yu missane, tho, dīghādi, yūtho, ‘‘gaṇo pasūnaṃ samajo, samājoññesa’muccate’’ti [amara 15.42 gāthāyaṃ passitabbaṃ] idhānāgatavacanampi ñātabbaṃ.

633. Catukkaṃ garuḷe. Kanakarucirattā sobhano paṇṇo pakkho yassa supaṇṇo. Vinabhāya nāma mātuyā apaccaṃ venateyyo, ṇeyyo. Garaṃ visadharaṃ hantīti garuḷo, ṇo, rantassu, hassa ca ḷattaṃ, vaṇṇavikāro, garuḍo. Pakkhisīho, uḷūtīso, vajiratuṇḍo, sudhāharo, suvaṇṇapakkho, bhujagāsanopi [tikaṇḍasesa 1.1.42].

Pikantaṃ kokile. Parena vijātiyena kākena positoti parapuṭṭho, pusa posane, to. Parena bhato puṭṭho parabhato, bhara dhāraṇaposanesu, to. Kuṇa saddopakaraṇesu, alo. Kuka, vaka ādāne, ilo, kokilo. Apihito kāyatīti piko, api antaradhāne, vaṇṇanāso, apissākāralopo.

634. Aṭṭhakaṃ more. Mura saṃvaraṇe, ṇo. Maya gatiyaṃ, ūro, mahiyaṃ ravatīti vā mayūro, dhātussa atthātisayena yogoti nerutto. Varahaṃ sikhaṇḍo, taṃyogā varahī. Nīlā gīvā kaṇṭho yassa, bhujaṅgabhujopi.

Dvayaṃ mayūramatthakasikhāyaṃ. Sikhā aggijālāyañca, pubbe vuttā.

635-636. Catukkaṃ mayūrakalāpe. Sikhaṇḍino ayaṃ sikhaṇḍo, varaha pādhānye, paribhāsanahiṃsādānesu ca, karaṇe a. Ko mayūro lasati yena kalāpo, ṇo, sassa po. Pī tappanakantīsu, cho, niggahītāgamo, rasso ca. Dvayaṃ morassa piñchaṭṭhe akkhisaṇṭhāne. Cadi hilādane, dittiyañca, ṇvu. Mecako kaṇhavaṇṇepi vutto.

Aḷyantaṃ bhamare, cha padāni assa. Madhuṃ vatayati bhuñjate madhubbato, vata bhojane. Bhama anavaṭṭhāne, pupphamatthake bhamatīti bhamaro, aro. Ara gamane, i, ḷattaṃ.

Catukkaṃ gehavanakapotesu. Pārena sabalena āpatatīti pārāpato, pāravatopi. Kapa acchādane, kampa calane vā. Oto, parapakkhe malopo. Kuka ādāne, aṭo, ussattamassuttañca. Pakārena ravatīti pārevaṭo, ru sadde, aṭo, upasaggassa dīgho, asse, pārevaṭo, parevaṭopi.

‘‘Pārāvato ca chejjo ca,

Kapoto rattalocano;

Pārāpato kalaravo,

Pattī seno sasādano’’ti [cintāmaṇiṭīkā 15.14]. –

Rabhaso.

637. Dvayaṃ gijjhe. Gidha abhikaṅkhāyaṃ, yo, jhassa jho, asarūpadvittaṃ, jhapaccayena vā siddhaṃ, tathā dhassa jo. Gidhatismā a, niggahītāgamo, issattaṃ, gandho. Tikaṃ senasāmaññe. Kukkuṭādīnaṃ kulaṃ lunāti chindatīti kulalo, kula santāne vā, alo. Se gamane, no. Sattānaṃ hiṃsanato byaggho viya byagghi, satte nāsetīti nāso. Byagghi eva nāsoti samuditanāmaṃ.

Sakuṇagghādayo tayo tabbhedā tassa senassa visesā. Sakuṇaṃ hantīti sakuṇagghi, sina?. Aṭa gamane, ṇo. Āṭo. Dabbisadisaṃ tuṇḍaṃ yassa dvijassa so dabbimukhadvijo. ‘‘Dabbimukhadvijo āṭo nāmā’’tipyeko attho, tadā dveyeva senabhedā.

638. Catukkaṃ ulūke. ‘‘Uhu’’nti saddaṃ karotīti uhuṅkāro. ‘‘Uddhaṃ kaṇṇā yassa uddhaṃkaṇṇo’’ti sampatte niruttinayena ulūko[ulabhinettethi dahatyulūko, uddholokanā iti niruttama (amarakosugghāṭanaṭīkā 15.15)], ucati samaveti koṭaranti vā nipātanā. Kusa akkose, yassa amanāpatāya saddena lokā kosanti, so kosiyo, kositabboti katvā, koṭare vasatīti vā kosiyo, nerutto, vāyasānaṃ kākānaṃ ari sattu, sakkahvayo, divāndho vakkanāsiko, harinetto, divābhīto, kākabhīrū, ratticārīpi.

Vāyasantaṃ kāke. ‘‘Kā’’iti saddaṃ kāyatīti kāko. Riṭṭhaṃ maraṇalakkhaṇaṃ, tadassa natthi ariṭṭho. Dhaṅka ghoravāsite, a. Balinā puṭṭho bhato. Vaya gamane, vayo eva vāyaso, sakatthe so, sakiṃpajo, attaghoso, parabharo, balibhujo, guḷhamethunopi. Sakiṃ ekavāraṃpajā pasūti yassa. ‘‘Kāka’’iccattānaṃ ghosayati. Vijātiyaṃ kokilaṃ bharati.

639. Kāko viya ulati gacchatīti kākoḷo, ḷattaṃ. Doṇakāko, daddhakākopi. Dvayaṃ ‘‘bī-lौṃ’’iti khyāte sakuṇe. chedane, ṇo, vassa po, lāpo, lāvopi. Leḍḍu viya akatīti laṭukikā[leḍḍukikā (ka.)], ṇvu.

Tikaṃ hatthiliṅgasakuṇe. Vāraṇasadisattā vāraṇo. Hatthino liṅgaṃ ñāpakaṃ soṇḍaṃ yasmiṃ vijjatīti hatthiliṅgo. Hatthisoṇḍaṃ yasmiṃ vijjati, so hatthisoṇḍo ca vihaṅgamo ceti hatthisoṇḍavihaṅgamo.

640. Dvayaṃ ukkuse. Uccaṃ kosatīti ukkuso, kusa sadde, a. Kura sadde, aro, thiyaṃ kurarī. Kolaṭṭhipakkhimhi ‘‘ubhuta’’iti khyāte pakkhimhi kukkuho. Kolaṭṭhiajjhohārako pakkhī kolaṭṭhipakkhī. ‘‘Kukku’’iti saddāyatīti kukkuho, ho, kuka avhāne vā, uho.

Tikaṃ suve. Su savane. Manussasaddampi suṇātīti suvo, a, uvādeso. ‘‘Kī’’iti saddaṃ karotīti kīro. Karoti manussasaddanti vā kīro. A, assī. Suka gatiyaṃ, sundaraṃ , suṭṭhu vā manussasaddaṃ kāyatīti suko. Dvayaṃ kukkuṭamatte. Tambā cūḷā yassa. Kukkuṭatīti kukkuṭo, kuka, vaka ādāne vā, aṭo.

641. Dvayaṃ nijjivhe. Natthi jivhā yassa nijjivho. Dvayaṃ koñcāsakuṇe. Itthiliṅgena mithunānaṃ nāmāni. Koñca koṭilyappībhāvesu, a, koñcā. Kanta chedane, yu, nadādi, assu. Kuṇḍanīpi, kuṇḍa dāhe.

Dvayaṃ cakkavāke. Cakkena cakkasaddena uccate cakkavāko, ṇo. Vaca viyattiyaṃ vācāyaṃ, cakkamiccāvhā yassa, rathaṅgāvhayanāmakopi, rathaṅgaṃ cakkaṃ, tassa avhayo rathaṅgāvhayo, so nāmaṃ assa rathaṅgāvhayanāmako, tena rathaṅganāmo rathacaraṇasamāno avhayo coccate.

Lakkhitalakkhaṇā cātra, lakkhaṇopacaritavuttiyā, goṇamukhyāya vā vuttiyā lakkhitena atthena yatra atthantaraṃ lakkhyate, sā lakkhitalakkhaṇā. Yathā ‘‘rathāvayavāyudho’’ iccatra rathāvayavasaddena cakkaṃ lakkhyate, na tadākati tannāmo cāyudhaviseso. ‘‘Pantiratho’’iccatra pantisaddena dasakkharaṃ chando lakkhyate, na dasasaddo, tehi tu āyudharathasaddasanniveso ‘‘cakkāvayavāyudho, dasaratho’’ iti devaviseso, rājaviseso ca lakkhyate, tathātrāpi ‘‘rathaṅga’’ntyanena rathekadeso lakkhīyate, ‘‘avhāyate’’iccanena ca paribhāsanaṃ, na tenāpi vākasaddo. Tehi ca aññamaññasanniveso cakkavākoti pakkhiviseso lakkhīyateti guṇato sukkādīhi evaṃgatā goṇī vutti.

Dvayaṃ cātake. Ayaṃ meghajalapāyī, sara hiṃsāyaṃ, saraṇaṃ sāro, taṃ gacchatīti sāraṅgo. ‘‘Cātake hariṇe pume, sāraṅgo sabale tisū’’ti [cintāmaṇiṭīkā 23.23]rabhaso. Cata yācane, ṇvu, thokakopi, thokaṃ kaṃ jalaṃ īhanīyaṭṭhena assatthi thokako.

642. Dvayaṃ pakkhibiḷāle. Tula ummāne, iyo. Pakkhayutto biḷālo, ‘‘sū’’.

Dvayaṃ rukkhakīṭakhādake. Sataṃ pattāni assa. Sarati kīṭeti sāraso, so, ‘‘khāva sā’’.

Dvayaṃ kākehi saddhiṃ nīḷaṃ katvā vasanake sukkasakuṇe. Vaka ādāne, a. Setavaṇṇatāya sukko ca so kākehi saddhiṃ nivāsanato, kākasaṇṭhānattā vā kāko ceti sukkakāko.

Dvayaṃ visakaṇṭhikāyaṃ. Bala pāṇane, ṇvu, dīgho, āko vā. Visasadiso kāḷavaṇṇo kaṇṭho yassā sā visakaṇṭhikā, etissā pumo nāma na vijjati. Vuttañca apadāne –

‘‘Yathā balākayonimhi, na vijjati pumo sadā;

Meghesu gajjamānesu, gabbhaṃ gaṇhanti tā tadā’’ti [apa. thera. 1.1.511].

643. Dvayaṃ kaṅke. Lohasadiso piṭṭhi yassa lohapiṭṭho. Kaṅka lolye, a, kaṅko.

Dvayaṃ pattakaṇṭhe. Khañjo viya caratīti khañjarīṭo, īṭo. Passantānaṃ khaṃ sukhaṃ janetīti khañjano. Khañja gativekalye vā, yu.

Dvayaṃ gāmacāṭake, cāṭakamatte vā. Kalahaṃ ravatīti kalaviṅko, yadādi. Kaṃ sukhaṃ lunātīti vā kalaviṅko, iko, niggahītāgamo ca. Caṭa bhede, ṇvu, cāṭako.

Dvayaṃ veḷuriyacchavilome citrapakkhe ‘‘suvaṇṇacūḷe’’ti khyāte. Dibha santhambhe, dvittaṃ, bindāgamo ca. ‘‘Ki’’iti saddaṃ karotīti kikī, ṇī, cāso, divipi [cāso kikīdivi (amara 15.16)].

644. Dvayaṃ meghasāme ‘‘ṭī-ṭौ’’iti khyāte. Kadambayogā kādambo. Kāḷavaṇṇo haṃso kāḷahaṃso, kālahaṃsopi.

Dvayaṃ ‘‘ṅahe-ḍo’’iti khyāte sakuṇe. Sakunto vutto, ‘‘sakunto pakkhibhedasmiṃ, bhāsapakkhīkhagesu ce’’ti nānatthasaṅgahe. Sundarākārena pakkhena yutto sakuṇo bhāsapakkhī, ‘‘bhāsanto sundarākāre, bhāsanto bhāsapakkhinī’’ti hi nānatthasaṅgahe.

Dvayaṃ ‘‘nvā-mī-sve’’iti khyāte nīlapakkhini. Dhūmyaṃ dhūmaṃ aṭati sahatīti dhūmyāṭo, ṇo. Kāḷavaṇṇatāya kucchitaṃ liṅgaṃ yassa. Bhiṅgopi.

Dvayaṃ jalakukkuṭe. lavane,ti, dāti ūhati ussahatīti dātyūho, khaṇḍitaddhaniiccattho. Kāle sassamutumhi kaṇṭho kaṇḍaddhani yassa kāḷakaṇṭhako, samāsante ko.

645. Khuddādi madhucchiṭṭhakarādiko kammabhūto ‘‘makkhikābhedo’’tyuccate, makkhi saṅghāte, ṇvu, makkhikā, tāsaṃ bhedo makkhikābhedo. Piṅgalamakkhikāyaṃ ‘‘mhaṇa’’iti khyātāyaṃ dvayaṃ. Ḍaṃsa ḍaṃsane, ḍaṃso. Daṃsopi, ḍaṃsa khādane vā, piṅgalamakkhikātivaṇṇanāmaṃ.

Makkhikāya aṇḍaṃ āsāṭikā nāma, saṭa avayave, ṇvu. Dvayaṃ ‘‘nhaṃ’’iti khyāte. Paṭaṃ gacchatīti paṭaṅgo, pataṅgopi, sarati hiṃsatīti salabho, abho, lattaṃ, sala gamane vā.

646. Dvayaṃ ‘‘cheṃ’’iti khyāte, maka pāṇe, aso, makaso. Dvayaṃ nidāghe nuhādīsu varaṇakamakkhikāyaṃ. ‘‘Cīrī’’ti saddāyatīti cīrī, ciri hiṃsāyaṃ vā, nadādi, dīghādi. Jhalla sadde, ṇvu, jhallikā.

Dvayaṃ tālapattādyantaresu nilīnāyaṃ cammapattāyaṃ. Jatu viya jatukā, upamāne ko, ‘‘rāmaṭhe jatukaṃ camma-pattajatukaresu thī’’ti [cintāmaṇiṭīkā 19.40] hi rabhaso. Ajinaṃ cammaṃ pattaṃ yassā ajinapattā. Dvayaṃ haṃsasāmaññe. Hanti addhānaṃ haṃso. Seto chado pattaṃ yassa. Yathākathañci byuppattīti vuttattā asetacchadepi, cakkaṅgo, mānasokopi, cakkassa cakkavākasseva aṅgāni yassa. Mānasaṃ saro oko yassa.

647. Ye rattehi lohitehi pādatuṇḍehi caraṇacañcūhi visiṭṭhā sitā ca sarīre, te rājahaṃsā nāma, haṃsānaṃ rājāno rājahaṃsā.

Malīnehi pādatuṇḍehi visiṭṭhā ye te mallikākhyā, mala, malla dhāraṇe, i, saññāyaṃ ko, ‘‘malliko haṃsabhede ca, tiṇasūle ca mallike’’ti [cintāmaṇiṭīkā 15.24]ruddo. Ākhyāsaddena bahubbīhi. Asitehi kaṇhehi pādatuṇḍehi visiṭṭhā ye, te dhataraṭṭhā, dhataraṭṭhānaṃ apaccāni dhataraṭṭhāti, ṇo.

648. Tikaṃ tiracchāne. Tiriyaṃ añcayatīti tiraccho, tiriyassa tiro, añcatissa ccho. Yumhi tiracchāno, tiracchānoyeva tiracchānagataṃ, tabbhāvaṃ vā gataṃ pattaṃ, tesu vā gataṃ antogadhanti tiracchānagataṃ, siyāti pakatyānapekkhakriyāpadaṃ, bhavatyattho vā hi karotyattho vā kadāci pakatyānapekkho bhavati, na pana vikatyānapekkho. Tathā kadāci ubhayāpekkhopi bhavati, na panubhayānapekkhoti sabbatrevaṃ. Sīhādivaggo.

Araññādivaggavaṇṇanā niṭṭhitā.

7. Pātālavaggavaṇṇanā

649-650. Catukkaṃ pātāle. Adharaṃ bhuvanaṃ adhobhuvanaṃ. Patanti asmiṃ pātālaṃ, alo, majjhe dīgho. Nāgānaṃ loko. Rasāya talaṃ rasātalaṃ.

Sobbhantaṃ chiddamatte. Raṇa sadde, dho, nattaṃ, yadādi. Vara dittiyaṃ. Vigato varo vāraṇaṃ assa vivaraṃ, chidi dvidhākaraṇe, do. Kuha vimhayane, aro. Susa sosane, iro. Bila bhedane, a. Susato i, susi. Chinditvā gacchatīti chiggalaṃ, yadādi. Suṭṭhu abbhaṃ ākāsaṃ asmiṃ sobbhaṃ.

‘‘Susira’’nti chiddasāmaññe yaṃ napuṃsakavacanaṃ, taṃ sacchidde chiddavati dabbe tīsu, yathā ‘‘susiro rukkho, susirā ciñcā, susiraṃ kaṭṭha’’nti.

Dvayaṃ bhūmichidde. Kāsa dittiyaṃ, u. Ava rakkhaṇe, aṭo, āvāṭo, avāṭopi. Dvayaṃ sappānaṃ rājini. Vasu ratanaṃ yassatthīti vāsukī.

651. Dvayaṃ nāgānaṃ rājini. Devehipyassanto nopaladdhoti ananto, sesopi, sisa hiṃsāyaṃ, sisati kappanteti seso, a.

Dvayaṃ ajagare. Vahatismā aso, vāhaso. Ajaṃ chāgaṃ gilatīti ajagaro, a, issattaṃ, lassa rattañca. Sayīpi, sayanasīlo sayī.

Dvayaṃ gonasasappe ‘‘ṅā-cve’’iti khyāte. Gavasseva nāsā assāti gonaso, saññāyaṃ nāsasaddassa naso kato [pāṇini 5.4.119]. Tilaṃ icchatīti tiliccho, tiriyaṃ añcatīti vā tiliccho, yadādi.

Dvayaṃ deḍḍubhe, yo ‘‘jalasappo’’ti vuccati. Deḍḍunā rājiyā ubhatīti deḍḍubho. Piṭṭhe rājiyogā rājulo, ulo, badhirasappepyete.

652. Kambalo ca assataro cāti ime dve nāgakulā merupāde vasanti.

Dvayaṃ vesmanivuṭṭhasappe. ‘‘Vammanī’’tipi pāṭho. ‘‘Asuddo gharasappo’’ti vuttattā nibbisatāya amāritattā sīlayuttaṃ attā mano yasmiṃ silutto, assu, rassādi.

Dvayaṃ rukkhaggādīsu nivuṭṭhasappe. Nīlo harito sappoti nīlasappo. ‘‘Nīlo kaṇhamhi harite’’ti hi tārapālo. Paṭhamakāle silāyaṃ bhavatīti silābhu.

653-654.Visadharantaṃ sappamatte. Āsiyaṃ visaṃ etassa āsīviso, āsī sappadāṭhā. Bhuja koṭilye, kuṭilāyamāno gacchatīti bhujaṅgo, evaṃ bhujago, bhujaṅgamo ca. Ahi gamane, i. Saranto sappati gacchatīti sarīsapo, assī, saṃyogalopo, aluttasamāsoyaṃ, bhujaṅgabhujaṅgamāpi, sabbadharakate pana ‘‘bhusaṃ, punappunaṃ vā kuṭilaṃ sappatīti sarīsapo’’ti vuttaṃ. Phaṇayogā, ī, phaṇī. Sappatismā a, bhūmiphuṭṭhena gattena gati sappanaṃ. Araṃ sīghaṃ gacchatīti alagaddo, massa do, rassa lattañca, alagaddo, jalasappepyayaṃ, ‘‘alagaddo jalavāḷo’’ti [amara 8.5] hi amarasīho. Bhogo phaṇikāyo, taṃyogā bhogī. Pannaṃ gacchatīti pannago, pādehi vā na gacchatīti pannago. Dve jivhā assa. Urasā gacchatīti urago. Visesena ālāti gaṇhāti āyunti vāḷo, lassa ḷattaṃ, gamane vā, alo. Dīghasarīratāya dīgho. Dīghā piṭṭhi yassa, samāse ko. Udarameva pādo yassa. Visaṃ dharati. Cakkī, kuṇḍalī, gūḷhapādo, cakkhussavo, kākodaro, dabbīkaro, bilesayo, jimhago, pavanāsanopi. Sirasi cakkayogā cakkī. Kuṇḍalamiva vapu assatthīti taṃyogā kuṇḍalī. Cakkhunā suṇotīti cakkhussavo. Kākodaramiva udaraṃ assa. Dabbigatikattā phaṇā dabbī, taṃ karoti bandhatīti dabbīkaro. Sāmaññaniddesepi kaṇhasappādiyeva dabbīkaro. Jimhaṃ kuṭilaṃ gacchatīti. Pavanāsano vātabhojī.

Phaṇino sappassa tanu kāyo bhogo nāma. Bhujatīti bhogo, bhuja koṭilye, ṇo.

655-656. Dvayaṃ sappassa dāṭhāyaṃ. Asati yena asaṃ, mukhaṃ, tasmiṃ bhavā āsī, sappassa dāṭhā dantuttamā. Dvayaṃ sappassa jiṇṇatace , nimuccate yasmā sappoti, ṇo. Kañcukasadisattā kañcuko. Samā tulyatthā.

Dvayaṃ visamatte. Soṇipathagataṃ visati dehanti visaṃ, visa pavesane. Giratīti garaḷaṃ, aḷo.

Halāhalo, kāḷakūṭo, ādinā kākolādayo ca sattāti ime nava tabbhedā tassa visassa bhedā. Vuttañca –

‘‘Pume paṇḍe ca kākola-kāḷakūṭahalāhalā;

Soraṭṭhiko sukkikeyyo, brahmaputto padīpano;

Dārado vacchanābho ca, visabhedā ime navā’’ti [amara 8.10-11].

Tatra halāhalo pume, kārena napuṃsakepi, ‘‘hālāhala’’nti hi tikaṇḍasese[tikaṇḍasesa 1.8.5] dīghādipi. Tālapatrasaṇṭhāno nīlapatro gothanākatiphalo gaccho halāhalo. Assa ca samīpe rukkhādayo ḍayhante. Himavati, kikkindāyaṃ, koṅkaṇesu, dakkhiṇasamudde ca jāyate, hanatīti halo, a, nassa lo, halānampi halo halāhalo, majjhadīgho. Tiriyalekhāya citaṃ dvijapadehi yuttaṃ, tathā gaṇṭhibhi byāpitaṃ bindubhideva yaṃ ghanatarehi, taṃ kāḷakūṭaṃ. Idañca puthumālināmassāsurassa soṇitamhā eva asurasamaye [devāsuraraṇe (?)] samuppannassa assattharukkhasadisassa rukkhassa niyyāso, ahicchattamalayakoṅkaṇasiṅgaverapabbatādīsu coppajjate. Vaṇṇena kāḷañca taṃ sattānaṃ jīvitaharaṇato lohamuggarasadisatāya kūṭañceti kāḷakūṭaṃ.

Brahmaputto tu kapilo, malayaddibhavo kharo;

Padīpano tu dahano, rattavaṇṇo’ñjanaddijo [cintāmaṇiṭīkā 8.10-11].

Darade bhavo dārado, suppabhanāmako taṃdesapasiddho ca. Vacchanābho sinduvārapattasadiso ca taṃsamīpe rukkho na vaddhate, taṃsamphassavāyu ca jarayati, viñjhāyaṃ, kikkindāyañca jāyate, evaṃ visantarānampi sarūpaṃ āgamato viññeyyaṃ.

Dvayaṃ dhanatthaṃ sappaggāhe. Vāḷaṃ sappaṃ gaṇhanasīlatāya vāḷagāhī. Ahino tuṇḍena mukhena dibbatīti ahituṇḍiko, ṇiko, ‘‘vāḷaggāho’hituṇḍiko’’ti [amarakose 8.11-gāthāyampi]amaramālā.

657. Tikaṃ niraye. Ayo iṭṭhaphalaṃ, so niggato asmāti nirayo, nindito rayo gamanaṃ etthāti vā nirayo. Duṭṭhā gati duggati. Apuññe netīti narako, ṇvu, ranto ca, narako.

Tesu nirayesu yo ‘‘mahānirayo’’ti vutto, so aṭṭhadhā hotīti taṃ dasseti ‘‘sañjīvo’’ccādinā silokena. Marantāpi kammaphalānubhavanatthaṃ punappunaṃ jīvanti asmiṃ sañjīvo. Yattha niraye nerayikānaṃ sarīrāni vaḍḍhakīnaṃ kāḷasuttena saññāṇaṃ katvā vāsiyā tacchanti, so kāḷasutto. Bhusaṃ, punappunaṃ vā dukkhitasaddena ravanti asmiṃ roruvo, mahanto ca so roruvo cāti mahāroruvo. Puna ‘‘roruvo’’ti cūḷaroruvo vutto. Bhusaṃ patanti asmiṃ patāpano, ‘‘vīci taraṅge appe cā’’ti ruddo, natthi sukhassa vīci lesopi atrāti avīci, ‘‘vīci sukhataraṅgesū’’ti tikaṇḍaseso[tikaṇḍasesa 3.3.78], tasmā natthi vīci sukhaṃ etthāti avīci. Samantato āgatehi pabbatehi haññanti atrāti saṅghāto. Tapanti atra tāpano, itisaddo aṭṭhannaṃ parisamāpanattho.

658.Tattha nirayesu vetaraṇī ca lohakumbhī cāti ime dve nirayā jalāsayā jalādhārā, te ca thiyaṃ, taraṇī nāvā, sā natthi yassaṃ vetaraṇī. Lohamayā kumbhī lohakumbhī.

Dvayaṃ nirayapāle. Kāraṇā yātanā, sā ca tibbavedanā, taṃ karotīti kāraṇiko. Nirayagatasatte pātīti nirayapo.

Dvayaṃ nirayagatasatte. Nirayaṃ gacchatīti nerayiko. Narakaṃ gacchatīti nārako.

659.Udadhi pariyantaṃ samuddassa nāmaṃ. Aṇṇo jalaṃ, so vāti gacchati yasmiṃ aṇṇavo, aṇṇo yasmiṃ vijjatīti vā aṇṇavo, assatthyatthe vo. Sagarehi rājakumārehi khato sāgaro, sānaṃ dhanānaṃ ākaroti vā sāgaro, kassa go, sāga saṃvaraṇe vā, aro. Sandateti sindhu, sanda savane, yadādi. Udi kledane, sammā klidanti candodaye asmā āpānīti samuddo. Jalāni, udakāni ca nidhīyante, dhīyante cātrāti jalanidhi, udadhi ca, udakassa udādeso.

Tassa samuddassa khīraṇṇavo, ādinā lavaṇodo, dadhyudo, ghatodo, ucchurasodo, madirodo, sādudako cāti ime satta mahaṇṇavavisesā bhavanti [byākhyāsudhā 1.10.2]. Khīravaṇṇo aṇṇavo khīraṇṇavo.

660.Assa samuddassa kūladeso tīradeso velā nāma, vigacchanti irā yassaṃ velā, lattaṃ. Cakkamiva salilānaṃ jalānaṃ bhamo bhamanaṃ āvaṭṭo nāma, āvaṭṭanti jalāni atrāti āvaṭṭo.

Tikaṃ bindumhi. Thu abhitthave, vo, usse. Vidi avayave, u, bindu. Phusa phusane, to, phusitaṃ. Pākāre, gehāditittiyañca jalaniggamo bhamo nāma, bhamu anavaṭṭhāne.

661. Siloko udake. Āpa byāpane, appoti sabbatrāti āpo. Pātabbanti payo, pā pāne, ṇyo. Rasso , payo. Jala dhaññe, a. Vārayati ninnonatanti vāri, vara nisedhe, ṇi, vārayati pipāsanti vā vāri. Pīyateti pānīyaṃ, anīyo. Salatīti salilaṃ, sala gatiyaṃ, ilo. Udi kledane, ṇvu, ulopo, dakaṃ pipāsacchedaṃ karotīti vā dakaṃ, ‘‘dā dānacchedadhātū’’ti [ekakkharakosa 20 gāthā] hi ekakkharakose, rasso. Ana sadde, a, dvittaṃ, ara gamane vā, to, annādeso, ṇattaṃ. naye, īro. Vana sambhattiyaṃ. Vanīyate pipāsehīti vanaṃ. Vā gamane, alo. Tāyate pālayateti toyaṃ, tā pālane, curādi, yo, ākārassottaṃ. Amba sadde, u, ambu. Udi pasavanakledanesu, ṇvu, udakaṃ. Kara karaṇe, kvi, kaṃ. Kamalaṃ, khīrampi, kamu icchākantīsu, alo. Khanu hiṃsāyaṃ, īro, nalopo, khī khaye vā, khīraṃ.

662. Catukkaṃ taraṅge. Taranto gacchati, tīraṃ vā gacchatīti taraṅgo, aluttasamāso, paratra īssattaṃ. Sayameva bhijjateti bhaṅgo, a. Ūha vitakke, mi, halopo, ūmi, ara gamane vā, mi, assū, ralopo. Vimhayaṃ vicittaṃ cinotīti vīci, i, upasaggassa dīgho, ete dve pumitthiyaṃ.

Ullolo, kallolo cāti idaṃ dvayaṃ mahāvīcīsu kathyate, lola ummādane, ullolayatīti ullolo, ṇo, ula gamane vā, olo, dvittaṃ. Kalla sadde, olo, kallolo.

663. Silokaddhaṃ kaddame. Jalaṃ balate jambālo, kammani ṇo, makāro vaṇṇavikāro. Kala saṅkhyāne, alo. Paca vitthāravacane, kammani ṇo. Cikkha vacane, alo, dvittaṃ. Kada madde, amo, dvittaṃ.

Chakkaṃ vālukāyaṃ. Pula mahatthe, ino, ḷattaṃ. Vala saṃvaraṇe, ṇvu, assu, vālukā, thī. Vaṇṇa sadde, vaṇṇo. Mara pāṇacāge, u, maru, devepi. Ara gamane, u, assu, uru, mahantepi, vaṇṇo ca maru ca uru ca vaṇṇamarūru. Sica paggharaṇe, to, sikatā, thī.

664. Jalamajjhagataṃ talaṃ kammabhūtaṃ ‘‘antarīpaṃ, dīpo’’ti coccate. Dvidhāgatānaṃ āpānaṃ antaragataṃ antarīpaṃ, ākārassī. ‘‘Antarīya’’nti vā pāṭho, tadā dvidhāgatānaṃ āpānaṃ antare bhavaṃ antarīyanti viggaho, akārassī. Dvidhāgatāni āpāni asmiṃ hetubhūteti dīpo. Vakāraākārānaṃ lopo, issī ca, dīpo, vākārena dīpampi.

Pañcakaṃ tīrassa nāmaṃ. Pāra tīra kammasampattiyaṃ, curādi, a. Kūla āvaraṇe, ṇo. Rudha āvaraṇe, rodhaṃ. Aññapārādinivattanatthaṃ ‘‘patīra’’nti vuttaṃ. Taṭa ussaye, a, thiyaṃ, taṭī.

665. Paramhi tīrasmiṃ pārasaddo, so ca napuṃsake, pāra tīra kammasampattiyaṃ, pāra sāmatthiye vā, pārayati taraṅgādayo vāretunti pāraṃ. Orantutīraṃ ‘‘apāra’’ntyuccate, avare tīradese bhavaṃ oraṃ, ṇo. Pārato aññaṃ tīraṃ apāraṃ.

Pañcakaṃ uḷumpe. Uḷuto dakato pāti rakkhati uḷupo, soyeva niggahītāgamavasena uḷumpo. Plavati, plavanti anenāti vā plavo, plava gamane, gamanaṃ atra jalagamanaṃ. Kula santāne, a, ke ulati gacchatīti vā kullo, a, dvittaṃ. Taranti anena taro, tara plavataraṇesu. Gamanāgamanavasena punappunaṃ jale aranti yāya, sā paccarī, a, nadādi.

666. Tikaṃ nāvāyaṃ. Taranti yāya taraṇī, yu, nadādi, ipaccaye tari, īmhi tu tarī. Nu thutiyaṃ, a, vuḍḍhāvādesā, nāvā. Dvayaṃ laṅkārathambhe. Kūpa gamane, ṇvu, kūpako, apaccayo vā, tadā sakatthe ko. Kamu icchāyaṃ, bho, sakatthe ko, assu ca, kumbhakaṃ.

Dvayaṃ ‘‘pe seṃ’’iti khyāte. Tarassa pacchābhāge bandhitabboti pacchābandho. Ga’micchitadisaṃ aṭati yena goṭaviso, iso, avanto ca assottañca, goṭaviso. Dvayaṃ ‘‘pe tamā’’iti khyāte. Nāvāya kaṇṇo viya kaṇṇo, mahanto kenipāto, tena pavahaṇapatisavanato, taṃ dharatīti, kammani ṇo. Nāvāya yutto nāviko.

667. Dvayaṃ nāvāya gamanopāye. Arati yenāti arittaṃ, chadādīhi tatraṇa, ikārāgamo, dvittañca. Ke jale nipātiyate kenipāto, aluttasamāsoyaṃ.

Dvayaṃ niyāmake. Poto pavahanaṃ, taṃ vāhayatīti potavāho. Niyacchati potanti niyāmako, yamu uparame, nipubbo gamane, ṇvu, niyāmako, curādi. Niyāmakepi.

Ye vāṇijā nāvāya vāṇijakammaṃ ācaranti, te saṃyattikā nāma, saṃyānaṃ saṃyātrā, dīpantaragamanaṃ, traṇa, sā payojanametesaṃ saṃyattikā, ṇiko, ralopo, rasso ca. Tapaccayena vā siddhaṃ. Potavāṇijāpi, poto pavahanaṃ, tassa vāṇijā.

668. Laṅkārādayo, phiyādayo ca nāvāya aṅgā avayavā. Lo indo, tassa kāraṇaṃ laṅkāro. Vaṭo vuccati sivaṭo, tadākāratāya vaṭākāro. ‘‘Vaṭo kamadde nigrodhe’’ti hi nānatthasaṅgaho. Phā vuḍḍhiyaṃ, iyo, phiyo.

Dvayaṃ ‘‘talaka’’iti khyāte. pavane, to, vuḍḍhi, pavahati niyāmaketi pavahanaṃ. Vuttanti kriyāpadaṃ. Dvayaṃ kaṭṭhambuvāhiniyaṃ, duṇa gatihiṃsāsu, a, nadādi, vuḍḍhi, doṇī. Ambuṃ neti yena ambaṇaṃ, ussattaṃ, ṇattañca, amba sadde vā, yu.

669. Tikaṃ gambhīre. Gamu gamane, īro, bhonto ca malopo ca, gabhīro. Mālope tu gambhīro, gacchantā bhāyanti asminti vā gabhīro, gambhīro ca. Nipubbo mana abhyāse, ṇo, massa no. Tabbipakkhato gambhīraviparītato uttānaṃ nāma, uggataṃ tānaṃ pamāṇaṃ assa uttānaṃ, agambhīraṃ.

Dvayaṃ agādhe. Gādha patiṭṭhākaṅkhāsu, ganthe ca, natthi gādhaṃ yatra agādhaṃ. Na heṭṭhimatalaṃ phusati yatra atalamphassaṃ.

Tikaṃ appasanne. Natthi acchabhāvo atra anaccho. Kalusaṃ pāpepi vuttaṃ. Vila bhedane, ṇo, āvilo. Ava rakkhaṇe vā, ilo.

670. Tikaṃ nimmale. Cho chedane, na chindati dassananti accho, ṇo, sacchopi, sara visaraṇe, to, annādeso. Natthi malaṃ etasmiṃ vimalo. Gabhīrappabhutī gabhīrādayo vimalantā tīsu liṅgesu.

Pañcakaṃ kevaṭṭe. Dhā dhāraṇe, īvaro. Macche hantvā jīvatīti macchiko, iko. Macche bandhati jālenāti macchabandho, macche vadhatīti vā macchabandho, niggahītāgamo, kaṃ jalaṃ, tassa īlakkhī, tāya vaṭṭo vaṭṭanaṃ assatthīti kevaṭṭo. Kevattopi, ṇo. Jāle niyutto, jālena hantīti vā jāliko, dāsopyatra, dāsa dāne, a, ‘‘dāso kevaṭṭabhaccesū’’ti [cintāmaṇiṭīkā 10.15]ruddo.

671-672.Jhasāntaṃ macche. Masa āmasane, cho, maradhātuvasena vā siddho, mara pāṇacāge, ino, ralopo. Mukhappadese puthūni lomāni assa puthulomo. Pāṭhīnādīnaṃ macchattā visesato alomakepyassa vutti. Jhasa hiṃsattho daṇḍako dhātu, a, jhaso. Aṇḍajo, visāro, sakalīpi, vicitraṃ sarati anena visāro, ṇo. Rohitādīnaṃ vakkalappāyo [battalappāyo (ka.)] taco sakalaṃ. Taṃyogā, ī, sakalī.

Rohitādayo, makarādayo ca macchappabhedā. Ruha janane, to, rohito. Vipāke madhurasattā magguro, vaṇṇavikāro, majjatīti vā magguro, ūro, majja suddhiyaṃ, jjassa ggattaṃ, rasso ca, magguro, ‘‘ṅā khū’’. Siṅgayuttatāya siṅgī, ṇo, nadādi, saṅgupi, sarati vātanti vā siṅgī, sara hiṃsāyaṃ, a, rassa go, assi, niggahītāgamo, nadādi, siṅgī, ‘‘ṅa cve’’. Bala saṃvaraṇe, alo, lassa jo, balajo,’’ṅa pā’’. Muñja saddattho, muñjo. Pū pavane, uso, vuddhyāvādesā, pāvuso, mahāmukhamaccho, ‘‘ṅa ṭā’’.

Sattakkhattuṃ vaṅkatīti sattavaṅko, ‘‘ṅa se’’. Saha vaṅkena, saṃvijjamāno vā vaṅko yassa savaṅko, ‘‘ṅa mve’’. Naḷasaṇṭhāno mīno naḷamīno, ‘‘ṅa phौ-yo’’. Kaḍi sannicayavadanekadesesu, ṇvu, gaṇḍako, ‘‘ṅa mā’’. Sasu hiṃsāyaṃ, u, assu, susukā, sakattheko, ‘‘ṅa-pौ-ṭaye’’. Sayanato passena pharatīti sapharī, nadādi, phara pharaṇe, sapharī dvīsu, ‘‘ṅa khū-mā’’. Pāṇiggahaṇe mukhaṃ kiratīti makaro, yadādi.

673. Timiādayo satta mahāmacchā nāma. Tima addabhāve, timatīti timi, i, timi macchamattepi. Gira niggiraṇe, ṇo, lattaṃ, issattaṃ. Timino galo timiṅgalo, niggahītāgamo. Vaṇṇena piṅgalatimirasadisatāya timirapiṅgalo. Ā bhuso nandatīti ānando, nanda samiddhiyaṃ. Timino macche nandayatīti timinando. ‘‘Timindo’’tipi pāṭho, timīnaṃ macchānaṃ indo timindo. Adhiko āroho yassa ajjhāroho. Mahanto timi maccho mahātimi.

674. Dvayaṃ ‘‘ṅa phe’’iti khyāte. Pāsāṇasadisasaṇṭhāno maccho pāsāṇamaccho. Paṭha viyattiyaṃ vācāyaṃ, ino , ubhayatra dīgho, pāṭhīno, ‘‘ṅa-pौ’’ti ca vadanti. Dvayaṃ baḷise. Vaṅkatīti vaṅko, vaṅka koṭilye. Bala saṃvaraṇe, iso, ḷattaṃ. Macchavedhanampi, vidha vidhāne, bhedane ca, anekatthattā, yu.

Tikaṃ kumbhīle. ‘‘Suṃsumāro’’ti samuditanāmaṃ, sasatīti susu. Susu eva suṃsu, māretīti māro, suṃsu eva māro suṃsumāro. Kena ubhati pūretīti kumbho, jalāsayo, tatra ulati gacchatīti kumbhīlo, kumbhī vā ghaṭo, taṃ lātīti kumbhīlo. Na kamatīti nakko, kvi, saññāsaddattā nassa pakati, nakka nāsane vā, curādi.

Dvayaṃ kacchape. Kucchito ūmi vego assa kummo, ‘‘pakāse vegabhaṅgesu, taraṅge ūmi puṃthiya’’nti [cintāmaṇiṭīkā 10.21]rabhaso, ‘‘vege bhaṅgappakāsesu, bilāyaṃ ūmi vīciya’’nti nānatthasaṅgaho. Kacchena pivatīti kacchapo, ṇo, kamaṭhopyatra, kamu icchāyaṃ, aṭho.

675. Dvayaṃ kakkaṭe. Kakatīti kakkaṭako. Sakatthe ko, kuka ādāne vā, aṭo, ussattaṃ. Kula santāne, bandhumhi ca, īro, kuṃ vā pathaviṃ lunātīti kuḷīro, īro. Dvayaṃ rattape. Jalassa ūkā kimiviseso jalūkā, jalaṃ okaṃ gehaṃ etissāti vā jalūkā, ossū, uca samavāye, ṇo, okaṃ. Rattaṃ rudhiraṃ pivatīti rattapā.

Tikaṃ maṇḍūke. Maṇḍa bhūsane, uko, dīgho. Dada dāne, uro, dvittaṃ. Bhī bhaye, sappato bhāyatīti bheko, iko, īsse. Vassābhū, sāluro, plavopi. Dvayaṃ ‘‘tī’’iti khyāte. Gaṇḍaṃ vaccasannicayaṃ uppādetīti gaṇḍuppādo. Mahiyā latā mahīlatā, kiñculukopi. Kiñca culatīti kiñculuko, uko.

676. Dvayaṃ muttāphoṭe. Sappa gamane, i, assi, sippi, thī. Su abhisave, tti, sutti. Dvayaṃ saṅkhe. Khanu avadāraṇe, kvi, saṅkho. Samu upasame vā, kho, saṅkho. Kaṃ vāti gacchatīti kumbu, u, dvepyanitthiyaṃ.

Dvayaṃ khuddasaṅkhajātiyaṃ. Saṅkhassa nakho iva saṅkhanakho. Dvayaṃ ‘‘kharu’’iti khyāte. Jale savatīti jalasutti, su pasave, tti. Samatīti sambuko, uko, bonto ca, ‘‘sambuko jalasutti’tthī’’ti [cintāmaṇiṭīkā 10.23]puṃkaṇḍe vopālito.

677. Dvayaṃ jalāsaye. Jalānaṃ āsayo patiṭṭhitaṭṭhānaṃ jalāsayo. Tesu jalāsayesu majjhe yo gambhīro agādho, so rahadākhyo, hara haraṇe, bhūvādi, do, vaṇṇavipariyayo, rahado.

Dvayaṃ udapāne. Udakaṃ pivanti asmiṃ, yu, kalopo. Pivanti asmiṃ pāno, so eva kūpo pānakūpo, ku sadde, po, dīghādi, kūpo, kena ubhatīti vā kūpo, bhassa po. Andhupi, andha dassanupasaṅghāte, curādi, u. Dvayaṃ samacaturassapokkharaṇiyaṃ. Khanu avadāraṇe, kamme to, nalopo, dīghādi. Pokkharaṃ jalaṃ, taṃyogā ano, nadādi, pokkharaṇī.

678. Tipādena mahato sadā agādhajalassa padmaṭṭhānassa ca padmasuññassa ca yogyatāya nāmaṃ [amara 10.28 gāthāyaṃ passitabbaṃ]. Taḷa āghāte, tala patiṭṭhāyaṃ vā, āko, aparapakkhe ḷattaṃ. Sara gamane, a, saro. Vapa bījanikkhepe, vapanti yāya vāpī, āyatacaturassāyampi. Saratismā aso, nadādi, sarasī. Daha bhasmīkaraṇe, a, dadha dhāraṇe vā, dhassa ho. Ambujānaṃ paddhānaṃ ākaro uppattiṭṭhānaṃ.

Khuddako saro ‘‘pallala’’ntyuccate. Yatra vassāsu adhikaṃ jalaṃ, gimhesu jāṇumattaṃ, sukkhatyeva vā, palla rakkhaṇe, curādi, alo, pallalaṃ.

679-680. Anotattādayo ete satta mahāsarā nāma. Tatra sūriyaraṃsisamphuṭṭhābhāvena na avatapati udakametthāti anotatto. Kaṇṇamuṇḍapabbatasamīpattā kaṇṇamuṇḍo. Rathaṃ karotīti rathakārako, yathākathañci ayaṃ byuppatti nāma, saññā pana lokatoyevāvagantabbā. Chabbaṇṇadantavantatāya chaddanto, nāgarājā, tassa nivāsanaṭṭhānasamīpattā chaddanto, saro. Kuṇālasakuṇā bahavo yattha santi kuṇālo. Mandākinī ākāsagaṅgāyampi vuttā. Bahavo sīhā papatanti asmiṃ sīhappapāto.

Dvayaṃ jalappāye dese kūpanikaṭe pasupānatthaṃ patthārādiracite jalāsaye. Āhūyante pasavo atra pānāyāti āhāvo, ṇo, vuḍḍhāvādeso. Nipivanti asmiṃ nipānaṃ, yu. Dvayaṃ surakhāte, aporise devanimmiteti bhāvo, soṇḍeiccaññe. ‘‘Akhāto devakhātako’’ti [amara 10.27] hi amaramālāyaṃ puṃsakaṇḍaṃ.

681.Nadyantaṃ nadīyaṃ. Savatīti, anto, nadādi, savantī. Ninnaṭṭhānaṃ gacchatīti ninnagā, kvi. Sanda pasavane, u, assittaṃ, vaṇṇavikāro, sindhu. Sara gamane, to, ikārāgamo, saritā. Āpānaṃ nivāso āpo, samuddo, ṇo, taṃ gacchatīti āpagā. Nada abyattasadde, nadatīti nadī, nadādi, taraṅganīpyatra.

Dvayaṃ gaṅgāyaṃ. Bhagīrathena raññā nibbattitā bhāgīrathīti lokiyā, asmākantu matena nāmamattamevetaṃ tassāti sanniṭṭhānaṃ, evaṃ sabbatra. Gacchatīti gaṅgā, gamito go, tipathagatāpi, tayo saggamaccapātālapathe gatā tipathagatā. Sindhūnaṃ nadīnaṃ saṅgamo melako sambhedo. Sammā bhijjanti asmiṃ sambhedo, saṃpubbo bhidi melane, ṇo.

682. Gaṅgādikā imā pañca nadiyo mahānadī nāma. Aciraṃ sīghagamanaṃ etissamatthīti aciravatī. Yamu uparame, uno, yamassa bhaginī vā yamunā, bhaginyatthe uno. Sarāni bhavanti yāya avadhibhūtāyāti sarabhū, sara gatihiṃsācintāsu vā, ū, abhonto ca, sarabhū. Maha pūjāyaṃ, a, nadādi.

Candabhāgādikā ninnagā pañca mahānadito aññāsaṃ nadīnaṃ bhedā. Candabhāgo nāma pabbato, tato pabhavatīti candabhāgā. Sarayogā vantu, majjhe sakārāgamo, nadādi, sarasvatī. Vanturatrātisaye.

683. Niddosaṃ jalaṃ assaṃ nerañjarā, yadādi, atha vā nerañjarā nāma tūriyaviseso, taṃsamānasaddatāya ayaṃ nadī nerañjarā nāma. Nānāgāhākulībhūtatāya kucchitaṃ veraṃ assā kāverī, nadādi. Nammaṃ sukhaṃ dadātīti nammadā, ṇo. Ādinā sarāvatī vettavatī kaṇṭakī kosikīādikā anekā nadībhedā saṅgahitā.

Dvayaṃ hammiyadevālayādīsu jalamagge. Vārino nikkhamanamaggo vārimaggo. Nala gandhe, a, nadādi, ḷattaṃ, panāḷi, ayaṃ itthiyaṃ, pume ca.

Tikaṃ gāmadvāramhi asucipūtipaṅkasampuṇṇāyaṃ kāsuyaṃ. Cittaṃ dunotīti candanikā, yadādi.

684-685.Jamu adane, alo, nadādi, bonto ca, ḷattaṃ, jambāḷī. Avalagganti asmiṃ oḷigallo, lagga saṅge, alo, ḷattaṃ, assi, galopo, dvittañca. Sāddhapajjena padumassa nāmaṃ. Sarasi ruhatīti saroruhaṃ, ro. Sataṃ pattāni assa, padmavisesatthepyassa padmattā visesato abhedo. Araṃ vindatīti aravindaṃ. Pada gamane, umo. Padumaṃ, anitthī. Paṅke kaddame ruhatīti paṅkeruhaṃ, aluttasamāsoyaṃ. Nala gandhe, ino, ḷattaṃ. Pusa vuḍḍhimhi, kharo, vuḍḍhi, sassa ko, pokkhare jale jātanti vā pokkharaṃ. Muḷālatopi uggantvā pupphati muḷālapupphaṃ. Kaṃ jalaṃ alayati bhūsayatīti kamalaṃ, ala bhūsane. Bhisatopi uggantvā pupphatīti bhisapupphaṃ. Kuse jale seti tiṭṭhatīti kusesayaṃ, ro, aluttasamāso. Tāmarasampi, tāmaraṃ jalaṃ, ‘‘tāmaraṃ ghatamaṇṇo ce’’ti tantatantaraṃ, tatra seti tiṭṭhatīti tāmarasaṃ, ro.

686.Sitaṃ setaṃ kamalaṃ ‘‘puṇḍarīka’’ntyuccate, puḍi khaṇḍane, muḍirityeke, iko, arāgamo ca, massa po, issīkāro ca, puṇḍarīkaṃ. Rattaṃ tu kamalaṃ ‘‘kokanadaṃ, kokāsako’’ti coccate. Koke nādayatīti kokanādaṃ, ṇo. Rattuppale ca, ‘‘kokanadaṃ, kokanuda’’ntipi pāṭho, ke kanati dibbatīti vā kokanadaṃ, bhūvādi, do, asso. Kana dittikantigatīsu, ke kāsatīti kokāsako, ṇvu, kāsa dittiyaṃ.

Dvayaṃ kesare, ke jāyatīti ki, kamalādi, tasmiṃ jāyati, jalatīti vā kiñjakkho, kho, nassa, lassa vā ko, niggahītāgamo, ke saratīti, a, sattamiyā alopo, dvayamanitthī. Dvayaṃ padmādidaṇḍe. Daṇḍasadisatāya daṇḍo. Nala gandhe, ṇo.

687. Dvayaṃ muḷāle. Visa peraṇe, vassa bho, bhisaṃ, bhāsa dittiyaṃ vā, ākārassi. Mūle jāyatīti muḷālo, aññatthe alo, rassādi, ḷattañca, mūla patiṭṭhāyaṃ vā, alo, sesaṃ pubbasadisaṃ, dvayaṃpyanitthī.

Dvayaṃ kaṇṇikāyaṃ. Bījassa koso ākaro bījakoso. Kaṇṇe karīyatīti kaṇṇikā, kaṇṇālaṅkāro, taṃsadisasaṇṭhānatāya kaṇṇikā, padumādīnaṃ samūhe gahane vanetyattho. Saṇa dāne, ḍo, saṇḍaṃ, ‘‘saṇḍaṃ paddhādisaṅghāte, gopatimhi pume bhave’’ti nānatthasaṅgaho.

688. Dvayaṃ padmakumudādisāmaññe, tathā hi padmaṃ mahoppalaṃ sitoppalamuccate, ‘‘kuvalayaṃ uppalañca, nīlamindīvaranti hi’’iti byāḍi, ‘‘uppalañca kuvalayaṃ, nīlamindīvaraṃ mata’’nti bhāguri ca, ‘‘romo siti ca nīlo, kuvalayamindīvarañca nīlambuja’’nti tu vararuci. ‘‘Kuvalayadalasāmopyaṅgadadhiti paridhū sara’’nti māladhi, mādhavo ca, tatra pubbakamatamiha nissīyate. Yadyevaṃ kathamuppalasaddena nīluppalādīsveva buddhi, na pana mahoppalādimhīti? Vuccate – sāmaññepi dhaññatte yathā dhaññasaddena kalamādīsveva buddhi, na pana muggādīsu, evamihāpi. Upubbo pāne, alo, dvittaṃ, udake plavatīti vā uppalaṃ, yadādi. Kuyā pathaviyā valayaṃ iva sobhākarattā kuvalayaṃ.

Dvayaṃ nīluppale. Nīlavaṇṇe, a, nīlaṃ, indatīti indī, nadādi, indī lakkhī, tassā varaṃ indīvaraṃ, inda paramissariye vā, īro.

Asmiṃ nīluppale sete kumudaṃ nāma. Kuyaṃ modate kumudaṃ, ṇo. Assa padumādino kando sālūkamuccate. Kaṃ sukhaṃ dadātīti kando, kanda avhāne vā rodane ca. Sala gamanattho daṇḍako dhātu, uko, dīgho, sālūkaṃ.

689. Tikaṃ rattārattasāmaññe. Kamalato aññatarasmiṃ jalakusume, na tu ratteyeva, sugandhena yuttaṃ sogandhikaṃ. Kassa hāraṃ iva sobhākarattā kallahāraṃ, lāgamo, dvittañca. Dakaṃ sītalaṃ karotīti dakasītalikaṃ.

Dvayaṃ sevāle. Udakaṃ sevatīti sevālo, alo, vakārāgamo, isse ca. Nīlatīti nīlikā, nīla vaṇṇe, iko, nīlavaṇṇayogato vā nīlikā, sevalopi, dvayaṃ padmayutte dese, padmasamūhe ca. Naḷinī ca paṅkajinī visinī ca sarojinī padminīti pariyāyā. ‘‘Padmasaṇḍaṃ tadākare’’ti hi pariyāyaṃ ratanamālāyaṃ mādhavo, visaṃ samaṃ, tabbantatāya visinī, ino, nadādi. Ambujayogato, ambujānaṃ samūhato vā ambujinī.

690. Tilabījādayo sevālo nāma. Tatra tilabījappamāṇaṃ jalasaṇṭhitaṃ nīlādivaṇṇayuttaṃ tilabījaṃ nāma. Saṅkho nāma sapatto appakaṇḍo ukhāpidhānādippamāṇo samūlo eko sevālaviseso. Paṇako nāma bhamarasaṇṭhāno nīlavaṇṇo eko sevālaviseso, paṇa saṅkhāte, ṇvu, paṇako.

Pātālavaggavaṇṇanā niṭṭhitā.

Iti sakalabyākaraṇamahāvanāsaṅgañāṇacārinā kavikuñjarakesarinā dhīmatā sirimahācaturaṅgabalena mahāmaccena viracitāyaṃ abhidhānappadīpikāvaṇṇanāyaṃ bhūkaṇḍavaṇṇanā samattā.

Powered by web.py, Jinja2, AngularJS,